Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Skanda, kills Mahiṣa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2789
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
yadābhiṣikto bhagavān senāpatyena pāvakiḥ / (1.2) Par.?
tadā samprasthitaḥ śrīmān hṛṣṭo bhadravaṭaṃ haraḥ / (1.3) Par.?
rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ // (1.4) Par.?
sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame / (2.1) Par.?
utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ // (2.2) Par.?
te pibanta ivākāśaṃ trāsayantaś carācarān / (3.1) Par.?
siṃhā nabhasyagacchanta nadantaś cārukesarāḥ // (3.2) Par.?
tasmin rathe paśupatiḥ sthito bhātyumayā saha / (4.1) Par.?
vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā // (4.2) Par.?
agratas tasya bhagavān dhaneśo guhyakaiḥ saha / (5.1) Par.?
āsthāya ruciraṃ yāti puṣpakaṃ naravāhanaḥ // (5.2) Par.?
airāvataṃ samāsthāya śakraś cāpi suraiḥ saha / (6.1) Par.?
pṛṣṭhato 'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam // (6.2) Par.?
jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ / (7.1) Par.?
yātyamogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ // (7.2) Par.?
tasya dakṣiṇato devā marutaś citrayodhinaḥ / (8.1) Par.?
gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ // (8.2) Par.?
yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ / (9.1) Par.?
ghorair vyādhiśatair yāti ghorarūpavapus tathā // (9.2) Par.?
yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ / (10.1) Par.?
vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ // (10.2) Par.?
tam ugrapāśo varuṇo bhagavān salileśvaraḥ / (11.1) Par.?
parivārya śanair yāti yādobhir vividhair vṛtaḥ // (11.2) Par.?
pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ / (12.1) Par.?
gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ // (12.2) Par.?
paṭṭiśaṃ tvanvagād rājaṃś chattraṃ raudraṃ mahāprabham / (13.1) Par.?
kamaṇḍaluś cāpyanu taṃ maharṣigaṇasaṃvṛtaḥ // (13.2) Par.?
tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ / (14.1) Par.?
bhṛgvaṅgirobhiḥ sahito devaiś cāpyabhipūjitaḥ // (14.2) Par.?
eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ / (15.1) Par.?
yāti saṃharṣayan sarvāṃs tejasā tridivaukasaḥ // (15.2) Par.?
ṛṣayaś caiva devāś ca gandharvā bhujagās tathā / (16.1) Par.?
nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ // (16.2) Par.?
nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye / (17.1) Par.?
striyaś ca vividhākārā yānti rudrasya pṛṣṭhataḥ / (17.2) Par.?
sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ // (17.3) Par.?
parjanyaś cāpyanuyayau namaskṛtya pinākinam / (18.1) Par.?
chattraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat / (18.2) Par.?
cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau // (18.3) Par.?
śakraś ca pṛṣṭhatas tasya yāti rājañśriyā vṛtaḥ / (19.1) Par.?
saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam // (19.2) Par.?
gaurī vidyātha gāndhārī keśinī mitrasāhvayā / (20.1) Par.?
sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ // (20.2) Par.?
tatra vidyāgaṇāḥ sarve ye kecit kavibhiḥ kṛtāḥ / (21.1) Par.?
yasya kurvanti vacanaṃ sendrā devāś camūmukhe // (21.2) Par.?
sa gṛhītvā patākāṃ tu yātyagre rākṣaso grahaḥ / (22.1) Par.?
vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā / (22.2) Par.?
piṅgalo nāma yakṣendro lokasyānandadāyakaḥ // (22.3) Par.?
ebhiḥ sa sahitas tatra yayau devo yathāsukham / (23.1) Par.?
agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā // (23.2) Par.?
rudraṃ satkarmabhir martyāḥ pūjayantīha daivatam / (24.1) Par.?
śivam ityeva yaṃ prāhur īśaṃ rudraṃ pinākinam / (24.2) Par.?
bhāvais tu vividhākāraiḥ pūjayanti maheśvaram // (24.3) Par.?
devasenāpatis tvevaṃ devasenābhir āvṛtaḥ / (25.1) Par.?
anugacchati deveśaṃ brahmaṇyaḥ kṛttikāsutaḥ // (25.2) Par.?
athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ / (26.1) Par.?
saptamaṃ mārutaskandhaṃ rakṣa nityam atandritaḥ // (26.2) Par.?
skanda uvāca / (27.1) Par.?
saptamaṃ mārutaskandhaṃ pālayiṣyāmyahaṃ prabho / (27.2) Par.?
yad anyad api me kāryaṃ deva tad vada māciram // (27.3) Par.?
rudra uvāca / (28.1) Par.?
kāryeṣvahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi / (28.2) Par.?
darśanān mama bhaktyā ca śreyaḥ param avāpsyasi // (28.3) Par.?
mārkaṇḍeya uvāca / (29.1) Par.?
ityuktvā visasarjainaṃ pariṣvajya maheśvaraḥ / (29.2) Par.?
visarjite tataḥ skande babhūvautpātikaṃ mahat / (29.3) Par.?
sahasaiva mahārāja devān sarvān pramohayat // (29.4) Par.?
jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam / (30.1) Par.?
cacāla vyanadaccorvī tamobhūtaṃ jagat prabho // (30.2) Par.?
tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā / (31.1) Par.?
umā caiva mahābhāgā devāś ca samaharṣayaḥ // (31.2) Par.?
tatas teṣu pramūḍheṣu parvatāmbudasaṃnibham / (32.1) Par.?
nānāpraharaṇaṃ ghoram adṛśyata mahad balam // (32.2) Par.?
taddhi ghoram asaṃkhyeyaṃ garjacca vividhā giraḥ / (33.1) Par.?
abhyadravad raṇe devān bhagavantaṃ ca śaṃkaram // (33.2) Par.?
tair visṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ / (34.1) Par.?
parvatāś ca śataghnyaś ca prāsāś ca parighā gadāḥ // (34.2) Par.?
nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ / (35.1) Par.?
kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpyadṛśyata // (35.2) Par.?
nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham / (36.1) Par.?
dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau // (36.2) Par.?
asurair vadhyamānaṃ tat pāvakair iva kānanam / (37.1) Par.?
apatad dagdhabhūyiṣṭhaṃ mahādrumavanaṃ yathā // (37.2) Par.?
te vibhinnaśirodehāḥ pracyavante divaukasaḥ / (38.1) Par.?
na nātham adhyagacchanta vadhyamānā mahāraṇe // (38.2) Par.?
atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ / (39.1) Par.?
āśvāsayann uvācedaṃ balavad dānavārditam // (39.2) Par.?
bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata / (40.1) Par.?
kurudhvaṃ vikrame buddhiṃ mā vaḥ kācid vyathā bhavet // (40.2) Par.?
jayatainān sudurvṛttān dānavān ghoradarśanān / (41.1) Par.?
abhidravata bhadraṃ vo mayā saha mahāsurān // (41.2) Par.?
śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ / (42.1) Par.?
dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam // (42.2) Par.?
tatas te tridaśāḥ sarve marutaś ca mahābalāḥ / (43.1) Par.?
pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha // (43.2) Par.?
tair visṛṣṭānyanīkeṣu kruddhaiḥ śastrāṇi saṃyuge / (44.1) Par.?
śarāś ca daityakāyeṣu pibanti smāsṛgulbaṇam // (44.2) Par.?
teṣāṃ dehān vinirbhidya śarās te niśitās tadā / (45.1) Par.?
niṣpatanto 'dṛśyanta nagebhya iva pannagāḥ // (45.2) Par.?
tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ / (46.1) Par.?
apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ // (46.2) Par.?
tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi / (47.1) Par.?
trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham // (47.2) Par.?
athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ / (48.1) Par.?
saṃhatāni ca tūryāṇi tadā sarvāṇyanekaśaḥ // (48.2) Par.?
evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam / (49.1) Par.?
devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam // (49.2) Par.?
anayo devalokasya sahasaiva vyadṛśyata / (50.1) Par.?
tathā hi dānavā ghorā vinighnanti divaukasaḥ // (50.2) Par.?
tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ / (51.1) Par.?
babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ // (51.2) Par.?
atha daityabalād ghorān niṣpapāta mahābalaḥ / (52.1) Par.?
dānavo mahiṣo nāma pragṛhya vipulaṃ girim // (52.2) Par.?
te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam / (53.1) Par.?
samudyatagiriṃ rājan vyadravanta divaukasaḥ // (53.2) Par.?
athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim / (54.1) Par.?
patatā tena giriṇā devasainyasya pārthiva / (54.2) Par.?
bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi // (54.3) Par.?
atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān / (55.1) Par.?
abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva // (55.2) Par.?
tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ / (56.1) Par.?
vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ // (56.2) Par.?
tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau / (57.1) Par.?
abhidrutya ca jagrāha rudrasya rathakūbaram // (57.2) Par.?
yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ / (58.1) Par.?
resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ // (58.2) Par.?
vyanadaṃś ca mahākāyā daityā jaladharopamāḥ / (59.1) Par.?
āsīcca niścitaṃ teṣāṃ jitam asmābhir ityuta // (59.2) Par.?
tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe / (60.1) Par.?
sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ // (60.2) Par.?
mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat / (61.1) Par.?
devān saṃtrāsayaṃścāpi daityāṃścāpi praharṣayan // (61.2) Par.?
tatas tasmin bhaye ghore devānāṃ samupasthite / (62.1) Par.?
ājagāma mahāsenaḥ krodhāt sūrya iva jvalan // (62.2) Par.?
lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ / (63.1) Par.?
lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ // (63.2) Par.?
ratham ādityasaṃkāśam āsthitaḥ kanakaprabham / (64.1) Par.?
taṃ dṛṣṭvā daityasenā sā vyadravat sahasā raṇe // (64.2) Par.?
sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm / (65.1) Par.?
mumoca śaktiṃ rājendra mahāseno mahābalaḥ // (65.2) Par.?
sā muktābhyahanacchaktir mahiṣasya śiro mahat / (66.1) Par.?
papāta bhinne śirasi mahiṣas tyaktajīvitaḥ // (66.2) Par.?
kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ / (67.1) Par.?
skandahastam anuprāptā dṛśyate devadānavaiḥ // (67.2) Par.?
prāyaḥ śarair vinihatā mahāsenena dhīmatā / (68.1) Par.?
śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ / (68.2) Par.?
skandasya pārṣadair hatvā bhakṣitāḥ śatasaṃghaśaḥ // (68.3) Par.?
dānavān bhakṣayantas te prapibantaś ca śoṇitam / (69.1) Par.?
kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ // (69.2) Par.?
tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ / (70.1) Par.?
tathā skando 'jayacchatrūn svena vīryeṇa kīrtimān // (70.2) Par.?
sampūjyamānas tridaśair abhivādya maheśvaram / (71.1) Par.?
śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān // (71.2) Par.?
naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram / (72.1) Par.?
athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ // (72.2) Par.?
brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ / (73.1) Par.?
devās tṛṇamayā yasya babhūvur jayatāṃ vara / (73.2) Par.?
so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ // (73.3) Par.?
śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe / (74.1) Par.?
nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ // (74.2) Par.?
tāvakair bhakṣitāś cānye dānavāḥ śatasaṃghaśaḥ / (75.1) Par.?
ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ // (75.2) Par.?
etat te prathamaṃ deva khyātaṃ karma bhaviṣyati / (76.1) Par.?
triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati / (76.2) Par.?
vaśagāś ca bhaviṣyanti surās tava surātmaja // (76.3) Par.?
mahāsenetyevam uktvā nivṛttaḥ saha daivataiḥ / (77.1) Par.?
anujñāto bhagavatā tryambakena śacīpatiḥ // (77.2) Par.?
gato bhadravaṭaṃ rudro nivṛttāś ca divaukasaḥ / (78.1) Par.?
uktāś ca devā rudreṇa skandaṃ paśyata mām iva // (78.2) Par.?
sa hatvā dānavagaṇān pūjyamāno maharṣibhiḥ / (79.1) Par.?
ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ // (79.2) Par.?
skandasya ya idaṃ janma paṭhate susamāhitaḥ / (80.1) Par.?
sa puṣṭim iha samprāpya skandasālokyatām iyāt // (80.2) Par.?
Duration=0.43406200408936 secs.