UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2835
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak / (1.2)
Par.?
prasthānakāraṇaṃ brahmañśrotum icchāmi kathyatām // (1.3)
Par.?
kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau / (2.1)
Par.?
prasthāpitau vanaṃ brahma maithilī ca yaśasvinī // (2.2)
Par.?
mārkaṇḍeya uvāca / (3.1)
Par.?
jātaputro daśarathaḥ prītimān abhavan nṛpaḥ / (3.2)
Par.?
kriyāratir dharmaparaḥ satataṃ vṛddhasevitā // (3.3)
Par.?
krameṇa cāsya te putrā vyavardhanta mahaujasaḥ / (4.1)
Par.?
vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ // (4.2)
Par.?
caritabrahmacaryās te kṛtadārāś ca pārthiva / (5.1)
Par.?
yadā tadā daśarathaḥ prītimān abhavat sukhī // (5.2)
Par.?
jyeṣṭho rāmo 'bhavat teṣāṃ ramayāmāsa hi prajāḥ / (6.1)
Par.?
manoharatayā dhīmān pitur hṛdayatoṣaṇaḥ // (6.2)
Par.?
tataḥ sa rājā matimān matvātmānaṃ vayo'dhikam / (7.1)
Par.?
mantrayāmāsa sacivair dharmajñaiśca purohitaiḥ // (7.2)
Par.?
abhiṣekāya rāmasya yauvarājyena bhārata / (8.1)
Par.?
prāptakālaṃ ca te sarve menire mantrisattamāḥ // (8.2)
Par.?
lohitākṣaṃ mahābāhuṃ mattamātaṃgagāminam / (9.1)
Par.?
dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam // (9.2)
Par.?
dīpyamānaṃ śriyā vīraṃ śakrād anavamaṃ bale / (10.1)
Par.?
pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau // (10.2)
Par.?
sarvānuraktaprakṛtiṃ sarvavidyāviśāradam / (11.1)
Par.?
jitendriyam amitrāṇām api dṛṣṭimanoharam // (11.2)
Par.?
niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām / (12.1)
Par.?
dhṛtimantam anādhṛṣyaṃ jetāram aparājitam // (12.2)
Par.?
putraṃ rājā daśarathaḥ kausalyānandavardhanam / (13.1)
Par.?
saṃdṛśya paramāṃ prītim agacchat kurunandana // (13.2)
Par.?
cintayaṃś ca mahātejā guṇān rāmasya vīryavān / (14.1)
Par.?
abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam // (14.2)
Par.?
adya puṣyo niśi brahman puṇyaṃ yogam upaiṣyati / (15.1)
Par.?
sambhārāḥ saṃbhriyantāṃ me rāmaś copanimantryatām // (15.2)
Par.?
iti tad rājavacanaṃ pratiśrutyātha mantharā / (16.1)
Par.?
kaikeyīm abhigamyedaṃ kāle vacanam abravīt // (16.2)
Par.?
adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat / (17.1)
Par.?
āśīviṣas tvāṃ saṃkruddhaścaṇḍo daśati durbhage // (17.2)
Par.?
subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate / (18.1)
Par.?
kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk // (18.2)
Par.?
sā tad vacanam ājñāya sarvābharaṇabhūṣitā / (19.1)
Par.?
vedīvilagnamadhyeva bibhratī rūpam uttamam // (19.2)
Par.?
vivikte patim āsādya hasantīva śucismitā / (20.1)
Par.?
praṇayaṃ vyañjayantīva madhuraṃ vākyam abravīt // (20.2)
Par.?
satyapratijña yanme tvaṃ kāmam ekaṃ nisṛṣṭavān / (21.1)
Par.?
upākuruṣva tad rājaṃstasmān mucyasva saṃkaṭāt // (21.2) Par.?
varaṃ dadāni te hanta tad gṛhāṇa yad icchasi / (22.2)
Par.?
avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām // (22.3)
Par.?
dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ / (23.1)
Par.?
brāhmaṇasvād ihānyatra yat kiṃcid vittam asti me // (23.2)
Par.?
mārkaṇḍeya uvāca / (24.1)
Par.?
sā tad vacanam ājñāya parigṛhya narādhipam / (24.2)
Par.?
ātmano balam ājñāya tata enam uvāca ha // (24.3)
Par.?
ābhiṣecanikaṃ yat te rāmārtham upakalpitam / (25.1)
Par.?
bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ // (25.2)
Par.?
sa tad rājā vacaḥ śrutvā vipriyaṃ dāruṇodayam / (26.1)
Par.?
duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha // (26.2)
Par.?
tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān / (27.1)
Par.?
vanaṃ pratasthe dharmātmā rājā satyo bhavatviti // (27.2)
Par.?
tam anvagacchallakṣmīvān dhanuṣmāṃllakṣmaṇas tadā / (28.1)
Par.?
sītā ca bhāryā bhadraṃ te vaidehī janakātmajā // (28.2)
Par.?
tato vanaṃ gate rāme rājā daśarathas tadā / (29.1)
Par.?
samayujyata dehasya kālaparyāyadharmaṇā // (29.2)
Par.?
rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam / (30.1)
Par.?
ānāyya bharataṃ devī kaikeyī vākyam abravīt // (30.2)
Par.?
gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau / (31.1)
Par.?
gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam // (31.2)
Par.?
tām uvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam / (32.1)
Par.?
patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā // (32.2)
Par.?
ayaśaḥ pātayitvā me mūrdhni tvaṃ kulapāṃsane / (33.1)
Par.?
sakāmā bhava me mātar ityuktvā praruroda ha // (33.2)
Par.?
sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau / (34.1)
Par.?
anvayād bhrātaraṃ rāmaṃ vinivartanalālasaḥ // (34.2)
Par.?
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca suduḥkhitaḥ / (35.1)
Par.?
agre prasthāpya yānaiḥ sa śatrughnasahito yayau // (35.2)
Par.?
vasiṣṭhavāmadevābhyāṃ vipraiścānyaiḥ sahasraśaḥ / (36.1)
Par.?
paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā // (36.2)
Par.?
dadarśa citrakūṭasthaṃ sa rāmaṃ sahalakṣmaṇam / (37.1)
Par.?
tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam // (37.2)
Par.?
visarjitaḥ sa rāmeṇa pitur vacanakāriṇā / (38.1)
Par.?
nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke // (38.2)
Par.?
rāmastu punar āśaṅkya paurajānapadāgamam / (39.1)
Par.?
praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati // (39.2)
Par.?
satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ / (40.1)
Par.?
nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā // (40.2)
Par.?
vasatas tasya rāmasya tataḥ śūrpaṇakhākṛtam / (41.1)
Par.?
khareṇāsīn mahad vairaṃ janasthānanivāsinā // (41.2)
Par.?
rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ / (42.1)
Par.?
caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām // (42.2)
Par.?
dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau / (43.1)
Par.?
cakre kṣemaṃ punar dhīmān dharmāraṇyaṃ sa rāghavaḥ // (43.2)
Par.?
hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ / (44.1)
Par.?
yayau nikṛttanāsoṣṭhī laṅkāṃ bhrātur niveśanam // (44.2)
Par.?
tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā / (45.1)
Par.?
papāta pādayor bhrātuḥ saṃśuṣkarudhirānanā // (45.2)
Par.?
tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ / (46.1)
Par.?
utpapātāsanāt kruddho dantair dantān upaspṛśan // (46.2)
Par.?
svān amātyān visṛjyātha vivikte tām uvāca saḥ / (47.1)
Par.?
kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca // (47.2)
Par.?
kaḥ śūlaṃ tīkṣṇam āsādya sarvagātrair niṣevate / (48.1)
Par.?
kaḥ śirasyagnim ādāya viśvastaḥ svapate sukham // (48.2)
Par.?
āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ / (49.1)
Par.?
siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati // (49.2)
Par.?
ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ / (50.1)
Par.?
niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ // (50.2)
Par.?
tasya tat sarvam ācakhyau bhaginī rāmavikramam / (51.1)
Par.?
kharadūṣaṇasaṃyuktaṃ rākṣasānāṃ parābhavam // (51.2)
Par.?
sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca / (52.1)
Par.?
ūrdhvam ācakrame rājā vidhāya nagare vidhim // (52.2)
Par.?
trikūṭaṃ samatikramya kālaparvatam eva ca / (53.1)
Par.?
dadarśa makarāvāsaṃ gambhīrodaṃ mahodadhim // (53.2)
Par.?
tam atītyātha gokarṇam abhyagacchad daśānanaḥ / (54.1)
Par.?
dayitaṃ sthānam avyagraṃ śūlapāṇermahātmanaḥ // (54.2)
Par.?
tatrābhyagacchan mārīcaṃ pūrvāmātyaṃ daśānanaḥ / (55.1)
Par.?
purā rāmabhayād eva tāpasyaṃ samupāśritam // (55.2)
Par.?
Duration=0.18307089805603 secs.