Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2793
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ / (1.2) Par.?
saras tad āsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kim akurvanta pārthāḥ // (1.3) Par.?
vaiśampāyana uvāca / (2.1) Par.?
saras tad āsādya tu pāṇḍuputrā janaṃ samutsṛjya vidhāya caiṣām / (2.2) Par.?
vanāni ramyāṇyatha parvatāṃśca nadīpradeśāṃś ca tadā viceruḥ // (2.3) Par.?
tathā vane tān vasataḥ pravīrān svādhyāyavantaś ca tapodhanāś ca / (3.1) Par.?
abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ // (3.2) Par.?
tataḥ kadācit kuśalaḥ kathāsu vipro 'bhyagacchad bhuvi kauraveyān / (4.1) Par.?
sa taiḥ sametyātha yadṛcchayaiva vaicitravīryaṃ nṛpam abhyagacchat // (4.2) Par.?
athopaviṣṭaḥ pratisatkṛtaś ca vṛddhena rājñā kurusattamena / (5.1) Par.?
pracoditaḥ san kathayāṃbabhūva dharmānilendraprabhavān yamau ca // (5.2) Par.?
kṛśāṃś ca vātātapakarśitāṅgān duḥkhasya cograsya mukhe prapannān / (6.1) Par.?
tāṃ cāpyanāthām iva vīranāthāṃ kṛṣṇāṃ parikleśaguṇena yuktām // (6.2) Par.?
tataḥ kathāṃ tasya niśamya rājā vaicitravīryaḥ kṛpayābhitaptaḥ / (7.1) Par.?
vane sthitān pārthivaputrapautrāñśrutvā tadā duḥkhanadīṃ prapannān // (7.2) Par.?
provāca dainyābhihatāntarātmā niḥśvāsabāṣpopahataḥ sa pārthān / (8.1) Par.?
vācaṃ kathaṃcit sthiratām upetya tat sarvam ātmaprabhavaṃ vicintya // (8.2) Par.?
kathaṃ nu satyaḥ śucir āryavṛtto jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ / (9.1) Par.?
ajātaśatruḥ pṛthivītalasthaḥ śete purā rāṅkavakūṭaśāyī // (9.2) Par.?
prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ / (10.1) Par.?
patatrisaṃghaiḥ sa jaghanyarātre prabodhyate nūnam iḍātalasthaḥ // (10.2) Par.?
kathaṃ nu vātātapakarśitāṅgo vṛkodaraḥ kopapariplutāṅgaḥ / (11.1) Par.?
śete pṛthivyām atathocitāṅgaḥ kṛṣṇāsamakṣaṃ vasudhātalasthaḥ // (11.2) Par.?
tathārjunaḥ sukumāro manasvī vaśe sthito dharmasutasya rājñaḥ / (12.1) Par.?
vidūyamānair iva sarvagātrair dhruvaṃ na śete vasatīr amarṣāt // (12.2) Par.?
yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca bhīmaṃ ca dṛṣṭvā sukhaviprayuktān / (13.1) Par.?
viniḥśvasan sarpa ivogratejā dhruvaṃ na śete vasatīr amarṣāt // (13.2) Par.?
tathā yamau cāpyasukhau sukhārhau samṛddharūpāvamarau divīva / (14.1) Par.?
prajāgarasthau dhruvam apraśāntau dharmeṇa satyena ca vāryamāṇau // (14.2) Par.?
samīraṇenāpi samo balena samīraṇasyaiva suto balīyān / (15.1) Par.?
sa dharmapāśena sitogratejā dhruvaṃ viniḥśvasya sahatyamarṣam // (15.2) Par.?
sa cāpi bhūmau parivartamāno vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ / (16.1) Par.?
satyena dharmeṇa ca vāryamāṇaḥ kālaṃ pratīkṣatyadhiko raṇe 'nyaiḥ // (16.2) Par.?
ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat / (17.1) Par.?
tāni praviṣṭāni vṛkodarāṅgaṃ dahanti marmāgnir ivendhanāni // (17.2) Par.?
na pāpakaṃ dhyāsyati dharmaputro dhanaṃjayaś cāpyanuvartate tam / (18.1) Par.?
araṇyavāsena vivardhate tu bhīmasya kopo 'gnir ivānilena // (18.2) Par.?
sa tena kopena vidīryamāṇaḥ karaṃ kareṇābhinipīḍya vīraḥ / (19.1) Par.?
viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān // (19.2) Par.?
gāṇḍīvadhanvā ca vṛkodaraś ca saṃrambhiṇāvantakakālakalpau / (20.1) Par.?
na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān // (20.2) Par.?
duryodhanaḥ śakuniḥ sūtaputro duḥśāsanaś cāpi sumandacetāḥ / (21.1) Par.?
madhu prapaśyanti na tu prapātaṃ vṛkodaraṃ caiva dhanaṃjayaṃ ca // (21.2) Par.?
śubhāśubhaṃ puruṣaḥ karma kṛtvā pratīkṣate tasya phalaṃ sma kartā / (22.1) Par.?
sa tena yujyatyavaśaḥ phalena mokṣaḥ kathaṃ syāt puruṣasya tasmāt // (22.2) Par.?
kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam / (23.1) Par.?
na syāt phalaṃ tasya kutaḥ prasiddhir anyatra daivād iti cintayāmi // (23.2) Par.?
kṛtaṃ matākṣeṇa yathā na sādhu sādhupravṛttena ca pāṇḍavena / (24.1) Par.?
mayā ca duṣputravaśānugena yathā kurūṇām ayam antakālaḥ // (24.2) Par.?
dhruvaṃ pravāsyatyasamīrito 'pi dhruvaṃ prajāsyatyuta garbhiṇī yā / (25.1) Par.?
dhruvaṃ dinādau rajanīpraṇāśas tathā kṣapādau ca dinapraṇāśaḥ // (25.2) Par.?
kriyeta kasmān na pare ca kuryur vittaṃ na dadyuḥ puruṣāḥ kathaṃcit / (26.1) Par.?
prāpyārthakālaṃ ca bhaved anarthaḥ kathaṃ nu tat syād iti tat kutaḥ syāt // (26.2) Par.?
kathaṃ na bhidyeta na ca sraveta na ca prasicyed iti rakṣitavyam / (27.1) Par.?
arakṣyamāṇaḥ śatadhā viśīryed dhruvaṃ na nāśo 'sti kṛtasya loke // (27.2) Par.?
gato hyaraṇyād api śakralokaṃ dhanaṃjayaḥ paśyata vīryam asya / (28.1) Par.?
astrāṇi divyāni caturvidhāni jñātvā punar lokam imaṃ prapannaḥ // (28.2) Par.?
svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet / (29.1) Par.?
anyatra kālopahatān anekān samīkṣamāṇas tu kurūn mumūrṣūn // (29.2) Par.?
dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram / (30.1) Par.?
astrāṇi divyāni ca tāni tasya trayasya tejaḥ prasaheta ko nu // (30.2) Par.?
niśamya tad vacanaṃ pārthivasya duryodhano rahite saubalaś ca / (31.1) Par.?
abodhayat karṇam upetya sarvaṃ sa cāpyahṛṣṭo 'bhavad alpacetāḥ // (31.2) Par.?
Duration=0.12726187705994 secs.