UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2781
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān / (1.2) Par.?
akurvañśāntim udvignā lokānāṃ lokabhāvanāḥ // (1.3)
Par.?
nivasanti vane ye tu tasmiṃścaitrarathe janāḥ / (2.1)
Par.?
te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān / (2.2)
Par.?
saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha // (2.3)
Par.?
apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ / (3.1)
Par.?
yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī / (3.2)
Par.?
na tu tat svāhayā karma kṛtaṃ jānāti vai janaḥ // (3.3)
Par.?
suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tviti / (4.1)
Par.?
upagamya śanaiḥ skandam āhāhaṃ jananī tava // (4.2)
Par.?
atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam / (5.1)
Par.?
tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm // (5.2)
Par.?
ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ / (6.1)
Par.?
saptarṣīn āha ca svāhā mama putro 'yam ityuta / (6.2)
Par.?
ahaṃ jāne naitad evam iti rājan punaḥ punaḥ // (6.3)
Par.?
viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ / (7.1)
Par.?
pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt / (7.2)
Par.?
tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham // (7.3)
Par.?
viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ / (8.1)
Par.?
stavaṃ divyaṃ sampracakre mahāsenasya cāpi saḥ // (8.2)
Par.?
maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa / (9.1)
Par.?
jātakarmādikās tasya kriyāś cakre mahāmuniḥ // (9.2)
Par.?
ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam / (10.1)
Par.?
śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api // (10.2)
Par.?
viśvāmitraś cakāraitat karma lokahitāya vai / (11.1)
Par.?
tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ // (11.2)
Par.?
anvajānācca svāhāyā rūpānyatvaṃ mahāmuniḥ / (12.1)
Par.?
abravīcca munīn sarvān nāparādhyanti vai striyaḥ / (12.2)
Par.?
śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan // (12.3)
Par.?
skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan / (13.1)
Par.?
aviṣahyabalaṃ skandaṃ jahi śakrāśu māciram // (13.2)
Par.?
yadi vā na nihaṃsyenam adyendro 'yaṃ bhaviṣyati / (14.1)
Par.?
trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ // (14.2)
Par.?
sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ / (15.1)
Par.?
sraṣṭāram api lokānāṃ yudhi vikramya nāśayet // (15.2)
Par.?
sarvās tvadyābhigacchantu skandaṃ lokasya mātaraḥ / (16.1)
Par.?
kāmavīryā ghnantu cainaṃ tathetyuktvā ca tā yayuḥ // (16.2)
Par.?
tam apratibalaṃ dṛṣṭvā viṣaṇṇavadanās tu tāḥ / (17.1)
Par.?
aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ // (17.2)
Par.?
ūcuś cāpi tvam asmākaṃ putro 'smābhir dhṛtaṃ jagat / (18.1)
Par.?
abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ // (18.2)
Par.?
tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ / (19.1)
Par.?
apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī // (19.2)
Par.?
sa tu sampūjitas tena saha mātṛgaṇena ha / (20.1)
Par.?
parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram // (20.2)
Par.?
sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā / (21.1)
Par.?
dhātrī sā putravat skandaṃ śūlahastābhyarakṣata // (21.2)
Par.?
lohitasyodadheḥ kanyā krūrā lohitabhojanā / (22.1)
Par.?
pariṣvajya mahāsenaṃ putravat paryarakṣata // (22.2)
Par.?
agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ / (23.1)
Par.?
ramayāmāsa śailasthaṃ bālaṃ krīḍanakair iva // (23.2)
Par.?
Duration=0.13224506378174 secs.