Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2803
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ / (1.2) Par.?
prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ // (1.3) Par.?
abhedyāni tataḥ sarve samanahyanta bhārata / (2.1) Par.?
jāmbūnadavicitrāṇi kavacāni mahārathāḥ // (2.2) Par.?
te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ / (3.1) Par.?
pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ // (3.2) Par.?
tān rathān sādhu sampannān saṃyuktāñjavanair hayaiḥ / (4.1) Par.?
āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ // (4.2) Par.?
tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ / (5.1) Par.?
prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān // (5.2) Par.?
jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ / (6.1) Par.?
kṣaṇenaiva vane tasmin samājagmur abhītavat // (6.2) Par.?
nyavartanta tataḥ sarve gandharvā jitakāśinaḥ / (7.1) Par.?
dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe // (7.2) Par.?
tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān / (8.1) Par.?
vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ // (8.2) Par.?
rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ / (9.1) Par.?
krameṇa mṛdunā yuddham upakrāmanta bhārata // (9.2) Par.?
na tu gandharvarājasya sainikā mandacetasaḥ / (10.1) Par.?
śakyante mṛdunā śreyaḥ pratipādayituṃ tadā // (10.2) Par.?
tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ / (11.1) Par.?
sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe // (11.2) Par.?
naitad gandharvarājasya yuktaṃ karma jugupsitam / (12.1) Par.?
paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ // (12.2) Par.?
utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭrasutān imān / (13.1) Par.?
dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt // (13.2) Par.?
evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā / (14.1) Par.?
utsmayantas tadā pārtham idaṃ vacanam abruvan // (14.2) Par.?
ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi / (15.1) Par.?
yasya śāsanam ājñāya carāma vigatajvarāḥ // (15.2) Par.?
tenaikena yathādiṣṭaṃ tathā vartāma bhārata / (16.1) Par.?
na śāstā vidyate 'smākam anyas tasmāt sureśvarāt // (16.2) Par.?
evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ / (17.1) Par.?
gandharvān punar evedaṃ vacanaṃ pratyabhāṣata // (17.2) Par.?
yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam / (18.1) Par.?
mokṣayiṣyāmi vikramya svayam eva suyodhanam // (18.2) Par.?
evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ / (19.1) Par.?
sasarja niśitān bāṇān khacarān khacarān prati // (19.2) Par.?
tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ / (20.1) Par.?
pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ // (20.2) Par.?
tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām / (21.1) Par.?
babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata // (21.2) Par.?
Duration=0.060258150100708 secs.