Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2811
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dānavā ūcuḥ / (1.1) Par.?
bhoḥ suyodhana rājendra bharatānāṃ kulodvaha / (1.2) Par.?
śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ // (1.3) Par.?
akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam / (2.1) Par.?
ātmatyāgī hyavāg yāti vācyatāṃ cāyaśaskarīm // (2.2) Par.?
na hi kāryaviruddheṣu bahvapāyeṣu karmasu / (3.1) Par.?
mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ // (3.2) Par.?
niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm / (4.1) Par.?
yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm // (4.2) Par.?
śrūyatāṃ ca prabho tattvaṃ divyatāṃ cātmano nṛpa / (5.1) Par.?
nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi // (5.2) Par.?
purā tvaṃ tapasāsmābhir labdho devān maheśvarāt / (6.1) Par.?
pūrvakāyaś ca sarvas te nirmito vajrasaṃcayaiḥ // (6.2) Par.?
astrair abhedyaḥ śastraiś cāpyadhaḥkāyaś ca te 'nagha / (7.1) Par.?
kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ // (7.2) Par.?
evam īśvarasaṃyuktas tava deho nṛpottama / (8.1) Par.?
devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ // (8.2) Par.?
kṣatriyāś ca mahāvīryā bhagadattapurogamāḥ / (9.1) Par.?
divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn // (9.2) Par.?
tad alaṃ te viṣādena bhayaṃ tava na vidyate / (10.1) Par.?
sāhyārthaṃ ca hi te vīrāḥ sambhūtā bhuvi dānavāḥ // (10.2) Par.?
bhīṣmadroṇakṛpādīṃś ca pravekṣyantyapare 'surāḥ / (11.1) Par.?
yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ // (11.2) Par.?
naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān / (12.1) Par.?
naiva śiṣyān na ca jñātīn na bālān sthavirān na ca // (12.2) Par.?
yudhi samprahariṣyanto mokṣyanti kurusattama / (13.1) Par.?
niḥsnehā dānavāviṣṭāḥ samākrānte 'ntarātmani // (13.2) Par.?
prahariṣyanti bandhubhyaḥ sneham utsṛjya dūrataḥ / (14.1) Par.?
hṛṣṭāḥ puruṣaśārdūlāḥ kaluṣīkṛtamānasāḥ / (14.2) Par.?
avijñānavimūḍhāś ca daivācca vidhinirmitāt // (14.3) Par.?
vyābhāṣamāṇāś cānyonyaṃ na me jīvan vimokṣyase / (15.1) Par.?
sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ / (15.2) Par.?
ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam // (15.3) Par.?
te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ / (16.1) Par.?
vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ // (16.2) Par.?
daityarakṣogaṇāś cāpi sambhūtāḥ kṣatrayoniṣu / (17.1) Par.?
yotsyanti yudhi vikramya śatrubhis tava pārthiva / (17.2) Par.?
gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā // (17.3) Par.?
yacca te 'ntargataṃ vīra bhayam arjunasambhavam / (18.1) Par.?
tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai // (18.2) Par.?
hatasya narakasyātmā karṇamūrtim upāśritaḥ / (19.1) Par.?
tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau // (19.2) Par.?
sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati / (20.1) Par.?
karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīn mahārathaḥ // (20.2) Par.?
jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ / (21.1) Par.?
kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati // (21.2) Par.?
tasmād asmābhir apyatra daityāḥ śatasahasraśaḥ / (22.1) Par.?
niyuktā rākṣasāś caiva ye te saṃśaptakā iti / (22.2) Par.?
prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ // (22.3) Par.?
asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa / (23.1) Par.?
mā viṣādaṃ nayasvāsmān naitat tvayyupapadyate / (23.2) Par.?
vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava // (23.3) Par.?
gaccha vīra na te buddhir anyā kāryā kathaṃcana / (24.1) Par.?
tvam asmākaṃ gatir nityaṃ devatānāṃ ca pāṇḍavāḥ // (24.2) Par.?
vaiśampāyana uvāca / (25.1) Par.?
evam uktvā pariṣvajya daityās taṃ rājakuñjaram / (25.2) Par.?
samāśvāsya ca durdharṣaṃ putravad dānavarṣabhāḥ // (25.3) Par.?
sthirāṃ kṛtvā buddhim asya priyāṇyuktvā ca bhārata / (26.1) Par.?
gamyatām ityanujñāya jayam āpnuhi cetyatha // (26.2) Par.?
tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ / (27.1) Par.?
tam eva deśaṃ yatrāsau tadā prāyam upāviśat // (27.2) Par.?
pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca / (28.1) Par.?
anujñātā ca rājñā sā tatraivāntaradhīyata // (28.2) Par.?
gatāyām atha tasyāṃ tu rājā duryodhanas tadā / (29.1) Par.?
svapnabhūtam idaṃ sarvam acintayata bhārata / (29.2) Par.?
vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ // (29.3) Par.?
karṇaṃ saṃśaptakāṃś caiva pārthasyāmitraghātinaḥ / (30.1) Par.?
amanyata vadhe yuktān samarthāṃśca suyodhanaḥ // (30.2) Par.?
evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ / (31.1) Par.?
vinirjaye pāṇḍavānām abhavad bharatarṣabha // (31.2) Par.?
karṇo 'pyāviṣṭacittātmā narakasyāntarātmanā / (32.1) Par.?
arjunasya vadhe krūrām akarot sa matiṃ tadā // (32.2) Par.?
saṃśaptakāś ca te vīrā rākṣasāviṣṭacetasaḥ / (33.1) Par.?
rajastamobhyām ākrāntāḥ phalgunasya vadhaiṣiṇaḥ // (33.2) Par.?
bhīṣmadroṇakṛpādyāśca dānavākrāntacetasaḥ / (34.1) Par.?
na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate / (34.2) Par.?
na cācacakṣe kasmaicid etad rājā suyodhanaḥ // (34.3) Par.?
duryodhanaṃ niśānte ca karṇo vaikartano 'bravīt / (35.1) Par.?
smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ // (35.2) Par.?
na mṛto jayate śatrūñjīvan bhadrāṇi paśyati / (36.1) Par.?
mṛtasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ / (36.2) Par.?
na kālo 'dya viṣādasya bhayasya maraṇasya vā // (36.3) Par.?
pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ / (37.1) Par.?
uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan / (37.2) Par.?
śatrūn pratāpya vīryeṇa sa kathaṃ martum icchasi // (37.3) Par.?
atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam / (38.1) Par.?
satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam // (38.2) Par.?
gate trayodaśe varṣe satyenāyudham ālabhe / (39.1) Par.?
ānayiṣyāmyahaṃ pārthān vaśaṃ tava janādhipa // (39.2) Par.?
evam uktas tu karṇena daityānāṃ vacanāt tathā / (40.1) Par.?
praṇipātena cānyeṣām udatiṣṭhat suyodhanaḥ / (40.2) Par.?
daityānāṃ tad vacaḥ śrutvā hṛdi kṛtvā sthirāṃ matim // (40.3) Par.?
tato manujaśārdūlo yojayāmāsa vāhinīm / (41.1) Par.?
rathanāgāśvakalilāṃ padātijanasaṃkulām // (41.2) Par.?
gaṅgaughapratimā rājan prayātā sā mahācamūḥ / (42.1) Par.?
śvetacchattraiḥ patākābhiś cāmaraiś ca supāṇḍuraiḥ // (42.2) Par.?
rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā / (43.1) Par.?
vyapetābhraghane kāle dyaur ivāvyaktaśāradī // (43.2) Par.?
jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat / (44.1) Par.?
gṛhṇann añjalimālāś ca dhārtarāṣṭro janādhipaḥ // (44.2) Par.?
suyodhano yayāvagre śriyā paramayā jvalan / (45.1) Par.?
karṇena sārdhaṃ rājendra saubalena ca devinā // (45.2) Par.?
duḥśāsanādayaścāsya bhrātaraḥ sarva eva te / (46.1) Par.?
bhūriśravāḥ somadatto mahārājaśca bāhlikaḥ // (46.2) Par.?
rathair nānāvidhākārair hayair gajavarais tathā / (47.1) Par.?
prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ / (47.2) Par.?
kālenālpena rājaṃste viviśuḥ svapuraṃ tadā // (47.3) Par.?
Duration=0.33826494216919 secs.