Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, strīdharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2791
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
draupadyuvāca / (1.1) Par.?
imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ / (1.2) Par.?
yasmin yathāvat sakhi vartamānā bhartāram āchetsyasi kāminībhyaḥ // (1.3) Par.?
naitādṛśaṃ daivatam asti satye sarveṣu lokeṣu sadaivateṣu / (2.1) Par.?
yathā patis tasya hi sarvakāmā labhyāḥ prasāde kupitaś ca hanyāt // (2.2) Par.?
tasmād apatyaṃ vividhāś ca bhogāḥ śayyāsanānyadbhutadarśanāni / (3.1) Par.?
vastrāṇi mālyāni tathaiva gandhāḥ svargaś ca loko viṣamā ca kīrtiḥ // (3.2) Par.?
sukhaṃ sukheneha na jātu labhyaṃ duḥkhena sādhvī labhate sukhāni / (4.1) Par.?
sā kṛṣṇam ārādhaya sauhṛdena premṇā ca nityaṃ pratikarmaṇā ca // (4.2) Par.?
tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ / (5.1) Par.?
asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ // (5.2) Par.?
śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye / (6.1) Par.?
dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam // (6.2) Par.?
saṃpreṣitāyām atha caiva dāsyām utthāya sarvaṃ svayam eva kuryāḥ / (7.1) Par.?
jānātu kṛṣṇas tava bhāvam etaṃ sarvātmanā māṃ bhajatīti satye // (7.2) Par.?
tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam / (8.1) Par.?
kācit sapatnī tava vāsudevaṃ pratyādiśet tena bhaved virāgaḥ // (8.2) Par.?
priyāṃś ca raktāṃś ca hitāṃś ca bhartus tān bhojayethā vividhair upāyaiḥ / (9.1) Par.?
dveṣyair apakṣair ahitaiś ca tasya bhidyasva nityaṃ kuhakoddhataiś ca // (9.2) Par.?
madaṃ pramādaṃ puruṣeṣu hitvā saṃyaccha bhāvaṃ pratigṛhya maunam / (10.1) Par.?
pradyumnasāmbāvapi te kumārau nopāsitavyau rahite kadācit // (10.2) Par.?
mahākulīnābhir apāpikābhiḥ strībhiḥ satībhis tava sakhyam astu / (11.1) Par.?
caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ // (11.2) Par.?
etad yaśasyaṃ bhagavedanaṃ ca svargyaṃ tathā śatrunibarhaṇaṃ ca / (12.1) Par.?
mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā // (12.2) Par.?
Duration=0.065752983093262 secs.