Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tatas te sahitāḥ sarve duryodhanam upāgaman / (1.2) Par.?
abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati // (1.3) Par.?
gandharvair vārite sainye dhārtarāṣṭraḥ pratāpavān / (2.1) Par.?
amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata // (2.2) Par.?
śāsatainān adharmajñān mama vipriyakāriṇaḥ / (3.1) Par.?
yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ // (3.2) Par.?
duryodhanavacaḥ śrutvā dhārtarāṣṭrā mahābalāḥ / (4.1) Par.?
sarva evābhisaṃnaddhā yodhāś cāpi sahasraśaḥ // (4.2) Par.?
tataḥ pramathya gandharvāṃs tad vanaṃ viviśur balāt / (5.1) Par.?
siṃhanādena mahatā pūrayanto diśo daśa // (5.2) Par.?
tato 'parair avāryanta gandharvaiḥ kurusainikāḥ / (6.1) Par.?
te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa / (6.2) Par.?
tān anādṛtya gandharvāṃstad vanaṃ viviśur mahat // (6.3) Par.?
yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ / (7.1) Par.?
tatas te khecarāḥ sarve citrasene nyavedayan // (7.2) Par.?
gandharvarājas tān sarvān abravīt kauravān prati / (8.1) Par.?
anāryāñśāsatetyevaṃ citraseno 'tyamarṣaṇaḥ // (8.2) Par.?
anujñātās tu gandharvāś citrasenena bhārata / (9.1) Par.?
pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan // (9.2) Par.?
tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān / (10.1) Par.?
sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ // (10.2) Par.?
tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān / (11.1) Par.?
vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ // (11.2) Par.?
āpatantīṃ tu samprekṣya gandharvāṇāṃ mahācamūm / (12.1) Par.?
mahatā śaravarṣeṇa rādheyaḥ pratyavārayat // (12.2) Par.?
kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ / (13.1) Par.?
gandharvāñśataśo 'bhyaghnaṃllaghutvāt sūtanandanaḥ // (13.2) Par.?
pātayannuttamāṅgāni gandharvāṇāṃ mahārathaḥ / (14.1) Par.?
kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm // (14.2) Par.?
te vadhyamānā gandharvāḥ sūtaputreṇa dhīmatā / (15.1) Par.?
bhūya evābhyavartanta śataśo 'tha sahasraśaḥ // (15.2) Par.?
gandharvabhūtā pṛthivī kṣaṇena samapadyata / (16.1) Par.?
āpatadbhir mahāvegaiś citrasenasya sainikaiḥ // (16.2) Par.?
atha duryodhano rājā śakuniś cāpi saubalaḥ / (17.1) Par.?
duḥśāsano vikarṇaś ca ye cānye dhṛtarāṣṭrajāḥ / (17.2) Par.?
nyahanaṃstat tadā sainyaṃ rathair garuḍanisvanaiḥ // (17.3) Par.?
bhūyaś ca yodhayāmāsuḥ kṛtvā karṇam athāgrataḥ / (18.1) Par.?
mahatā rathaghoṣeṇa hayacāreṇa cāpyuta / (18.2) Par.?
vaikartanaṃ parīpsanto gandharvān samavārayan // (18.3) Par.?
tataḥ saṃnyapatan sarve gandharvāḥ kauravaiḥ saha / (19.1) Par.?
tadā sutumulaṃ yuddham abhavallomaharṣaṇam // (19.2) Par.?
tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ / (20.1) Par.?
uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān // (20.2) Par.?
gandharvāṃstrāsitān dṛṣṭvā citraseno 'tyamarṣaṇaḥ / (21.1) Par.?
utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ // (21.2) Par.?
tato māyāstram āsthāya yuyudhe citramārgavit / (22.1) Par.?
tayāmuhyanta kauravyāś citrasenasya māyayā // (22.2) Par.?
ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata / (23.1) Par.?
paryavartata gandharvair daśabhir daśabhiḥ saha // (23.2) Par.?
tataḥ sampīḍyamānās te balena mahatā tadā / (24.1) Par.?
prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ // (24.2) Par.?
bhajyamāneṣvanīkeṣu dhārtarāṣṭreṣu sarvaśaḥ / (25.1) Par.?
karṇo vaikartano rājaṃs tasthau girir ivācalaḥ // (25.2) Par.?
duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ / (26.1) Par.?
gandharvān yodhayāṃcakruḥ samare bhṛśavikṣatāḥ // (26.2) Par.?
sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ / (27.1) Par.?
jighāṃsamānāḥ sahitāḥ karṇam abhyadravan raṇe // (27.2) Par.?
asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ / (28.1) Par.?
sūtaputraṃ jighāṃsantaḥ samantāt paryavārayan // (28.2) Par.?
anye 'sya yugam achindan dhvajam anye nyapātayan / (29.1) Par.?
īṣām anye hayān anye sūtam anye nyapātayan // (29.2) Par.?
anye chattraṃ varūthaṃ ca bandhuraṃ ca tathāpare / (30.1) Par.?
gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham // (30.2) Par.?
tato rathād avaplutya sūtaputro 'sicarmabhṛt / (31.1) Par.?
vikarṇaratham āsthāya mokṣāyāśvān acodayat // (31.2) Par.?
Duration=0.14822292327881 secs.