UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2798
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
atha duryodhano rājā tatra tatra vane vasan / (1.2)
Par.?
jagāma ghoṣān abhitas tatra cakre niveśanam // (1.3)
Par.?
ramaṇīye samājñāte sodake samahīruhe / (2.1)
Par.?
deśe sarvaguṇopete cakrur āvasathaṃ narāḥ // (2.2)
Par.?
tathaiva tatsamīpasthān pṛthagāvasathān bahūn / (3.1)
Par.?
karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ // (3.2)
Par.?
dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ / (4.1)
Par.?
aṅkair lakṣaiś ca tāḥ sarvā lakṣayāmāsa pārthivaḥ // (4.2)
Par.?
aṅkayāmāsa vatsāṃś ca jajñe copasṛtās tvapi / (5.1)
Par.?
bālavatsāś ca yā gāvaḥ kālayāmāsa tā api // (5.2)
Par.?
atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān / (6.1)
Par.?
vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ // (6.2)
Par.?
sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ / (7.1)
Par.?
yathopajoṣaṃ cikrīḍur vane tasmin yathāmarāḥ // (7.2)
Par.?
tato gopāḥ pragātāraḥ kuśalā nṛttavādite / (8.1)
Par.?
dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ // (8.2)
Par.?
sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu / (9.1)
Par.?
tebhyo yathārham annāni pānāni vividhāni ca // (9.2)
Par.?
tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān / (10.1)
Par.?
gavayarkṣavarāhāṃś ca samantāt paryakālayan // (10.2)
Par.?
sa tāñśarair vinirbhindan gajān badhnan mahāvane / (11.1)
Par.?
ramaṇīyeṣu deśeṣu grāhayāmāsa vai mṛgān // (11.2)
Par.?
gorasān upayuñjāna upabhogāṃś ca bhārata / (12.1)
Par.?
paśyan suramaṇīyāni puṣpitāni vanāni ca // (12.2)
Par.?
mattabhramarajuṣṭāni barhiṇābhirutāni ca / (13.1)
Par.?
agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ / (13.2)
Par.?
ṛddhyā paramayā yukto mahendra iva vajrabhṛt // (13.3)
Par.?
yadṛcchayā ca tadaho dharmaputro yudhiṣṭhiraḥ / (14.1)
Par.?
īje rājarṣiyajñena sadyaskena viśāṃ pate / (14.2)
Par.?
divyena vidhinā rājā vanyena kurusattamaḥ // (14.3)
Par.?
kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ / (15.1)
Par.?
draupadyā sahito dhīmān dharmapatnyā narādhipaḥ // (15.2)
Par.?
tato duryodhanaḥ preṣyān ādideśa sahānujaḥ / (16.1)
Par.?
ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata // (16.2)
Par.?
te tathetyeva kauravyam uktvā vacanakāriṇaḥ / (17.1)
Par.?
cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṃ saraḥ // (17.2)
Par.?
senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ / (18.1)
Par.?
praviśantaṃ vanadvāri gandharvāḥ samavārayan // (18.2)
Par.?
tatra gandharvarājo vai pūrvam eva viśāṃ pate / (19.1)
Par.?
kuberabhavanād rājann ājagāma gaṇāvṛtaḥ // (19.2)
Par.?
gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ / (20.1)
Par.?
vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ // (20.2)
Par.?
tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ / (21.1)
Par.?
pratijagmus tato rājan yatra duryodhano nṛpaḥ // (21.2)
Par.?
sa tu teṣāṃ vacaḥ śrutvā sainikān yuddhadurmadān / (22.1)
Par.?
preṣayāmāsa kauravya utsārayata tān iti // (22.2)
Par.?
tasya tad vacanaṃ śrutvā rājñaḥ senāgrayāyinaḥ / (23.1)
Par.?
saro dvaitavanaṃ gatvā gandharvān idam abruvan // (23.2)
Par.?
rājā duryodhano nāma dhṛtarāṣṭrasuto balī / (24.1)
Par.?
vijihīrṣur ihāyāti tadartham apasarpata // (24.2)
Par.?
evam uktās tu gandharvāḥ prahasanto viśāṃ pate / (25.1)
Par.?
pratyabruvaṃs tān puruṣān idaṃ suparuṣaṃ vacaḥ // (25.2)
Par.?
na cetayati vo rājā mandabuddhiḥ suyodhanaḥ / (26.1)
Par.?
yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ // (26.2)
Par.?
yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ / (27.1)
Par.?
ye tasya vacanād evam asmān brūta vicetasaḥ // (27.2)
Par.?
gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ / (28.1)
Par.?
dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam // (28.2)
Par.?
evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ / (29.1)
Par.?
samprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat // (29.2) Par.?
Duration=0.12438488006592 secs.