Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2813
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
vasamāneṣu pārtheṣu vane tasmin mahātmasu / (1.2) Par.?
dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama // (1.3) Par.?
karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ / (2.1) Par.?
bhīṣmadroṇakṛpāś caiva tanme śaṃsitum arhasi // (2.2) Par.?
vaiśampāyana uvāca / (3.1) Par.?
evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane / (3.2) Par.?
āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ / (3.3) Par.?
bhīṣmo 'bravīnmahārāja dhārtarāṣṭram idaṃ vacaḥ // (3.4) Par.?
uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam / (4.1) Par.?
gamanaṃ me na rucitaṃ tava tanna kṛtaṃ ca te // (4.2) Par.?
tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt / (5.1) Par.?
mokṣitaścāsi dharmajñaiḥ pāṇḍavair na ca lajjase // (5.2) Par.?
pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate / (6.1) Par.?
sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt / (6.2) Par.?
krośatas tava rājendra sasainyasya nṛpātmaja // (6.3) Par.?
dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām / (7.1) Par.?
karṇasya ca mahābāho sūtaputrasya durmateḥ // (7.2) Par.?
na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama / (8.1) Par.?
dhanurvede ca śaurye ca dharme vā dharmavatsala // (8.2) Par.?
tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ / (9.1) Par.?
saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye // (9.2) Par.?
evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ / (10.1) Par.?
prahasya sahasā rājan vipratasthe sasaubalaḥ // (10.2) Par.?
taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ / (11.1) Par.?
anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam // (11.2) Par.?
tāṃstu samprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ / (12.1) Par.?
lajjayā vrīḍito rājañjagāma svaṃ niveśanam // (12.2) Par.?
gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ / (13.1) Par.?
punar āgamya taṃ deśam amantrayata mantribhiḥ // (13.2) Par.?
kim asmākaṃ bhavecchreyaḥ kiṃ kāryam avaśiṣyate / (14.1) Par.?
kathaṃ nu sukṛtaṃ ca syānmantrayāmāsa bhārata // (14.2) Par.?
karṇa uvāca / (15.1) Par.?
duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava / (15.2) Par.?
śrutvā ca tat tathā sarvaṃ kartum arhasyariṃdama // (15.3) Par.?
tavādya pṛthivī vīra niḥsapatnā nṛpottama / (16.1) Par.?
tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ // (16.2) Par.?
vaiśampāyana uvāca / (17.1) Par.?
evam uktas tu karṇena karṇaṃ rājābravīt punaḥ / (17.2) Par.?
na kiṃcid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha // (17.3) Par.?
sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ / (18.1) Par.?
abhiprāyas tu me kaścit taṃ vai śṛṇu yathātatham // (18.2) Par.?
rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā / (19.1) Par.?
mama spṛhā samutpannā tāṃ saṃpādaya sūtaja // (19.2) Par.?
evam uktas tataḥ karṇo rājānam idam abravīt / (20.1) Par.?
tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama // (20.2) Par.?
āhūyantāṃ dvijavarāḥ sabhārāśca yathāvidhi / (21.1) Par.?
saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca // (21.2) Par.?
ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ / (22.1) Par.?
kriyāṃ kurvantu te rājan yathāśāstram ariṃdama // (22.2) Par.?
bahvannapānasaṃyuktaḥ susamṛddhaguṇānvitaḥ / (23.1) Par.?
pravartatāṃ mahāyajñas tavāpi bharatarṣabha // (23.2) Par.?
evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate / (24.1) Par.?
purohitaṃ samānāyya idaṃ vacanam abravīt // (24.2) Par.?
rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam / (25.1) Par.?
āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam // (25.2) Par.?
sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ / (26.1) Par.?
na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire / (26.2) Par.?
āhartuṃ kauravaśreṣṭha kule tava nṛpottama // (26.3) Par.?
dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava / (27.1) Par.?
ataś cāpi viruddhas te kratur eṣa nṛpottama // (27.2) Par.?
asti tvanyanmahat sattraṃ rājasūyasamaṃ prabho / (28.1) Par.?
tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama // (28.2) Par.?
ya ime pṛthivīpālāḥ karadās tava pārthiva / (29.1) Par.?
te karān samprayacchantu suvarṇaṃ ca kṛtākṛtam // (29.2) Par.?
tena te kriyatām adya lāṅgalaṃ nṛpasattama / (30.1) Par.?
yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata // (30.2) Par.?
tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ / (31.1) Par.?
pravartatāṃ yathānyāyaṃ sarvato hyanivāritaḥ // (31.2) Par.?
eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ / (32.1) Par.?
etena neṣṭavān kaścid ṛte viṣṇuṃ purātanam // (32.2) Par.?
rājasūyaṃ kratuśreṣṭhaṃ spardhatyeṣa mahākratuḥ / (33.1) Par.?
asmākaṃ rocate caiva śreyaś ca tava bhārata / (33.2) Par.?
avighnaśca bhaved eṣa saphalā syāt spṛhā tava // (33.3) Par.?
evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ / (34.1) Par.?
karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt // (34.2) Par.?
rocate me vacaḥ kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ / (35.1) Par.?
rocate yadi yuṣmākaṃ tan mā prabrūta māciram // (35.2) Par.?
evam uktās tu te sarve tathetyūcur narādhipam / (36.1) Par.?
saṃdideśa tato rājā vyāpārasthān yathākramam // (36.2) Par.?
halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ / (37.1) Par.?
yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam // (37.2) Par.?
Duration=0.19781613349915 secs.