Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Skanda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā / (1.2) Par.?
tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa / (1.3) Par.?
jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā // (1.4) Par.?
mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi / (2.1) Par.?
kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya // (2.2) Par.?
aham aṅgiraso bhāryā śivā nāma hutāśana / (3.1) Par.?
sakhībhiḥ sahitā prāptā mantrayitvā viniścayam // (3.2) Par.?
agnir uvāca / (4.1) Par.?
kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham / (4.2) Par.?
yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ // (4.3) Par.?
śivovāca / (5.1) Par.?
asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava / (5.2) Par.?
tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam // (5.3) Par.?
maithunāyeha samprāptā kāmaṃ prāptaṃ drutaṃ cara / (6.1) Par.?
mātaro māṃ pratīkṣante gamiṣyāmi hutāśana // (6.2) Par.?
mārkaṇḍeya uvāca / (7.1) Par.?
tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ / (7.2) Par.?
prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā // (7.3) Par.?
acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane / (8.1) Par.?
te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake // (8.2) Par.?
tasmād etad rakṣyamāṇā garuḍī sambhavāmyaham / (9.1) Par.?
vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati // (9.2) Par.?
suparṇī sā tadā bhūtvā nirjagāma mahāvanāt / (10.1) Par.?
apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam // (10.2) Par.?
dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ / (11.1) Par.?
rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā / (11.2) Par.?
rākṣasībhiś ca sampūrṇam anekaiś ca mṛgadvijaiḥ // (11.3) Par.?
sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam / (12.1) Par.?
prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī // (12.2) Par.?
śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām / (13.1) Par.?
patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam // (13.2) Par.?
divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā / (14.1) Par.?
tasyās tapaḥprabhāveṇa bhartṛśuśrūṣaṇena ca // (14.2) Par.?
ṣaṭkṛtvas tat tu nikṣiptam agne retaḥ kurūttama / (15.1) Par.?
tasmin kuṇḍe pratipadi kāminyā svāhayā tadā // (15.2) Par.?
tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam / (16.1) Par.?
ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ // (16.2) Par.?
ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ / (17.1) Par.?
ekagrīvas tvekakāyaḥ kumāraḥ samapadyata // (17.2) Par.?
dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau / (18.1) Par.?
aṅgapratyaṅgasambhūtaś caturthyām abhavad guhaḥ // (18.2) Par.?
lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā / (19.1) Par.?
lohitābhre sumahati bhāti sūrya ivoditaḥ // (19.2) Par.?
gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam / (20.1) Par.?
nyastaṃ yat tripuraghnena surārivinikṛntanam // (20.2) Par.?
tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā / (21.1) Par.?
saṃmohayann ivemān sa trīṃllokān sacarācarān // (21.2) Par.?
tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam / (22.1) Par.?
utpetatur mahānāgau citraś cairāvataś ca ha // (22.2) Par.?
tāvāpatantau samprekṣya sa bālārkasamadyutiḥ / (23.1) Par.?
dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā / (23.2) Par.?
apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ // (23.3) Par.?
mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam / (24.1) Par.?
gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ // (24.2) Par.?
dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam / (25.1) Par.?
prādhmāpayata bhūtānāṃ trāsanaṃ balinām api // (25.2) Par.?
dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ / (26.1) Par.?
krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban / (26.2) Par.?
parvatāgre 'prameyātmā raśmimān udaye yathā // (26.3) Par.?
sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ / (27.1) Par.?
vyalokayad ameyātmā mukhair nānāvidhair diśaḥ / (27.2) Par.?
sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ // (27.3) Par.?
tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ / (28.1) Par.?
bhītāś codvignamanasas tam eva śaraṇaṃ yayuḥ // (28.2) Par.?
ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ / (29.1) Par.?
tān apyāhuḥ pāriṣadān brāhmaṇāḥ sumahābalān // (29.2) Par.?
sa tūtthāya mahābāhur upasāntvya ca tāñjanān / (30.1) Par.?
dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau // (30.2) Par.?
bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam / (31.1) Par.?
tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam // (31.2) Par.?
sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan / (32.1) Par.?
tasmin nipatite tvanye neduḥ śailā bhṛśaṃ bhayāt // (32.2) Par.?
sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ / (33.1) Par.?
na prāvyathad ameyātmā śaktim udyamya cānadat // (33.2) Par.?
sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā / (34.1) Par.?
bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ // (34.2) Par.?
sa tenābhihato dīno giriḥ śveto 'calaiḥ saha / (35.1) Par.?
utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ // (35.2) Par.?
tataḥ pravyathitā bhūmir vyaśīryata samantataḥ / (36.1) Par.?
ārtā skandaṃ samāsādya punar balavatī babhau // (36.2) Par.?
parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ / (37.1) Par.?
athāyam abhajallokaḥ skandaṃ śuklasya pañcamīm // (37.2) Par.?
Duration=0.12664413452148 secs.