Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya / (1.2) Par.?
pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata // (1.3) Par.?
tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ / (2.1) Par.?
samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat // (2.2) Par.?
anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate / (3.1) Par.?
āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam // (3.2) Par.?
ramaṇīyeṣu deśeṣu ghoṣāḥ samprati kaurava / (4.1) Par.?
smāraṇasamayaḥ prāpto vatsānām api cāṅkanam // (4.2) Par.?
mṛgayā cocitā rājann asmin kāle sutasya te / (5.1) Par.?
duryodhanasya gamanaṃ tvam anujñātum arhasi // (5.2) Par.?
dhṛtarāṣṭra uvāca / (6.1) Par.?
mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam / (6.2) Par.?
viśrambhas tu na gantavyo ballavānām iti smare // (6.3) Par.?
te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam / (7.1) Par.?
ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam // (7.2) Par.?
chadmanā nirjitās te hi karśitāś ca mahāvane / (8.1) Par.?
taponityāś ca rādheya samarthāś ca mahārathāḥ // (8.2) Par.?
dharmarājo na saṃkrudhyed bhīmasenas tvamarṣaṇaḥ / (9.1) Par.?
yajñasenasya duhitā teja eva tu kevalam // (9.2) Par.?
yūyaṃ cāpyaparādhyeyur darpamohasamanvitāḥ / (10.1) Par.?
tato vinirdaheyus te tapasā hi samanvitāḥ // (10.2) Par.?
athavā sāyudhā vīrā manyunābhipariplutāḥ / (11.1) Par.?
sahitā baddhanistriṃśā daheyuḥ śastratejasā // (11.2) Par.?
atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃcana / (12.1) Par.?
anāryaṃ paramaṃ tat syād aśakyaṃ tacca me matam // (12.2) Par.?
uṣito hi mahābāhur indraloke dhanaṃjayaḥ / (13.1) Par.?
divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam // (13.2) Par.?
akṛtāstreṇa pṛthivī jitā bībhatsunā purā / (14.1) Par.?
kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ // (14.2) Par.?
athavā madvacaḥ śrutvā tatra yattā bhaviṣyatha / (15.1) Par.?
udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati // (15.2) Par.?
athavā sainikāḥ kecid apakuryur yudhiṣṭhire / (16.1) Par.?
tad abuddhikṛtaṃ karma doṣam utpādayecca vaḥ // (16.2) Par.?
tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ / (17.1) Par.?
na svayaṃ tatra gamanaṃ rocaye tava bhārata // (17.2) Par.?
śakunir uvāca / (18.1) Par.?
dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi / (18.2) Par.?
tena dvādaśa varṣāṇi vastavyānīti bhārata // (18.3) Par.?
anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ / (19.1) Par.?
yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati // (19.2) Par.?
mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam / (20.1) Par.?
smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam // (20.2) Par.?
na cānāryasamācāraḥ kaścit tatra bhaviṣyati / (21.1) Par.?
na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ // (21.2) Par.?
vaiśampāyana uvāca / (22.1) Par.?
evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ / (22.2) Par.?
duryodhanaṃ sahāmātyam anujajñe na kāmataḥ // (22.3) Par.?
anujñātas tu gāndhāriḥ karṇena sahitas tadā / (23.1) Par.?
niryayau bharataśreṣṭho balena mahatā vṛtaḥ // (23.2) Par.?
duḥśāsanena ca tathā saubalena ca devinā / (24.1) Par.?
saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ // (24.2) Par.?
taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ / (25.1) Par.?
paurāś cānuyayuḥ sarve sahadārā vanaṃ ca tat // (25.2) Par.?
aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca / (26.1) Par.?
pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ // (26.2) Par.?
śakaṭāpaṇaveśyāś ca vaṇijo bandinas tathā / (27.1) Par.?
narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ // (27.2) Par.?
tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ / (28.1) Par.?
prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate // (28.2) Par.?
gavyūtimātre nyavasad rājā duryodhanas tadā / (29.1) Par.?
prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ // (29.2) Par.?
Duration=0.16761112213135 secs.