UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2818
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā / (1.2)
Par.?
kasmai dattaśca bhagavan vidhinā kena cāttha me // (1.3)
Par.?
pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ / (2.1)
Par.?
saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ // (2.2)
Par.?
vyāsa uvāca / (3.1)
Par.?
śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ / (3.2)
Par.?
āsīd rājan kurukṣetre satyavāg anasūyakaḥ // (3.3)
Par.?
atithivratī kriyāvāṃśca kāpotīṃ vṛttim āsthitaḥ / (4.1)
Par.?
sattram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ // (4.2)
Par.?
saputradāro hi muniḥ pakṣāhāro babhūva saḥ / (5.1)
Par.?
kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat // (5.2)
Par.?
darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ / (6.1)
Par.?
devatātithiśeṣeṇa kurute dehayāpanam // (6.2)
Par.?
tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ / (7.1)
Par.?
pratyagṛhṇān mahārāja bhāgaṃ parvaṇi parvaṇi // (7.2)
Par.?
sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ / (8.1)
Par.?
atithibhyo dadāvannaṃ prahṛṣṭenāntarātmanā // (8.2)
Par.?
vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ / (9.1)
Par.?
śiṣṭaṃ mātsaryahīnasya vardhatyatithidarśanāt // (9.2)
Par.?
tacchatānyapi bhuñjanti brāhmaṇānāṃ manīṣiṇām / (10.1)
Par.?
munestyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati // (10.2)
Par.?
taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam / (11.1)
Par.?
durvāsā nṛpa digvāsās tam athābhyājagāma ha // (11.2)
Par.?
bibhraccāniyataṃ veṣam unmatta iva pāṇḍava / (12.1)
Par.?
vikacaḥ paruṣā vāco vyāharan vividhā muniḥ // (12.2)
Par.?
abhigamyātha taṃ vipram uvāca munisattamaḥ / (13.1)
Par.?
annārthinam anuprāptaṃ viddhi māṃ munisattama // (13.2)
Par.?
svāgataṃ te 'stviti muniṃ mudgalaḥ pratyabhāṣata / (14.1)
Par.?
pādyam ācamanīyaṃ ca prativedyānnam uttamam // (14.2)
Par.?
prādāt sa tapasopāttaṃ kṣudhitāyātithivratī / (15.1)
Par.?
unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ // (15.2)
Par.?
tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ / (16.1)
Par.?
bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ // (16.2)
Par.?
bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ / (17.1)
Par.?
athānulilipe 'ṅgāni jagāma ca yathāgatam // (17.2)
Par.?
evaṃ dvitīye samprāpte parvakāle manīṣiṇaḥ / (18.1)
Par.?
āgamya bubhuje sarvam annam uñchopajīvinaḥ // (18.2)
Par.?
nirāhāras tu sa munir uñcham ārjayate punaḥ / (19.1)
Par.?
na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā // (19.2)
Par.?
na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ / (20.1)
Par.?
saputradāram uñchantam āviveśa dvijottamam // (20.2)
Par.?
tathā tam uñchadharmāṇaṃ durvāsā munisattamam / (21.1)
Par.?
upatasthe yathākālaṃ ṣaṭkṛtvaḥ kṛtaniścayaḥ // (21.2)
Par.?
na cāsya mānasaṃ kiṃcid vikāraṃ dadṛśe muniḥ / (22.1)
Par.?
śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ // (22.2)
Par.?
tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā / (23.1)
Par.?
tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ // (23.2)
Par.?
kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca / (24.1)
Par.?
viṣayānusāriṇī jihvā karṣatyeva rasān prati // (24.2)
Par.?
āhāraprabhavāḥ prāṇā mano durnigrahaṃ calam / (25.1)
Par.?
manasaścendriyāṇāṃ cāpyaikāgryaṃ niścitaṃ tapaḥ // (25.2)
Par.?
śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā / (26.1)
Par.?
tat sarvaṃ bhavatā sādho yathāvad upapāditam // (26.2)
Par.?
prītāḥ smo 'nugṛhītāśca sametya bhavatā saha / (27.1)
Par.?
indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ // (27.2)
Par.?
dayā satyaṃ ca dharmaśca tvayi sarvaṃ pratiṣṭhitam / (28.1)
Par.?
jitāste karmabhir lokāḥ prāpto 'si paramāṃ gatim // (28.2)
Par.?
aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ / (29.1)
Par.?
saśarīro bhavān gantā svargaṃ sucaritavrata // (29.2)
Par.?
ityevaṃ vadatas tasya tadā durvāsaso muneḥ / (30.1)
Par.?
devadūto vimānena mudgalaṃ pratyupasthitaḥ // (30.2)
Par.?
haṃsasārasayuktena kiṅkiṇījālamālinā / (31.1)
Par.?
kāmagena vicitreṇa divyagandhavatā tathā // (31.2)
Par.?
uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam / (32.1)
Par.?
samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune // (32.2)
Par.?
tam evaṃvādinam ṛṣir devadūtam uvāca ha / (33.1)
Par.?
icchāmi bhavatā proktān guṇān svarganivāsinām // (33.2) Par.?
ke guṇās tatra vasatāṃ kiṃ tapaḥ kaśca niścayaḥ / (34.1)
Par.?
svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka // (34.2)
Par.?
satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ / (35.1)
Par.?
mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho // (35.2)
Par.?
yad atra tathyaṃ pathyaṃ ca tad bravīhyavicārayan / (36.1)
Par.?
śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava // (36.2)
Par.?
Duration=0.16317915916443 secs.