Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2807
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ / (1.2) Par.?
mokṣitasya yudhā paścān mānasthasya durātmanaḥ // (1.3) Par.?
katthanasyāvaliptasya garvitasya ca nityaśaḥ / (2.1) Par.?
sadā ca pauruṣaudāryaiḥ pāṇḍavān avamanyataḥ // (2.2) Par.?
duryodhanasya pāpasya nityāhaṃkāravādinaḥ / (3.1) Par.?
praveśo hāstinapure duṣkaraḥ pratibhāti me // (3.2) Par.?
tasya lajjānvitasyaiva śokavyākulacetasaḥ / (4.1) Par.?
praveśaṃ vistareṇa tvaṃ vaiśampāyana kīrtaya // (4.2) Par.?
vaiśampāyana uvāca / (5.1) Par.?
dharmarājanisṛṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ / (5.2) Par.?
lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ // (5.3) Par.?
svapuraṃ prayayau rājā caturaṅgabalānugaḥ / (6.1) Par.?
śokopahatayā buddhyā cintayānaḥ parābhavam // (6.2) Par.?
vimucya pathi yānāni deśe suyavasodake / (7.1) Par.?
saṃniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam / (7.2) Par.?
hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat // (7.3) Par.?
athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe / (8.1) Par.?
upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye / (8.2) Par.?
upagamyābravīt karṇo duryodhanam idaṃ tadā // (8.3) Par.?
diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ / (9.1) Par.?
diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ // (9.2) Par.?
diṣṭyā samagrān paśyāmi bhrātṝṃste kurunandana / (10.1) Par.?
vijigīṣūn raṇānmuktān nirjitārīn mahārathān // (10.2) Par.?
ahaṃ tvabhidrutaḥ sarvair gandharvaiḥ paśyatas tava / (11.1) Par.?
nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm // (11.2) Par.?
śarakṣatāṅgaś ca bhṛśaṃ vyapayāto 'bhipīḍitaḥ / (12.1) Par.?
idaṃ tvatyadbhutaṃ manye yad yuṣmān iha bhārata // (12.2) Par.?
ariṣṭān akṣatāṃś cāpi sadāradhanavāhanān / (13.1) Par.?
vimuktān samprapaśyāmi tasmād yuddhād amānuṣāt // (13.2) Par.?
naitasya kartā loke 'smin pumān vidyeta bhārata / (14.1) Par.?
yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave // (14.2) Par.?
evam uktas tu karṇena rājā duryodhanas tadā / (15.1) Par.?
uvācāvākśirā rājan bāṣpagadgadayā girā // (15.2) Par.?
Duration=0.078011035919189 secs.