Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2819
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devadūta uvāca / (1.1) Par.?
maharṣe 'kāryabuddhistvaṃ yaḥ svargasukham uttamam / (1.2) Par.?
samprāptaṃ bahu mantavyaṃ vimṛśasyabudho yathā // (1.3) Par.?
upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ / (2.1) Par.?
ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune // (2.2) Par.?
nātaptatapasaḥ puṃso nāmahāyajñayājinaḥ / (3.1) Par.?
nānṛtā nāstikāścaiva tatra gacchanti mudgala // (3.2) Par.?
dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ / (4.1) Par.?
dānadharmaratāḥ puṃsaḥ śūrāś cāhatalakṣaṇāḥ // (4.2) Par.?
tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam / (5.1) Par.?
lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ // (5.2) Par.?
devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ / (6.1) Par.?
yāmā dhāmāś ca maudgalya gandharvāpsarasas tathā // (6.2) Par.?
eṣāṃ devanikāyānāṃ pṛthak pṛthag anekaśaḥ / (7.1) Par.?
bhāsvantaḥ kāmasampannā lokās tejomayāḥ śubhāḥ // (7.2) Par.?
trayastriṃśat sahasrāṇi yojanānāṃ hiraṇmayaḥ / (8.1) Par.?
meruḥ parvatarāḍ yatra devodyānāni mudgala // (8.2) Par.?
nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām / (9.1) Par.?
na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā // (9.2) Par.?
bībhatsam aśubhaṃ vāpi rogā vā tatra kecana / (10.1) Par.?
manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ // (10.2) Par.?
śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune / (11.1) Par.?
na śoko na jarā tatra nāyāsaparidevane // (11.2) Par.?
īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ / (12.1) Par.?
sukṛtais tatra puruṣāḥ sambhavantyātmakarmabhiḥ // (12.2) Par.?
taijasāni śarīrāṇi bhavantyatropapadyatām / (13.1) Par.?
karmajānyeva maudgalya na mātṛpitṛjānyuta // (13.2) Par.?
na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca / (14.1) Par.?
teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune // (14.2) Par.?
na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ / (15.1) Par.?
paryuhyante vimānaiśca brahmann evaṃvidhāś ca te // (15.2) Par.?
īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ / (16.1) Par.?
sukhaṃ svargajitas tatra vartayanti mahāmune // (16.2) Par.?
teṣāṃ tathāvidhānāṃ tu lokānāṃ munipuṃgava / (17.1) Par.?
uparyupari śakrasya lokā divyaguṇānvitāḥ // (17.2) Par.?
purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ / (18.1) Par.?
yatra yāntyṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ // (18.2) Par.?
ṛbhavo nāma tatrānye devānām api devatāḥ / (19.1) Par.?
teṣāṃ lokāḥ paratare tān yajantīha devatāḥ // (19.2) Par.?
svayamprabhās te bhāsvanto lokāḥ kāmadughāḥ pare / (20.1) Par.?
na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ // (20.2) Par.?
na vartayantyāhutibhis te nāpyamṛtabhojanāḥ / (21.1) Par.?
tathā divyaśarīrāste na ca vigrahamūrtayaḥ // (21.2) Par.?
na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ / (22.1) Par.?
na kalpaparivarteṣu parivartanti te tathā // (22.2) Par.?
jarā mṛtyuḥ kutas teṣāṃ harṣaḥ prītiḥ sukhaṃ na ca / (23.1) Par.?
na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune // (23.2) Par.?
devānām api maudgalya kāṅkṣitā sā gatiḥ parā / (24.1) Par.?
duṣprāpā paramā siddhir agamyā kāmagocaraiḥ // (24.2) Par.?
trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ / (25.1) Par.?
gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ // (25.2) Par.?
seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā / (26.1) Par.?
tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ // (26.2) Par.?
etat svargasukhaṃ vipra lokā nānāvidhās tathā / (27.1) Par.?
guṇāḥ svargasya proktāste doṣān api nibodha me // (27.2) Par.?
kṛtasya karmaṇas tatra bhujyate yat phalaṃ divi / (28.1) Par.?
na cānyat kriyate karma mūlacchedena bhujyate // (28.2) Par.?
so 'tra doṣo mama matas tasyānte patanaṃ ca yat / (29.1) Par.?
sukhavyāptamanaskānāṃ patanaṃ yacca mudgala // (29.2) Par.?
asaṃtoṣaḥ parītāpo dṛṣṭvā dīptatarāḥ śriyaḥ / (30.1) Par.?
yad bhavatyavare sthāne sthitānāṃ tacca duṣkaram // (30.2) Par.?
saṃjñāmohaś ca patatāṃ rajasā ca pradharṣaṇam / (31.1) Par.?
pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam // (31.2) Par.?
ā brahmabhavanād ete doṣā maudgalya dāruṇāḥ / (32.1) Par.?
nākaloke sukṛtināṃ guṇās tvayutaśo nṛṇām // (32.2) Par.?
ayaṃ tvanyo guṇaḥ śreṣṭhaścyutānāṃ svargato mune / (33.1) Par.?
śubhānuśayayogena manuṣyeṣūpajāyate // (33.2) Par.?
tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate / (34.1) Par.?
na cet saṃbudhyate tatra gacchatyadhamatāṃ tataḥ // (34.2) Par.?
iha yat kriyate karma tat paratropabhujyate / (35.1) Par.?
karmabhūmir iyaṃ brahman phalabhūmir asau matā // (35.2) Par.?
etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi mudgala / (36.1) Par.?
tavānukampayā sādho sādhu gacchāma māciram // (36.2) Par.?
vyāsa uvāca / (37.1) Par.?
etacchrutvā tu maudgalyo vākyaṃ vimamṛśe dhiyā / (37.2) Par.?
vimṛśya ca muniśreṣṭho devadūtam uvāca ha // (37.3) Par.?
devadūta namas te 'stu gaccha tāta yathāsukham / (38.1) Par.?
mahādoṣeṇa me kāryaṃ na svargeṇa sukhena vā // (38.2) Par.?
patanaṃ tanmahad duḥkhaṃ paritāpaḥ sudāruṇaḥ / (39.1) Par.?
svargabhājaścyavantīha tasmāt svargaṃ na kāmaye // (39.2) Par.?
yatra gatvā na śocanti na vyathanti calanti vā / (40.1) Par.?
tad ahaṃ sthānam atyantaṃ mārgayiṣyāmi kevalam // (40.2) Par.?
ityuktvā sa munir vākyaṃ devadūtaṃ visṛjya tam / (41.1) Par.?
śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam // (41.2) Par.?
tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ / (42.1) Par.?
jñānayogena śuddhena dhyānanityo babhūva ha // (42.2) Par.?
dhyānayogād balaṃ labdhvā prāpya carddhim anuttamām / (43.1) Par.?
jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām // (43.2) Par.?
tasmāt tvam api kaunteya na śokaṃ kartum arhasi / (44.1) Par.?
rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi // (44.2) Par.?
sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham / (45.1) Par.?
paryāyeṇopavartante naraṃ nemim arā iva // (45.2) Par.?
pitṛpaitāmahaṃ rājyaṃ prāpsyasyamitavikrama / (46.1) Par.?
varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvaraḥ // (46.2) Par.?
vaiśampāyana uvāca / (47.1) Par.?
evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam / (47.2) Par.?
jagāma tapase dhīmān punar evāśramaṃ prati // (47.3) Par.?
Duration=0.29166698455811 secs.