UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2821
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
koṭikāśya uvāca / (1.1)
Par.?
kā tvaṃ kadambasya vinamya śākhām ekāśrame tiṣṭhasi śobhamānā / (1.2)
Par.?
dedīpyamānāgniśikheva naktaṃ dodhūyamānā pavanena subhrūḥ // (1.3)
Par.?
atīva rūpeṇa samanvitā tvaṃ na cāpyaraṇyeṣu bibheṣi kiṃ nu / (2.1)
Par.?
devī nu yakṣī yadi dānavī vā varāpsarā daityavarāṅganā vā // (2.2)
Par.?
vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī / (3.1)
Par.?
yadyeva rājño varuṇasya patnī yamasya somasya dhaneśvarasya // (3.2)
Par.?
dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā / (4.1) Par.?
na hyeva naḥ pṛcchasi ye vayaṃ sma na cāpi jānīma taveha nātham // (4.2)
Par.?
vayaṃ hi mānaṃ tava vardhayantaḥ pṛcchāma bhadre prabhavaṃ prabhuṃ ca / (5.1)
Par.?
ācakṣva bandhūṃśca patiṃ kulaṃ ca tattvena yacceha karoṣi kāryam // (5.2)
Par.?
ahaṃ tu rājñaḥ surathasya putro yaṃ koṭikāśyeti vidur manuṣyāḥ / (6.1)
Par.?
asau tu yastiṣṭhati kāñcanāṅge rathe huto 'gniścayane yathaiva / (6.2)
Par.?
trigartarājaḥ kamalāyatākṣi kṣemaṃkaro nāma sa eṣa vīraḥ // (6.3)
Par.?
asmāt paras tveṣa mahādhanuṣmān putraḥ kuṇindādhipater variṣṭhaḥ / (7.1)
Par.?
nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ // (7.2)
Par.?
asau tu yaḥ puṣkariṇīsamīpe śyāmo yuvā tiṣṭhati darśanīyaḥ / (8.1)
Par.?
ikṣvākurājñaḥ subalasya putraḥ sa eṣa hantā dviṣatāṃ sugātri // (8.2)
Par.?
yasyānuyātraṃ dhvajinaḥ prayānti sauvīrakā dvādaśa rājaputrāḥ / (9.1)
Par.?
śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ // (9.2)
Par.?
aṅgārakaḥ kuñjaraguptakaśca śatruṃjayaḥ saṃjayasupravṛddhau / (10.1)
Par.?
prabhaṃkaro 'tha bhramaro raviśca śūraḥ pratāpaḥ kuharaśca nāma // (10.2)
Par.?
yaṃ ṣaṭsahasrā rathino 'nuyānti nāgā hayāścaiva padātinaśca / (11.1)
Par.?
jayadratho nāma yadi śrutas te sauvīrarājaḥ subhage sa eṣaḥ // (11.2)
Par.?
tasyāpare bhrātaro 'dīnasattvā balāhakānīkavidāraṇādhyāḥ / (12.1)
Par.?
sauvīravīrāḥ pravarā yuvāno rājānam ete balino 'nuyānti // (12.2)
Par.?
etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ / (13.1)
Par.?
ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya // (13.2)
Par.?
Duration=0.051880121231079 secs.