Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2815
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam / (1.2) Par.?
janāścāpi maheṣvāsaṃ tuṣṭuvū rājasattamam // (1.3) Par.?
lājaiś candanacūrṇaiś cāpyavakīrya janās tadā / (2.1) Par.?
ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava // (2.2) Par.?
apare tvabruvaṃs tatra vātikās taṃ mahīpatim / (3.1) Par.?
yudhiṣṭhirasya yajñena na samo hyeṣa tu kratuḥ / (3.2) Par.?
naiva tasya krator eṣa kalām arhati ṣoḍaśīm // (3.3) Par.?
evaṃ tatrābruvan kecid vātikās taṃ nareśvaram / (4.1) Par.?
suhṛdas tvabruvaṃs tatra ati sarvān ayaṃ kratuḥ // (4.2) Par.?
yayātir nahuṣaś cāpi māndhātā bharatas tathā / (5.1) Par.?
kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ // (5.2) Par.?
etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha / (6.1) Par.?
praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ // (6.2) Par.?
abhivādya tataḥ pādau mātāpitror viśāṃ pate / (7.1) Par.?
bhīṣmadroṇakṛpāṇāṃ ca vidurasya ca dhīmataḥ // (7.2) Par.?
abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ / (8.1) Par.?
niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ // (8.2) Par.?
tam utthāya mahārāja sūtaputro 'bravīd vacaḥ / (9.1) Par.?
diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ // (9.2) Par.?
hateṣu yudhi pārtheṣu rājasūye tathā tvayā / (10.1) Par.?
āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ // (10.2) Par.?
tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ / (11.1) Par.?
satyam etat tvayā vīra pāṇḍaveṣu durātmasu // (11.2) Par.?
nihateṣu naraśreṣṭha prāpte cāpi mahākratau / (12.1) Par.?
rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi // (12.2) Par.?
evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata / (13.1) Par.?
rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa kauravaḥ // (13.2) Par.?
so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ / (14.1) Par.?
kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam / (14.2) Par.?
nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ // (14.3) Par.?
tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara / (15.1) Par.?
pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ // (15.2) Par.?
athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ / (16.1) Par.?
pratijñāte phalgunasya vadhe karṇena saṃyuge / (16.2) Par.?
vijitāṃścāpyamanyanta pāṇḍavān dhṛtarāṣṭrajāḥ // (16.3) Par.?
duryodhano 'pi rājendra visṛjya narapuṃgavān / (17.1) Par.?
praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ / (17.2) Par.?
te 'pi sarve maheṣvāsā jagmur veśmāni bhārata // (17.3) Par.?
pāṇḍavāśca maheṣvāsā dūtavākyapracoditāḥ / (18.1) Par.?
cintayantas tam evārthaṃ nālabhanta sukhaṃ kvacit // (18.2) Par.?
bhūyaśca cārai rājendra pravṛttir upapāditā / (19.1) Par.?
pratijñā sūtaputrasya vijayasya vadhaṃ prati // (19.2) Par.?
etacchrutvā dharmasutaḥ samudvigno narādhipa / (20.1) Par.?
abhedyakavacaṃ matvā karṇam adbhutavikramam / (20.2) Par.?
anusmaraṃśca saṃkleśānna śāntim upayāti saḥ // (20.3) Par.?
tasya cintāparītasya buddhir jajñe mahātmanaḥ / (21.1) Par.?
bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam // (21.2) Par.?
dhārtarāṣṭro 'pi nṛpatiḥ praśaśāsa vasuṃdharām / (22.1) Par.?
bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā // (22.2) Par.?
saṃgamya sūtaputreṇa karṇenāhavaśobhinā / (23.1) Par.?
duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ / (23.2) Par.?
pūjayāmāsa viprendrān kratubhir bhūridakṣiṇaiḥ // (23.3) Par.?
bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ / (24.1) Par.?
niścitya manasā vīro dattabhuktaphalaṃ dhanam // (24.2) Par.?
Duration=0.096698045730591 secs.