Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2809
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
citrasenaṃ samāgamya prahasann arjunas tadā / (1.2) Par.?
idaṃ vacanam aklībam abravīt paravīrahā // (1.3) Par.?
bhrātṝn arhasi no vīra moktuṃ gandharvasattama / (2.1) Par.?
anarhā dharṣaṇaṃ hīme jīvamāneṣu pāṇḍuṣu // (2.2) Par.?
evam uktas tu gandharvaḥ pāṇḍavena mahātmanā / (3.1) Par.?
uvāca yat karṇa vayaṃ mantrayanto vinirgatāḥ / (3.2) Par.?
draṣṭāraḥ sma sukhāddhīnān sadārān pāṇḍavān iti // (3.3) Par.?
tasminn uccāryamāṇe tu gandharveṇa vacasyatha / (4.1) Par.?
bhūmer vivaram anvaicchaṃ praveṣṭuṃ vrīḍayānvitaḥ // (4.2) Par.?
yudhiṣṭhiram athāgamya gandharvāḥ saha pāṇḍavaiḥ / (5.1) Par.?
asmaddurmantritaṃ tasmai baddhāṃś cāsmān nyavedayan // (5.2) Par.?
strīsamakṣam ahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ / (6.1) Par.?
yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param // (6.2) Par.?
ye me nirākṛtā nityaṃ ripur yeṣām ahaṃ sadā / (7.1) Par.?
tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me // (7.2) Par.?
prāptaḥ syāṃ yadyahaṃ vīra vadhaṃ tasmin mahāraṇe / (8.1) Par.?
śreyas tad bhavitā mahyam evaṃbhūtaṃ na jīvitam // (8.2) Par.?
bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt / (9.1) Par.?
prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ // (9.2) Par.?
yat tvadya me vyavasitaṃ tacchṛṇudhvaṃ nararṣabhāḥ / (10.1) Par.?
iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān / (10.2) Par.?
bhrātaraś caiva me sarve prayāntvadya puraṃ prati // (10.3) Par.?
karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye / (11.1) Par.?
duḥśāsanaṃ puraskṛtya prayāntvadya puraṃ prati // (11.2) Par.?
na hyahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ / (12.1) Par.?
śatrumānāpaho bhūtvā suhṛdāṃ mānakṛt tathā // (12.2) Par.?
sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ / (13.1) Par.?
vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam // (13.2) Par.?
bhīṣmo droṇaḥ kṛpo drauṇir viduraḥ saṃjayas tathā / (14.1) Par.?
vāhlīkaḥ somadattaś ca ye cānye vṛddhasaṃmatāḥ // (14.2) Par.?
brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavṛttayaḥ / (15.1) Par.?
kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham // (15.2) Par.?
ripūṇāṃ śirasi sthitvā tathā vikramya corasi / (16.1) Par.?
ātmadoṣāt paribhraṣṭaḥ kathaṃ vakṣyāmi tān aham // (16.2) Par.?
durvinītāḥ śriyaṃ prāpya vidyām aiśvaryam eva ca / (17.1) Par.?
tiṣṭhanti na ciraṃ bhadre yathāhaṃ madagarvitaḥ // (17.2) Par.?
aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam / (18.1) Par.?
svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam // (18.2) Par.?
tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum / (19.1) Par.?
cetayāno hi ko jīvet kṛcchrācchatrubhir uddhṛtaḥ // (19.2) Par.?
śatrubhiś cāvahasito mānī pauruṣavarjitaḥ / (20.1) Par.?
pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ // (20.2) Par.?
vaiśampāyana uvāca / (21.1) Par.?
evaṃ cintāparigato duḥśāsanam athābravīt / (21.2) Par.?
duḥśāsana nibodhedaṃ vacanaṃ mama bhārata // (21.3) Par.?
pratīccha tvaṃ mayā dattam abhiṣekaṃ nṛpo bhava / (22.1) Par.?
praśādhi pṛthivīṃ sphītāṃ karṇasaubalapālitām // (22.2) Par.?
bhrātṝn pālaya visrabdhaṃ maruto vṛtrahā yathā / (23.1) Par.?
bāndhavās tvopajīvantu devā iva śatakratum // (23.2) Par.?
brāhmaṇeṣu sadā vṛttiṃ kurvīthāś cāpramādataḥ / (24.1) Par.?
bandhūnāṃ suhṛdāṃ caiva bhavethās tvaṃ gatiḥ sadā // (24.2) Par.?
jñātīṃścāpyanupaśyethā viṣṇur devagaṇān iva / (25.1) Par.?
guravaḥ pālanīyās te gaccha pālaya medinīm // (25.2) Par.?
nandayan suhṛdaḥ sarvāñśātravāṃścāvabhartsayan / (26.1) Par.?
kaṇṭhe cainaṃ pariṣvajya gamyatām ityuvāca ha // (26.2) Par.?
tasya tad vacanaṃ śrutvā dīno duḥśāsano 'bravīt / (27.1) Par.?
aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca / (27.2) Par.?
sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ // (27.3) Par.?
prasīdetyapatad bhūmau dūyamānena cetasā / (28.1) Par.?
duḥkhitaḥ pādayos tasya netrajaṃ jalam utsṛjan // (28.2) Par.?
uktavāṃśca naravyāghro naitad evaṃ bhaviṣyati / (29.1) Par.?
vidīryet sanagā bhūmir dyauś cāpi śakalībhavet / (29.2) Par.?
ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet // (29.3) Par.?
vāyuḥ śaighryam atho jahyāddhimavāṃś ca parivrajet / (30.1) Par.?
śuṣyet toyaṃ samudreṣu vahnir apyuṣṇatāṃ tyajet // (30.2) Par.?
na cāhaṃ tvadṛte rājan praśāseyaṃ vasuṃdharām / (31.1) Par.?
punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha / (31.2) Par.?
tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ // (31.3) Par.?
evam uktvā sa rājendra sasvanaṃ praruroda ha / (32.1) Par.?
pādau saṃgṛhya mānārhau bhrātur jyeṣṭhasya bhārata // (32.2) Par.?
tathā tau duḥkhitau dṛṣṭvā duḥśāsanasuyodhanau / (33.1) Par.?
abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata // (33.2) Par.?
viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāviva / (34.1) Par.?
na śokaḥ śocamānasya vinivarteta kasyacit // (34.2) Par.?
yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati / (35.1) Par.?
sāmarthyaṃ kiṃ tvataḥ śoke śocamānau prapaśyathaḥ / (35.2) Par.?
dhṛtiṃ gṛhṇīta mā śatrūñśocantau nandayiṣyathaḥ // (35.3) Par.?
kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam / (36.1) Par.?
nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ / (36.2) Par.?
pālyamānās tvayā te hi nivasanti gatajvarāḥ // (36.3) Par.?
nārhasyevaṃgate manyuṃ kartuṃ prākṛtavad yathā / (37.1) Par.?
viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite / (37.2) Par.?
uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān // (37.3) Par.?
rājann adyāvagacchāmi taveha laghusattvatām / (38.1) Par.?
kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi / (38.2) Par.?
sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana // (38.3) Par.?
senājīvaiś ca kauravya tathā viṣayavāsibhiḥ / (39.1) Par.?
ajñātair yadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam // (39.2) Par.?
prāyaḥ pradhānāḥ puruṣāḥ kṣobhayantyarivāhinīm / (40.1) Par.?
nigṛhyante ca yuddheṣu mokṣyante ca svasainikaiḥ // (40.2) Par.?
senājīvāś ca ye rājñāṃ viṣaye santi mānavāḥ / (41.1) Par.?
taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham // (41.2) Par.?
yadyevaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ / (42.1) Par.?
yadṛcchayā mokṣito 'dya tatra kā paridevanā // (42.2) Par.?
na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama / (43.1) Par.?
svasenayā saṃprayāntaṃ nānuyānti sma pṛṣṭhataḥ // (43.2) Par.?
śūrāś ca balavantaś ca saṃyugeṣvapalāyinaḥ / (44.1) Par.?
bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ // (44.2) Par.?
pāṇḍaveyāni ratnāni tvam adyāpyupabhuñjase / (45.1) Par.?
sattvasthān pāṇḍavān paśya na te prāyam upāviśan / (45.2) Par.?
uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi // (45.3) Par.?
avaśyam eva nṛpate rājño viṣayavāsibhiḥ / (46.1) Par.?
priyāṇyācaritavyāni tatra kā paridevanā // (46.2) Par.?
madvākyam etad rājendra yadyevaṃ na kariṣyasi / (47.1) Par.?
sthāsyāmīha bhavatpādau śuśrūṣann arimardana // (47.2) Par.?
notsahe jīvitum ahaṃ tvadvihīno nararṣabha / (48.1) Par.?
prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi // (48.2) Par.?
vaiśampāyana uvāca / (49.1) Par.?
evam uktas tu karṇena rājā duryodhanas tadā / (49.2) Par.?
naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ // (49.3) Par.?
Duration=0.29587197303772 secs.