UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2801
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
gandharvais tu mahārāja bhagne karṇe mahārathe / (1.2)
Par.?
samprādravaccamūḥ sarvā dhārtarāṣṭrasya paśyataḥ // (1.3)
Par.?
tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān / (2.1)
Par.?
duryodhano mahārāja nāsīt tatra parāṅmukhaḥ // (2.2)
Par.?
tām āpatantīṃ samprekṣya gandharvāṇāṃ mahācamūm / (3.1)
Par.?
mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ // (3.2)
Par.?
acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham / (4.1)
Par.?
duryodhanaṃ jighāṃsantaḥ samantāt paryavārayan // (4.2)
Par.?
yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī / (5.1)
Par.?
aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham // (5.2)
Par.?
duryodhanaṃ citraseno virathaṃ patitaṃ bhuvi / (6.1)
Par.?
abhidrutya mahābāhur jīvagrāham athāgrahīt // (6.2)
Par.?
tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe / (7.1)
Par.?
paryagṛhṇanta gandharvāḥ parivārya samantataḥ // (7.2)
Par.?
viviṃśatiṃ citrasenam ādāyānye pradudruvuḥ / (8.1)
Par.?
vindānuvindāvapare rājadārāṃś ca sarvaśaḥ // (8.2)
Par.?
sainyās tu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ / (9.1)
Par.?
pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā // (9.2)
Par.?
śakaṭāpaṇaveśyāś ca yānayugyaṃ ca sarvaśaḥ / (10.1)
Par.?
śaraṇaṃ pāṇḍavāñjagmur hriyamāṇe mahīpatau // (10.2)
Par.?
priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ / (11.1)
Par.?
gandharvair hriyate rājā pārthās tam anudhāvata // (11.2)
Par.?
duḥśāsano durviṣaho durmukho durjayas tathā / (12.1)
Par.?
baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ // (12.2)
Par.?
iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ / (13.1)
Par.?
ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman // (13.2)
Par.?
tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram / (14.1)
Par.?
vṛddhān duryodhanāmātyān bhīmaseno 'bhyabhāṣata // (14.2)
Par.?
anyathā vartamānānām artho jāto 'yam anyathā / (15.1)
Par.?
asmābhir yad anuṣṭheyaṃ gandharvais tad anuṣṭhitam // (15.2)
Par.?
durmantritam idaṃ tāta rājño durdyūtadevinaḥ / (16.1)
Par.?
dveṣṭāram anye klībasya pātayantīti naḥ śrutam // (16.2)
Par.?
tad idaṃ kṛtaṃ naḥ pratyakṣaṃ gandharvair atimānuṣam / (17.1)
Par.?
diṣṭyā loke pumān asti kaścid asmatpriye sthitaḥ / (17.2)
Par.?
yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ // (17.3)
Par.?
śītavātātapasahāṃs tapasā caiva karśitān / (18.1)
Par.?
samastho viṣamasthān hi draṣṭum icchati durmatiḥ // (18.2)
Par.?
adharmacāriṇas tasya kauravyasya durātmanaḥ / (19.1)
Par.?
ye śīlam anuvartante te paśyanti parābhavam // (19.2)
Par.?
adharmo hi kṛtas tena yenaitad upaśikṣitam / (20.1)
Par.?
anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ // (20.2) Par.?
evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam / (21.1)
Par.?
na kālaḥ paruṣasyāyam iti rājābhyabhāṣata // (21.2)
Par.?
Duration=0.090502977371216 secs.