Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2810
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
prāyopaviṣṭaṃ rājānaṃ duryodhanam amarṣaṇam / (1.2) Par.?
uvāca sāntvayan rājañśakuniḥ saubalas tadā // (1.3) Par.?
samyag uktaṃ hi karṇena tacchrutaṃ kaurava tvayā / (2.1) Par.?
mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim / (2.2) Par.?
tvam abuddhyā nṛpavara prāṇān utsraṣṭum icchasi // (2.3) Par.?
adya cāpyavagacchāmi na vṛddhāḥ sevitās tvayā / (3.1) Par.?
yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati / (3.2) Par.?
sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi // (3.3) Par.?
atibhīrum atiklībaṃ dīrghasūtraṃ pramādinam / (4.1) Par.?
vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ // (4.2) Par.?
satkṛtasya hi te śoko viparīte kathaṃ bhavet / (5.1) Par.?
mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya // (5.2) Par.?
yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ / (6.1) Par.?
tatra śocasi rājendra viparītam idaṃ tava // (6.2) Par.?
prasīda mā tyajātmānaṃ tuṣṭaś ca sukṛtaṃ smara / (7.1) Par.?
prayaccha rājyaṃ pārthānāṃ yaśo dharmam avāpnuhi // (7.2) Par.?
kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi / (8.1) Par.?
saubhrātraṃ pāṇḍavaiḥ kṛtvā samavasthāpya caiva tān / (8.2) Par.?
pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi // (8.3) Par.?
śakunes tu vacaḥ śrutvā duḥśāsanam avekṣya ca / (9.1) Par.?
pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt // (9.2) Par.?
bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam / (10.1) Par.?
utthāpya sampariṣvajya prītyājighrata mūrdhani // (10.2) Par.?
karṇasaubalayoś cāpi saṃsmṛtya vacanānyasau / (11.1) Par.?
nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā / (11.2) Par.?
vrīḍayābhiparītātmā nairāśyam agamat param // (11.3) Par.?
suhṛdāṃ caiva tacchrutvā samanyur idam abravīt / (12.1) Par.?
na dharmadhanasaukhyena naiśvaryeṇa na cājñayā / (12.2) Par.?
naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata // (12.3) Par.?
niściteyaṃ mama matiḥ sthitā prāyopaveśane / (13.1) Par.?
gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama // (13.2) Par.?
ta evam uktāḥ pratyūcū rājānam arimardanam / (14.1) Par.?
yā gatis tava rājendra sāsmākam api bhārata / (14.2) Par.?
kathaṃ vā sampravekṣyāmas tvadvihīnāḥ puraṃ vayam // (14.3) Par.?
sa suhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca / (15.1) Par.?
bahuprakāram apyukto niścayān na vyacālyata // (15.2) Par.?
darbhaprastaram āstīrya niścayād dhṛtarāṣṭrajaḥ / (16.1) Par.?
saṃspṛśyāpaḥ śucir bhūtvā bhūtalaṃ samupāśritaḥ // (16.2) Par.?
kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ / (17.1) Par.?
vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā / (17.2) Par.?
manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ // (17.3) Par.?
atha taṃ niścayaṃ tasya buddhvā daiteyadānavāḥ / (18.1) Par.?
pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ // (18.2) Par.?
te svapakṣakṣayaṃ taṃ tu jñātvā duryodhanasya vai / (19.1) Par.?
āhvānāya tadā cakruḥ karma vaitānasambhavam // (19.2) Par.?
bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ / (20.1) Par.?
atharvavedaproktaiś ca yāścopaniṣadi kriyāḥ / (20.2) Par.?
mantrajapyasamāyuktās tās tadā samavartayan // (20.3) Par.?
juhvatyagnau haviḥ kṣīraṃ mantravat susamāhitāḥ / (21.1) Par.?
brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ // (21.2) Par.?
karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā / (22.1) Par.?
kṛtyā samutthitā rājan kiṃ karomīti cābravīt // (22.2) Par.?
āhur daityāśca tāṃ tatra suprītenāntarātmanā / (23.1) Par.?
prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya // (23.2) Par.?
tatheti ca pratiśrutya sā kṛtyā prayayau tadā / (24.1) Par.?
nimeṣād agamaccāpi yatra rājā suyodhanaḥ // (24.2) Par.?
samādāya ca rājānaṃ praviveśa rasātalam / (25.1) Par.?
dānavānāṃ muhūrtācca tam ānītaṃ nyavedayat // (25.2) Par.?
tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ / (26.1) Par.?
prahṛṣṭamanasaḥ sarve kiṃcid utphullalocanāḥ / (26.2) Par.?
sābhimānam idaṃ vākyaṃ duryodhanam athābruvan // (26.3) Par.?
Duration=0.17635107040405 secs.