Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tato 'rjunaś citrasenaṃ prahasann idam abravīt / (1.2) Par.?
madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ // (1.3) Par.?
kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe / (2.1) Par.?
kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ // (2.2) Par.?
citrasena uvāca / (3.1) Par.?
vidito 'yam abhiprāyas tatrasthena mahātmanā / (3.2) Par.?
duryodhanasya pāpasya karṇasya ca dhanaṃjaya // (3.3) Par.?
vanasthān bhavato jñātvā kliśyamānān anarhavat / (4.1) Par.?
ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm // (4.2) Par.?
jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ / (5.1) Par.?
gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya // (5.2) Par.?
dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave / (6.1) Par.?
sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇḍavaḥ // (6.2) Par.?
vacanād devarājasya tato 'smīhāgato drutam / (7.1) Par.?
ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam // (7.2) Par.?
arjuna uvāca / (8.1) Par.?
utsṛjyatāṃ citrasena bhrātāsmākaṃ suyodhanaḥ / (8.2) Par.?
dharmarājasya saṃdeśānmama ced icchasi priyam // (8.3) Par.?
citrasena uvāca / (9.1) Par.?
pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati / (9.2) Par.?
pralabdhā dharmarājasya kṛṣṇāyāś ca dhanaṃjaya // (9.3) Par.?
nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ / (10.1) Par.?
jānāti dharmarājo hi śrutvā kuru yathecchasi // (10.2) Par.?
vaiśampāyana uvāca / (11.1) Par.?
te sarva eva rājānam abhijagmur yudhiṣṭhiram / (11.2) Par.?
abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam // (11.3) Par.?
ajātaśatrus tacchrutvā gandharvasya vacas tadā / (12.1) Par.?
mokṣayāmāsa tān sarvān gandharvān praśaśaṃsa ca // (12.2) Par.?
diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ / (13.1) Par.?
durvṛtto dhārtarāṣṭro 'yaṃ sāmātyajñātibāndhavaḥ // (13.2) Par.?
upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ / (14.1) Par.?
kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ // (14.2) Par.?
ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ / (15.1) Par.?
prāpya sarvān abhiprāyāṃstato vrajata māciram // (15.2) Par.?
anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā / (16.1) Par.?
sahāpsarobhiḥ saṃhṛṣṭāś citrasenamukhā yayuḥ // (16.2) Par.?
devarāḍ api gandharvān mṛtāṃs tān samajīvayat / (17.1) Par.?
divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi // (17.2) Par.?
jñātīṃs tān avamucyātha rājadārāṃśca sarvaśaḥ / (18.1) Par.?
kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ // (18.2) Par.?
sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ / (19.1) Par.?
babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ // (19.2) Par.?
tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā / (20.1) Par.?
yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt // (20.2) Par.?
mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kvacit / (21.1) Par.?
na hi sāhasakartāraḥ sukham edhanti bhārata // (21.2) Par.?
svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana / (22.1) Par.?
gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ // (22.2) Par.?
pāṇḍavenābhyanujñāto rājā duryodhanas tadā / (23.1) Par.?
vidīryamāṇo vrīḍena jagāma nagaraṃ prati // (23.2) Par.?
tasmin gate kauraveye kuntīputro yudhiṣṭhiraḥ / (24.1) Par.?
bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ // (24.2) Par.?
tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ / (25.1) Par.?
vane dvaitavane tasmin vijahāra mudā yutaḥ // (25.2) Par.?
Duration=0.10762286186218 secs.