Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Skanda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2786
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam / (1.2) Par.?
saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman // (1.3) Par.?
ṛṣibhiḥ samparityaktā dharmayuktā mahāvratāḥ / (2.1) Par.?
drutam āgamya cocus tā devasenāpatiṃ prabhum // (2.2) Par.?
vayaṃ putra parityaktā bhartṛbhir devasaṃmitaiḥ / (3.1) Par.?
akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ // (3.2) Par.?
asmābhiḥ kila jātas tvam iti kenāpyudāhṛtam / (4.1) Par.?
asatyam etat saṃśrutya tasmān nas trātum arhasi // (4.2) Par.?
akṣayaś ca bhavet svargas tvatprasādāddhi naḥ prabho / (5.1) Par.?
tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitad anṛṇo bhava // (5.2) Par.?
skanda uvāca / (6.1) Par.?
mātaro hi bhavatyo me suto vo 'ham aninditāḥ / (6.2) Par.?
yaccābhīpsatha tat sarvaṃ sambhaviṣyati vas tathā // (6.3) Par.?
mārkaṇḍeya uvāca / (7.1) Par.?
evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt / (7.2) Par.?
uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ // (7.3) Par.?
abhijitspardhamānā tu rohiṇyā kanyasī svasā / (8.1) Par.?
icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā // (8.2) Par.?
tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāccyutam / (9.1) Par.?
kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya // (9.2) Par.?
dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ / (10.1) Par.?
rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat // (10.2) Par.?
evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ / (11.1) Par.?
nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam // (11.2) Par.?
vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ / (12.1) Par.?
icchāmi nityam evāhaṃ tvayā putra sahāsitum // (12.2) Par.?
skanda uvāca / (13.1) Par.?
evam astu namas te 'stu putrasnehāt praśādhi mām / (13.2) Par.?
snuṣayā pūjyamānā vai devi vatsyasi nityadā // (13.3) Par.?
mārkaṇḍeya uvāca / (14.1) Par.?
atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt / (14.2) Par.?
vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ / (14.3) Par.?
icchāmo mātaras tubhyaṃ bhavituṃ pūjayasva naḥ // (14.4) Par.?
skanda uvāca / (15.1) Par.?
mātaras tu bhavatyo me bhavatīnām ahaṃ sutaḥ / (15.2) Par.?
ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam // (15.3) Par.?
mātara ūcuḥ / (16.1) Par.?
yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ / (16.2) Par.?
asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet // (16.3) Par.?
bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha / (17.1) Par.?
prajāsmākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ // (17.2) Par.?
skanda uvāca / (18.1) Par.?
dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum / (18.2) Par.?
anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha // (18.3) Par.?
mātara ūcuḥ / (19.1) Par.?
icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ / (19.2) Par.?
tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ // (19.3) Par.?
skanda uvāca / (20.1) Par.?
prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam / (20.2) Par.?
parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ // (20.3) Par.?
mātara ūcuḥ / (21.1) Par.?
parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi / (21.2) Par.?
tvayā no rocate skanda sahavāsaś ciraṃ prabho // (21.3) Par.?
skanda uvāca / (22.1) Par.?
yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ / (22.2) Par.?
prabādhata manuṣyāṇāṃ tāvad rūpaiḥ pṛthagvidhaiḥ // (22.3) Par.?
ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam / (23.1) Par.?
paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ // (23.2) Par.?
mārkaṇḍeya uvāca / (24.1) Par.?
tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ / (24.2) Par.?
bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ // (24.3) Par.?
apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ / (25.1) Par.?
skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ // (25.2) Par.?
skandāpasmāram ityāhur grahaṃ taṃ dvijasattamāḥ // (26.1) Par.?
vinatā tu mahāraudrā kathyate śakunigrahaḥ / (27.1) Par.?
pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanāgraham // (27.2) Par.?
kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī / (28.1) Par.?
piśācī dāruṇākārā kathyate śītapūtanā / (28.2) Par.?
garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā // (28.3) Par.?
aditiṃ revatīṃ prāhur grahas tasyās tu raivataḥ / (29.1) Par.?
so 'pi bālāñśiśūn ghoro bādhate vai mahāgrahaḥ // (29.2) Par.?
daityānāṃ yā ditir mātā tām āhur mukhamaṇḍikām / (30.1) Par.?
atyarthaṃ śiśumāṃsena samprahṛṣṭā durāsadā // (30.2) Par.?
kumārāś ca kumāryaś ca ye proktāḥ skandasambhavāḥ / (31.1) Par.?
te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ // (31.2) Par.?
tāsām eva kumārīṇāṃ patayas te prakīrtitāḥ / (32.1) Par.?
ajñāyamānā gṛhṇanti bālakān raudrakarmiṇaḥ // (32.2) Par.?
gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa / (33.1) Par.?
śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi // (33.2) Par.?
saramā nāma yā mātā śunāṃ devī janādhipa / (34.1) Par.?
sāpi garbhān samādatte mānuṣīṇāṃ sadaiva hi // (34.2) Par.?
pādapānāṃ ca yā mātā karañjanilayā hi sā / (35.1) Par.?
karañje tāṃ namasyanti tasmāt putrārthino narāḥ // (35.2) Par.?
ime tvaṣṭādaśānye vai grahā māṃsamadhupriyāḥ / (36.1) Par.?
dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe // (36.2) Par.?
kadrūḥ sūkṣmavapur bhūtvā garbhiṇīṃ praviśed yadā / (37.1) Par.?
bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate // (37.2) Par.?
gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati / (38.1) Par.?
tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate // (38.2) Par.?
yā janitrī tvapsarasāṃ garbham āste pragṛhya sā / (39.1) Par.?
upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ // (39.2) Par.?
lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā / (40.1) Par.?
lohitāyanir ityevaṃ kadambe sā hi pūjyate // (40.2) Par.?
puruṣeṣu yathā rudras tathāryā pramadāsvapi / (41.1) Par.?
āryā mātā kumārasya pṛthakkāmārtham ijyate // (41.2) Par.?
evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ / (42.1) Par.?
yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ // (42.2) Par.?
ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ / (43.1) Par.?
sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ // (43.2) Par.?
teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam / (44.1) Par.?
balikarmopahāraś ca skandasyejyā viśeṣataḥ // (44.2) Par.?
evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām / (45.1) Par.?
āyur vīryaṃ ca rājendra samyak pūjānamaskṛtāḥ // (45.2) Par.?
ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām / (46.1) Par.?
tān ahaṃ sampravakṣyāmi namaskṛtya maheśvaram // (46.2) Par.?
yaḥ paśyati naro devāñjāgrad vā śayito 'pi vā / (47.1) Par.?
unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ // (47.2) Par.?
āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn / (48.1) Par.?
unmādyati sa tu kṣipraṃ sa jñeyas tu pitṛgrahaḥ // (48.2) Par.?
avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam / (49.1) Par.?
unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahas tu saḥ // (49.2) Par.?
upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān / (50.1) Par.?
unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ // (50.2) Par.?
gandharvāś cāpi yaṃ divyāḥ saṃspṛśanti naraṃ bhuvi / (51.1) Par.?
unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ // (51.2) Par.?
āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye / (52.1) Par.?
unmādyati sa tu kṣipraṃ jñeyo yakṣagrahas tu saḥ // (52.2) Par.?
adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kvacit / (53.1) Par.?
unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ // (53.2) Par.?
yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ / (54.1) Par.?
unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ // (54.2) Par.?
vaiklavyācca bhayāccaiva ghorāṇāṃ cāpi darśanāt / (55.1) Par.?
unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam // (55.2) Par.?
kaścit krīḍitukāmo vai bhoktukāmas tathāparaḥ / (56.1) Par.?
abhikāmas tathaivānya ityeṣa trividho grahaḥ // (56.2) Par.?
yāvat saptativarṣāṇi bhavantyete grahā nṛṇām / (57.1) Par.?
ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ // (57.2) Par.?
aprakīrṇendriyaṃ dāntaṃ śuciṃ nityam atandritam / (58.1) Par.?
āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ // (58.2) Par.?
ityeṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ / (59.1) Par.?
na spṛśanti grahā bhaktān narān devaṃ maheśvaram // (59.2) Par.?
Duration=0.35270977020264 secs.