Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2816
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ / (1.2) Par.?
kim akārṣur vane tasmiṃs tanmamākhyātum arhasi // (1.3) Par.?
vaiśampāyana uvāca / (2.1) Par.?
tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ / (2.2) Par.?
svapnānte darśayāmāsur bāṣpakaṇṭhā yudhiṣṭhiram // (2.3) Par.?
tān abravīt sa rājendro vepamānān kṛtāñjalīn / (3.1) Par.?
brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate // (3.2) Par.?
evam uktāḥ pāṇḍavena kaunteyena yaśasvinā / (4.1) Par.?
pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram // (4.2) Par.?
vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata / (5.1) Par.?
notsīdema mahārāja kriyatāṃ vāsaparyayaḥ // (5.2) Par.?
bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ / (6.1) Par.?
kulānyalpāvaśiṣṭāni kṛtavanto vanaukasām // (6.2) Par.?
bījabhūtā vayaṃ kecid avaśiṣṭā mahāmate / (7.1) Par.?
vivardhemahi rājendra prasādāt te yudhiṣṭhira // (7.2) Par.?
tān vepamānān vitrastān bījamātrāvaśeṣitān / (8.1) Par.?
mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ // (8.2) Par.?
tāṃstathetyabravīd rājā sarvabhūtahite rataḥ / (9.1) Par.?
tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā // (9.2) Par.?
ityevaṃ pratibuddhaḥ sa rātryante rājasattamaḥ / (10.1) Par.?
abravīt sahitān bhrātṝn dayāpanno mṛgān prati // (10.2) Par.?
ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ / (11.1) Par.?
tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti // (11.2) Par.?
te satyam āhuḥ kartavyā dayāsmābhir vanaukasām / (12.1) Par.?
sāṣṭamāsaṃ hi no varṣaṃ yad enān upayuñjmahe // (12.2) Par.?
punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam / (13.1) Par.?
marubhūmeḥ śiraḥ khyātaṃ tṛṇabindusaraḥ prati / (13.2) Par.?
tatremā vasatīḥ śiṣṭā viharanto ramemahi // (13.3) Par.?
tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ / (14.1) Par.?
brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ / (14.2) Par.?
indrasenādibhiścaiva preṣyair anugatāstadā // (14.3) Par.?
te yātvānusṛtair mārgaiḥ svannaiḥ śucijalānvitaiḥ / (15.1) Par.?
dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam // (15.2) Par.?
viviśus te sma kauravyā vṛtā viprarṣabhais tadā / (16.1) Par.?
tad vanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā // (16.2) Par.?
Duration=0.073838949203491 secs.