Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2802
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
asmān abhigatāṃs tāta bhayārtāñśaraṇaiṣiṇaḥ / (1.2) Par.?
kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam // (1.3) Par.?
bhavanti bhedā jñātīnāṃ kalahāś ca vṛkodara / (2.1) Par.?
prasaktāni ca vairāṇi jñātidharmo na naśyati // (2.2) Par.?
yadā tu kaścij jñātīnāṃ bāhyaḥ prārthayate kulam / (3.1) Par.?
na marṣayanti tat santo bāhyenābhipramarṣaṇam // (3.2) Par.?
jānāti hyeṣa durbuddhir asmān iha ciroṣitān / (4.1) Par.?
sa eṣa paribhūyāsmān akārṣīd idam apriyam // (4.2) Par.?
duryodhanasya grahaṇād gandharveṇa balād raṇe / (5.1) Par.?
strīṇāṃ bāhyābhimarśācca hataṃ bhavati naḥ kulam // (5.2) Par.?
śaraṇaṃ ca prapannānāṃ trāṇārthaṃ ca kulasya naḥ / (6.1) Par.?
uttiṣṭhadhvaṃ naravyāghrāḥ sajjībhavata māciram // (6.2) Par.?
arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ / (7.1) Par.?
mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam // (7.2) Par.?
ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ / (8.1) Par.?
indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ // (8.2) Par.?
etān āsthāya vai tāta gandharvān yoddhum āhave / (9.1) Par.?
suyodhanasya mokṣāya prayatadhvam atandritāḥ // (9.2) Par.?
ya eva kaścid rājanyaḥ śaraṇārtham ihāgatam / (10.1) Par.?
paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara // (10.2) Par.?
ka ihānyo bhavet trāṇam abhidhāveti coditaḥ / (11.1) Par.?
prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrum api dhruvam // (11.2) Par.?
varapradānaṃ rājyaṃ ca putrajanma ca pāṇḍava / (12.1) Par.?
śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam // (12.2) Par.?
kiṃ hyabhyadhikam etasmād yad āpannaḥ suyodhanaḥ / (13.1) Par.?
tvadbāhubalam āśritya jīvitaṃ parimārgati // (13.2) Par.?
svayam eva pradhāveyaṃ yadi na syād vṛkodara / (14.1) Par.?
vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā // (14.2) Par.?
sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam / (15.1) Par.?
tathā sarvair upāyais tvaṃ yatethāḥ kurunandana // (15.2) Par.?
na sāmnā pratipadyeta yadi gandharvarāḍ asau / (16.1) Par.?
parākrameṇa mṛdunā mokṣayethāḥ suyodhanam // (16.2) Par.?
athāsau mṛduyuddhena na muñced bhīma kauravān / (17.1) Par.?
sarvopāyair vimocyās te nigṛhya paripanthinaḥ // (17.2) Par.?
etāvaddhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara / (18.1) Par.?
vaitāne karmaṇi tate vartamāne ca bhārata // (18.2) Par.?
vaiśampāyana uvāca / (19.1) Par.?
ajātaśatror vacanaṃ tacchrutvā tu dhanaṃjayaḥ / (19.2) Par.?
pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam // (19.3) Par.?
arjuna uvāca / (20.1) Par.?
yadi sāmnā na mokṣyanti gandharvā dhṛtarāṣṭrajān / (20.2) Par.?
adya gandharvarājasya bhūmiḥ pāsyati śoṇitam // (20.3) Par.?
vaiśampāyana uvāca / (21.1) Par.?
arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ / (21.2) Par.?
kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ // (21.3) Par.?
Duration=0.078460931777954 secs.