Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
atha duryodhano rājā tatra tatra vane vasan / (1.2) Par.?
jagāma ghoṣān abhitas tatra cakre niveśanam // (1.3) Par.?
ramaṇīye samājñāte sodake samahīruhe / (2.1) Par.?
deśe sarvaguṇopete cakrur āvasathaṃ narāḥ // (2.2) Par.?
tathaiva tatsamīpasthān pṛthagāvasathān bahūn / (3.1) Par.?
karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ // (3.2) Par.?
dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ / (4.1) Par.?
aṅkair lakṣaiś ca tāḥ sarvā lakṣayāmāsa pārthivaḥ // (4.2) Par.?
aṅkayāmāsa vatsāṃś ca jajñe copasṛtās tvapi / (5.1) Par.?
bālavatsāś ca yā gāvaḥ kālayāmāsa tā api // (5.2) Par.?
atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān / (6.1) Par.?
vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ // (6.2) Par.?
sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ / (7.1) Par.?
yathopajoṣaṃ cikrīḍur vane tasmin yathāmarāḥ // (7.2) Par.?
tato gopāḥ pragātāraḥ kuśalā nṛttavādite / (8.1) Par.?
dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ // (8.2) Par.?
sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu / (9.1) Par.?
tebhyo yathārham annāni pānāni vividhāni ca // (9.2) Par.?
tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān / (10.1) Par.?
gavayarkṣavarāhāṃś ca samantāt paryakālayan // (10.2) Par.?
sa tāñśarair vinirbhindan gajān badhnan mahāvane / (11.1) Par.?
ramaṇīyeṣu deśeṣu grāhayāmāsa vai mṛgān // (11.2) Par.?
gorasān upayuñjāna upabhogāṃś ca bhārata / (12.1) Par.?
paśyan suramaṇīyāni puṣpitāni vanāni ca // (12.2) Par.?
mattabhramarajuṣṭāni barhiṇābhirutāni ca / (13.1) Par.?
agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ / (13.2) Par.?
ṛddhyā paramayā yukto mahendra iva vajrabhṛt // (13.3) Par.?
yadṛcchayā ca tadaho dharmaputro yudhiṣṭhiraḥ / (14.1) Par.?
īje rājarṣiyajñena sadyaskena viśāṃ pate / (14.2) Par.?
divyena vidhinā rājā vanyena kurusattamaḥ // (14.3) Par.?
kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ / (15.1) Par.?
draupadyā sahito dhīmān dharmapatnyā narādhipaḥ // (15.2) Par.?
tato duryodhanaḥ preṣyān ādideśa sahānujaḥ / (16.1) Par.?
ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata // (16.2) Par.?
te tathetyeva kauravyam uktvā vacanakāriṇaḥ / (17.1) Par.?
cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṃ saraḥ // (17.2) Par.?
senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ / (18.1) Par.?
praviśantaṃ vanadvāri gandharvāḥ samavārayan // (18.2) Par.?
tatra gandharvarājo vai pūrvam eva viśāṃ pate / (19.1) Par.?
kuberabhavanād rājann ājagāma gaṇāvṛtaḥ // (19.2) Par.?
gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ / (20.1) Par.?
vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ // (20.2) Par.?
tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ / (21.1) Par.?
pratijagmus tato rājan yatra duryodhano nṛpaḥ // (21.2) Par.?
sa tu teṣāṃ vacaḥ śrutvā sainikān yuddhadurmadān / (22.1) Par.?
preṣayāmāsa kauravya utsārayata tān iti // (22.2) Par.?
tasya tad vacanaṃ śrutvā rājñaḥ senāgrayāyinaḥ / (23.1) Par.?
saro dvaitavanaṃ gatvā gandharvān idam abruvan // (23.2) Par.?
rājā duryodhano nāma dhṛtarāṣṭrasuto balī / (24.1) Par.?
vijihīrṣur ihāyāti tadartham apasarpata // (24.2) Par.?
evam uktās tu gandharvāḥ prahasanto viśāṃ pate / (25.1) Par.?
pratyabruvaṃs tān puruṣān idaṃ suparuṣaṃ vacaḥ // (25.2) Par.?
na cetayati vo rājā mandabuddhiḥ suyodhanaḥ / (26.1) Par.?
yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ // (26.2) Par.?
yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ / (27.1) Par.?
ye tasya vacanād evam asmān brūta vicetasaḥ // (27.2) Par.?
gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ / (28.1) Par.?
dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam // (28.2) Par.?
evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ / (29.1) Par.?
samprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat // (29.2) Par.?
Duration=0.12200307846069 secs.