UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2816
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ / (1.2)
Par.?
kim akārṣur vane tasmiṃs tanmamākhyātum arhasi // (1.3)
Par.?
vaiśampāyana uvāca / (2.1)
Par.?
tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ / (2.2)
Par.?
svapnānte darśayāmāsur bāṣpakaṇṭhā yudhiṣṭhiram // (2.3)
Par.?
tān abravīt sa rājendro vepamānān kṛtāñjalīn / (3.1)
Par.?
brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate // (3.2)
Par.?
evam uktāḥ pāṇḍavena kaunteyena yaśasvinā / (4.1)
Par.?
pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram // (4.2)
Par.?
vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata / (5.1) Par.?
notsīdema mahārāja kriyatāṃ vāsaparyayaḥ // (5.2)
Par.?
bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ / (6.1)
Par.?
kulānyalpāvaśiṣṭāni kṛtavanto vanaukasām // (6.2)
Par.?
bījabhūtā vayaṃ kecid avaśiṣṭā mahāmate / (7.1)
Par.?
vivardhemahi rājendra prasādāt te yudhiṣṭhira // (7.2)
Par.?
tān vepamānān vitrastān bījamātrāvaśeṣitān / (8.1)
Par.?
mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ // (8.2)
Par.?
tāṃstathetyabravīd rājā sarvabhūtahite rataḥ / (9.1)
Par.?
tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā // (9.2)
Par.?
ityevaṃ pratibuddhaḥ sa rātryante rājasattamaḥ / (10.1)
Par.?
abravīt sahitān bhrātṝn dayāpanno mṛgān prati // (10.2)
Par.?
ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ / (11.1)
Par.?
tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti // (11.2)
Par.?
te satyam āhuḥ kartavyā dayāsmābhir vanaukasām / (12.1)
Par.?
sāṣṭamāsaṃ hi no varṣaṃ yad enān upayuñjmahe // (12.2)
Par.?
punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam / (13.1)
Par.?
marubhūmeḥ śiraḥ khyātaṃ tṛṇabindusaraḥ prati / (13.2)
Par.?
tatremā vasatīḥ śiṣṭā viharanto ramemahi // (13.3)
Par.?
tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ / (14.1)
Par.?
brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ / (14.2)
Par.?
indrasenādibhiścaiva preṣyair anugatāstadā // (14.3)
Par.?
te yātvānusṛtair mārgaiḥ svannaiḥ śucijalānvitaiḥ / (15.1)
Par.?
dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam // (15.2)
Par.?
viviśus te sma kauravyā vṛtā viprarṣabhais tadā / (16.1)
Par.?
tad vanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā // (16.2)
Par.?
Duration=0.085227012634277 secs.