Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Skanda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2788
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
yadā skandena mātṝṇām evam etat priyaṃ kṛtam / (1.2) Par.?
athainam abravīt svāhā mama putras tvam aurasaḥ // (1.3) Par.?
icchāmyahaṃ tvayā dattāṃ prītiṃ paramadurlabhām / (2.1) Par.?
tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm // (2.2) Par.?
svāhovāca / (3.1) Par.?
dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja / (3.2) Par.?
bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane // (3.3) Par.?
na ca māṃ kāminīṃ putra samyag jānāti pāvakaḥ / (4.1) Par.?
icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā // (4.2) Par.?
skanda uvāca / (5.1) Par.?
havyaṃ kavyaṃ ca yat kiṃcid dvijā mantrapuraskṛtam / (5.2) Par.?
hoṣyantyagnau sadā devi svāhetyuktvā samudyatam // (5.3) Par.?
adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ / (6.1) Par.?
evam agnis tvayā sārdhaṃ sadā vatsyati śobhane // (6.2) Par.?
mārkaṇḍeya uvāca / (7.1) Par.?
evam uktā tataḥ svāhā tuṣṭā skandena pūjitā / (7.2) Par.?
pāvakena samāyuktā bhartrā skandam apūjayat // (7.3) Par.?
tato brahmā mahāsenaṃ prajāpatir athābravīt / (8.1) Par.?
abhigaccha mahādevaṃ pitaraṃ tripurārdanam // (8.2) Par.?
rudreṇāgniṃ samāviśya svāhām āviśya comayā / (9.1) Par.?
hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ // (9.2) Par.?
umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā / (10.1) Par.?
āste girau nipatitaṃ miñjikāmiñjikaṃ yataḥ // (10.2) Par.?
sambhūtaṃ lohitode tu śukraśeṣam avāpatat / (11.1) Par.?
sūryaraśmiṣu cāpyanyad anyaccaivāpatad bhuvi / (11.2) Par.?
āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat // (11.3) Par.?
ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ / (12.1) Par.?
tava pāriṣadā ghorā ya ete piśitāśanāḥ // (12.2) Par.?
evam astviti cāpyuktvā mahāseno maheśvaram / (13.1) Par.?
apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ // (13.2) Par.?
arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ / (14.1) Par.?
vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret // (14.2) Par.?
miñjikāmiñjikaṃ caiva mithunaṃ rudrasambhavam / (15.1) Par.?
namaskāryaṃ sadaiveha bālānāṃ hitam icchatā // (15.2) Par.?
striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ / (16.1) Par.?
vṛkṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ // (16.2) Par.?
evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ / (17.1) Par.?
ghaṇṭāyāḥ sapatākāyāḥ śṛṇu me sambhavaṃ nṛpa // (17.2) Par.?
airāvatasya ghaṇṭe dve vaijayantyāviti śrute / (18.1) Par.?
guhasya te svayaṃ datte śakreṇānāyya dhīmatā // (18.2) Par.?
ekā tatra viśākhasya ghaṇṭā skandasya cāparā / (19.1) Par.?
patākā kārttikeyasya viśākhasya ca lohitā // (19.2) Par.?
yāni krīḍanakānyasya devair dattāni vai tadā / (20.1) Par.?
tair eva ramate devo mahāseno mahābalaḥ // (20.2) Par.?
sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā / (21.1) Par.?
śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ // (21.2) Par.?
tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ / (22.1) Par.?
ādityenevāṃśumatā mandaraś cārukandaraḥ // (22.2) Par.?
saṃtānakavanaiḥ phullaiḥ karavīravanair api / (23.1) Par.?
pārijātavanaiś caiva japāśokavanais tathā // (23.2) Par.?
kadambataruṣaṇḍaiś ca divyair mṛgagaṇair api / (24.1) Par.?
divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ // (24.2) Par.?
tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ / (25.1) Par.?
meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ // (25.2) Par.?
tatra divyāś ca gandharvā nṛtyantyapsarasas tathā / (26.1) Par.?
hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān // (26.2) Par.?
evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam / (27.1) Par.?
prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt // (27.2) Par.?
Duration=0.17818903923035 secs.