Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2818
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā / (1.2) Par.?
kasmai dattaśca bhagavan vidhinā kena cāttha me // (1.3) Par.?
pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ / (2.1) Par.?
saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ // (2.2) Par.?
vyāsa uvāca / (3.1) Par.?
śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ / (3.2) Par.?
āsīd rājan kurukṣetre satyavāg anasūyakaḥ // (3.3) Par.?
atithivratī kriyāvāṃśca kāpotīṃ vṛttim āsthitaḥ / (4.1) Par.?
sattram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ // (4.2) Par.?
saputradāro hi muniḥ pakṣāhāro babhūva saḥ / (5.1) Par.?
kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat // (5.2) Par.?
darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ / (6.1) Par.?
devatātithiśeṣeṇa kurute dehayāpanam // (6.2) Par.?
tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ / (7.1) Par.?
pratyagṛhṇān mahārāja bhāgaṃ parvaṇi parvaṇi // (7.2) Par.?
sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ / (8.1) Par.?
atithibhyo dadāvannaṃ prahṛṣṭenāntarātmanā // (8.2) Par.?
vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ / (9.1) Par.?
śiṣṭaṃ mātsaryahīnasya vardhatyatithidarśanāt // (9.2) Par.?
tacchatānyapi bhuñjanti brāhmaṇānāṃ manīṣiṇām / (10.1) Par.?
munestyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati // (10.2) Par.?
taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam / (11.1) Par.?
durvāsā nṛpa digvāsās tam athābhyājagāma ha // (11.2) Par.?
bibhraccāniyataṃ veṣam unmatta iva pāṇḍava / (12.1) Par.?
vikacaḥ paruṣā vāco vyāharan vividhā muniḥ // (12.2) Par.?
abhigamyātha taṃ vipram uvāca munisattamaḥ / (13.1) Par.?
annārthinam anuprāptaṃ viddhi māṃ munisattama // (13.2) Par.?
svāgataṃ te 'stviti muniṃ mudgalaḥ pratyabhāṣata / (14.1) Par.?
pādyam ācamanīyaṃ ca prativedyānnam uttamam // (14.2) Par.?
prādāt sa tapasopāttaṃ kṣudhitāyātithivratī / (15.1) Par.?
unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ // (15.2) Par.?
tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ / (16.1) Par.?
bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ // (16.2) Par.?
bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ / (17.1) Par.?
athānulilipe 'ṅgāni jagāma ca yathāgatam // (17.2) Par.?
evaṃ dvitīye samprāpte parvakāle manīṣiṇaḥ / (18.1) Par.?
āgamya bubhuje sarvam annam uñchopajīvinaḥ // (18.2) Par.?
nirāhāras tu sa munir uñcham ārjayate punaḥ / (19.1) Par.?
na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā // (19.2) Par.?
na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ / (20.1) Par.?
saputradāram uñchantam āviveśa dvijottamam // (20.2) Par.?
tathā tam uñchadharmāṇaṃ durvāsā munisattamam / (21.1) Par.?
upatasthe yathākālaṃ ṣaṭkṛtvaḥ kṛtaniścayaḥ // (21.2) Par.?
na cāsya mānasaṃ kiṃcid vikāraṃ dadṛśe muniḥ / (22.1) Par.?
śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ // (22.2) Par.?
tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā / (23.1) Par.?
tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ // (23.2) Par.?
kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca / (24.1) Par.?
viṣayānusāriṇī jihvā karṣatyeva rasān prati // (24.2) Par.?
āhāraprabhavāḥ prāṇā mano durnigrahaṃ calam / (25.1) Par.?
manasaścendriyāṇāṃ cāpyaikāgryaṃ niścitaṃ tapaḥ // (25.2) Par.?
śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā / (26.1) Par.?
tat sarvaṃ bhavatā sādho yathāvad upapāditam // (26.2) Par.?
prītāḥ smo 'nugṛhītāśca sametya bhavatā saha / (27.1) Par.?
indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ // (27.2) Par.?
dayā satyaṃ ca dharmaśca tvayi sarvaṃ pratiṣṭhitam / (28.1) Par.?
jitāste karmabhir lokāḥ prāpto 'si paramāṃ gatim // (28.2) Par.?
aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ / (29.1) Par.?
saśarīro bhavān gantā svargaṃ sucaritavrata // (29.2) Par.?
ityevaṃ vadatas tasya tadā durvāsaso muneḥ / (30.1) Par.?
devadūto vimānena mudgalaṃ pratyupasthitaḥ // (30.2) Par.?
haṃsasārasayuktena kiṅkiṇījālamālinā / (31.1) Par.?
kāmagena vicitreṇa divyagandhavatā tathā // (31.2) Par.?
uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam / (32.1) Par.?
samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune // (32.2) Par.?
tam evaṃvādinam ṛṣir devadūtam uvāca ha / (33.1) Par.?
icchāmi bhavatā proktān guṇān svarganivāsinām // (33.2) Par.?
ke guṇās tatra vasatāṃ kiṃ tapaḥ kaśca niścayaḥ / (34.1) Par.?
svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka // (34.2) Par.?
satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ / (35.1) Par.?
mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho // (35.2) Par.?
yad atra tathyaṃ pathyaṃ ca tad bravīhyavicārayan / (36.1) Par.?
śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava // (36.2) Par.?
Duration=0.187175989151 secs.