Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śālmalī tasya niryāso rohitaś caikavīrakaḥ / (1.1) Par.?
pāribhadro 'tha khadiras tridhāriḥ khādiraḥ smṛtaḥ // (1.2) Par.?
śamīdvayaṃ ca barburadvitayaṃ cārimedakaḥ / (2.1) Par.?
pakvāṇḍeṅgudikā proktā niṣpattrī ca snuhī dvidhā // (2.2) Par.?
kanthārikā tridhairaṇḍo ghoṇṭā vallīkarañjakaḥ / (3.1) Par.?
kārikā madanas tredhā bilvāntaras taraṭṭikā // (3.2) Par.?
śrīvallī kuñjikā caiva rāmakāṇḍas tathāparaḥ / (4.1) Par.?
sayāvanālau dviśarau muñjakāśī dvidhā kuśaḥ // (4.2) Par.?
valvajā kutṛṇau cātha nalau dūrvā caturvidhā / (5.1) Par.?
kunduro bhūtṛṇo jñeya ukhala ikṣudarbhakaḥ // (5.2) Par.?
gomūtrī śilpī niśreṇī garmoṭī majjarās tathā / (6.1) Par.?
giribhūr vaṃśapattrī ca manthānaḥ pallivāhakaḥ // (6.2) Par.?
paṭutṛṇaśuko jñeyaḥ tripaṇyāndhaḥ triguṇḍakaḥ / (7.1) Par.?
kaseruś caṇikā proktā guṇḍālā śūlikā tathā / (7.2) Par.?
paripellaṃ hijjulaṃ ca sevālaṃ ca śarāṅkadhā // (7.3) Par.?
śālmaliś cirajīvī syāt picchilo raktapuṣpakaḥ / (8.1) Par.?
kukkuṭī tūlavṛkṣaś ca mocākhyaḥ kaṇṭakadrumaḥ // (8.2) Par.?
raktaphalo ramyapuṣpo bahuvīryo yamadrumaḥ / (9.1) Par.?
dīrghadrumaḥ sthūlaphalo dīrghāyus tithibhir mitaḥ // (9.2) Par.?
śālmalī picchilo vṛṣyo balyo madhuraśītalaḥ / (10.1) Par.?
kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ // (10.2) Par.?
tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ / (11.1) Par.?
puṣpaṃ tadvac ca nirdiṣṭaṃ phalaṃ tasya tathāvidham // (11.2) Par.?
mocaraso mocas tu mocasrāvaś ca mocaniryāsaḥ / (12.1) Par.?
picchilasāraḥ surasaḥ śālmaliveṣṭaś ca mocasāraś ca // (12.2) Par.?
mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt / (13.1) Par.?
balapuṣṭivarṇavīryaprajñāyurdehasiddhido grāhī // (13.2) Par.?
rohītako rohitakaś ca rohitaḥ kuśālmalir dāḍimapuṣpasaṃjñakaḥ / (14.1) Par.?
sadāprasūnaḥ sa ca kūṭaśālmalir virocanaḥ śālmaliko navāhvayaḥ // (14.2) Par.?
saptāhvaḥ śvetarohitaḥ sitapuṣpaḥ sitāhvayaḥ / (15.1) Par.?
sitāṅgaḥ śuklarohito lakṣmīvān janavallabhaḥ // (15.2) Par.?
rohitakau kaṭusnigdhau kaṣāyau ca suśītalau / (16.1) Par.?
krimidoṣavraṇaplīharaktanetrāmayāpahau // (16.2) Par.?
ekavīro mahāvīraḥ sakṛdvīraḥ suvīrakaḥ / (17.1) Par.?
ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ // (17.2) Par.?
ekavīro bhavec coṣṇaḥ kaṭukas todavātanut / (18.1) Par.?
gṛdhrasīkaṭipṛṣṭhādiśūlapakṣābhighātanut // (18.2) Par.?
pāribhadra
atha bhavati pāribhadro mandāraḥ pārijātako nimbataruḥ / (19.1) Par.?
raktakusumaḥ krimighno bahupuṣpo raktakesaro vasavaḥ // (19.2) Par.?
pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ / (20.1) Par.?
arocakaharaḥ pathyo dīpanaś cāpi kīrtitaḥ // (20.2) Par.?
khadira
khadiro bālapattraś ca khādyaḥ pattrī kṣitī kṣamā / (21.1) Par.?
suśalyo vakrakaṇṭaś ca yajñāṅgo dantadhāvanaḥ // (21.2) Par.?
gāyatrī jihmaśalyaś ca kaṇṭī sāradrumas tathā / (22.1) Par.?
kuṣṭhārir bahusāraś ca medhyaḥ saptadaśāhvayaḥ // (22.2) Par.?
khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ / (23.1) Par.?
pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ // (23.2) Par.?
khadira::śvetasāra
khadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ / (24.1) Par.?
somasāro nemivṛkṣaḥ somavalkaḥ pathidrumaḥ // (24.2) Par.?
śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ / (25.1) Par.?
kaṇḍūtibhūtakuṣṭhaghnaḥ kaphavātavraṇāpahaḥ // (25.2) Par.?
raktakhadira
sa rakto raktasāraś ca susāras tāmrakaṇṭakaḥ / (26.1) Par.?
sa prokto bahuśalyaś ca yājñikaḥ kuṣṭhatodanaḥ / (26.2) Par.?
yūpadrumo 'srakhadiro 'paruś ca daśadhā smṛtaḥ // (26.3) Par.?
kaṭūṣṇo raktakhadiraḥ kaṣāyo gurutiktakaḥ / (27.1) Par.?
āmavātāsravātaghno vraṇabhūtajvarāpahaḥ // (27.2) Par.?
viṭkhadira
viṭkhadiraḥ kāmbhojī kālaskandhaś ca goraṭo marujaḥ / (28.1) Par.?
pattratarur bahusāraḥ saṃsāraḥ khādiro grahair mahāsāraḥ // (28.2) Par.?
viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ / (29.1) Par.?
kaṇḍūtiviṣavisarpajvarakuṣṭhonmādabhūtaghnaḥ // (29.2) Par.?
ari
ariḥ saṃdānikā dālā jñeyā khadirapattrikā / (30.1) Par.?
ariḥ kaṣāyakaṭukā tiktā raktārtipittanut // (30.2) Par.?
khādira
khādiraḥ khadirodbhūtas tatsāro raṅgadaḥ smṛtaḥ / (31.1) Par.?
jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ // (31.2) Par.?
kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt / (32.1) Par.?
vraṇakaṇṭhāmayaghnaś ca rucikṛd dīpanaḥ paraḥ // (32.2) Par.?
śamī
śamī śāntā tuṅgā kacaripuphalā keśamathanī śiveśā naur lakṣmīs tapanatanunaṣṭā śubhakarī / (33.1) Par.?
havirgandhā medhyā duritaśamanī śaṅkuphalikā subhadrā maṅgalyā surabhir atha pāpaśamanī // (33.2) Par.?
bhadrātha śaṃkarī jñeyā keśahantrī śivāphalā / (34.1) Par.?
supattrā sukhadā caiva pañcaviṃśābhidhā matā // (34.2) Par.?
śamī rūkṣā kaṣāyā ca raktapittātisārajit / (35.1) Par.?
tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam // (35.2) Par.?
śamī::śāntā
dvitīyā tu śamī śāntā śubhā bhadrāparājitā / (36.1) Par.?
jayā ca vijayā caiva pūrvoktaguṇasaṃyutā // (36.2) Par.?
barbura
barburo yugalākṣaś ca kaṇṭālus tīkṣṇakaṇṭakaḥ / (37.1) Par.?
gośṛṅgaḥ paṅktibījaś ca dīrghakaṇṭaḥ kaphāntakaḥ / (37.2) Par.?
dṛḍhabījaḥ śvāsabhakṣyo jñeyaś ceti daśāhvayaḥ // (37.3) Par.?
barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ / (38.1) Par.?
āmaraktātisāraghnaḥ pittadāhārtināśanaḥ // (38.2) Par.?
jālabarburaka
jālabarburakas tv anyaś chattrākaḥ sthūlakaṇṭakaḥ / (39.1) Par.?
sūkṣmaśākhas tanucchāyo randhrakaṇṭaḥ ṣaḍāhvayaḥ // (39.2) Par.?
jālabarburako rūkṣo vātāmayavināśakṛt / (40.1) Par.?
pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ // (40.2) Par.?
irimeda
irimedo 'rimedaś ca godhāskandho 'rimedakaḥ / (41.1) Par.?
ahimedo 'himāraś ca śitamedo 'himedakaḥ // (41.2) Par.?
arimedaḥ kaṣāyoṣṇas tikto bhūtavināśakaḥ / (42.1) Par.?
śophātisārakāsaghno viṣavīsarpanāśanaḥ // (42.2) Par.?
pakvāṇḍa
pakvāṇḍaḥ pañcakṛt pañcavardhanaḥ pañcarakṣakaḥ / (43.1) Par.?
dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ // (43.2) Par.?
iṅgudī
iṅgudī hiṅgupattraś ca viṣakaṇṭo 'nilāntakaḥ / (44.1) Par.?
gauras tūktaḥ supattraś ca śūlāris tāpasadrumaḥ // (44.2) Par.?
tīkṣṇakaṇṭas tailaphalaḥ pūtigandho vigandhakaḥ / (45.1) Par.?
jñeyaḥ kroṣṭuphalaś caiva vahnīndugaṇitāhvayaḥ // (45.2) Par.?
iṅgudī madagandhiḥ syāt kaṭūṣṇā phenilā laghuḥ / (46.1) Par.?
rasāyanī hanti jantuvātāmayakaphavraṇān // (46.2) Par.?
karīra
niṣpattrakaḥ karīraś ca karīragranthilas tathā / (47.1) Par.?
kṛkaro gūḍhapattraś ca karakas tīkṣṇakaṇṭakaḥ // (47.2) Par.?
karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri / (48.1) Par.?
śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣahāri // (48.2) Par.?
snuhī
snuhī sudhā mahāvṛkṣaḥ kṣīrī nistriṃśapattrikā / (49.1) Par.?
śākhākaṇṭaś ca guṇḍākhyaḥ sehuṇḍo vajrakaṇṭakaḥ // (49.2) Par.?
bahuśākho vajravṛkṣo vātāriḥ kṣīrakāṇḍakaḥ / (50.1) Par.?
bhadro vyāghranakhaś caiva netrārir daṇḍavṛkṣakaḥ / (50.2) Par.?
samantadugdho gaṇḍīro jñeyaḥ snuk ceti viṃśatiḥ // (50.3) Par.?
snuhī coṣṇā pittadāhakuṣṭhavātapramehanut / (51.1) Par.?
kṣīraṃ vātaviṣādhmānagulmodaraharaṃ param // (51.2) Par.?
snuhī::tridhārā
snuhī cānyā tridhārā syāt tisro dhārās tu yatra sā / (52.1) Par.?
pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā // (52.2) Par.?
kanthārī
kanthārī katharī kanthā durdharṣā tīkṣṇakaṇṭakā / (53.1) Par.?
tīkṣṇagandhā krūragandhā duṣpraveśāṣṭakābhidhā // (53.2) Par.?
kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī / (54.1) Par.?
śophaghnī dīpanī rucyā raktagranthirujāpahā // (54.2) Par.?
śvetairaṇḍa
śvetairaṇḍaḥ sitairaṇḍaś citro gandharvahastakaḥ / (55.1) Par.?
āmaṇḍas taruṇaḥ śuklo vātārir dīrghadaṇḍakaḥ / (55.2) Par.?
pañcāṅgulo vardhamāno ruvuko dvādaśāhvayaḥ // (55.3) Par.?
raktairaṇḍa
raktairaṇḍo 'paro vyāghro hastikarṇo ruvus tathā / (56.1) Par.?
uruvuko nāgakarṇaś cañcur uttānapattrakaḥ // (56.2) Par.?
karaparṇo yācanakaḥ snigdho vyāghradalas tathā / (57.1) Par.?
tatkaraś citrabījaś ca hrasvairaṇḍas tripañcadhā // (57.2) Par.?
śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ / (58.1) Par.?
raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca // (58.2) Par.?
sthūlairaṇḍa
sthūlairaṇḍo mahairaṇḍo mahāpañcāṅgulādikaḥ / (59.1) Par.?
sthūlairaṇḍo guṇāḍhyaḥ syād rasavīryavipaktiṣu // (59.2) Par.?
ghoṇṭā
ghoṇṭā badarikā ghoṭī golikā śatrukaṇṭakaḥ / (60.1) Par.?
karkaṭī ca turaṃgī ca turagāhvāṣṭadhā smṛtā // (60.2) Par.?
ghoṭikā kaṭukoṣṇā ca madhurā vātanāśanī / (61.1) Par.?
vraṇakaṇḍūtikuṣṭhāsṛgdoṣaśvayathuhāriṇī // (61.2) Par.?
latākarañja
latākarañjo duḥsparśo vīrāsyo vajravīrakaḥ / (62.1) Par.?
dhanadākṣaḥ kaṇṭaphalaḥ kuberākṣaś ca saptadhā // (62.2) Par.?
latākarañja:: medic. properties
latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut / (63.1) Par.?
tadbījaṃ dīpanaṃ pathyaṃ śūlagulmavyathāpaham // (63.2) Par.?
kārī
kārī tu kārikā kāryā girijā kaṭupattrikā / (64.1) Par.?
tatraikā kaṇṭakārī syād anyā tv ākarṣakārikā // (64.2) Par.?
kārī kaṣāyamadhurā dvividhā pittanāśanī / (65.1) Par.?
dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ // (65.2) Par.?
madana
madanaḥ śalyakaiḍaryaḥ piṇḍī dhārāphalas tathā / (66.1) Par.?
taraṭaḥ karahāṭaś ca rāhuḥ piṇḍātakaḥ smṛtaḥ // (66.2) Par.?
kaṇṭālo viṣamuṣṭiś ca chardano viṣapuṣpakaḥ / (67.1) Par.?
ghaṇṭālo mādano harṣo ghaṇṭākhyo vastirodhanaḥ / (67.2) Par.?
granthiphalo golaphalo madanāhvaś ca viṃśatiḥ // (67.3) Par.?
madanaḥ kaṭutiktoṣṇaḥ kaphavātavraṇāpahaḥ / (68.1) Par.?
śophadoṣāpahaś caiva vamane ca praśasyate // (68.2) Par.?
madana::vārāha
vārāho 'nyaḥ kṛṣṇavarṇo mahāpiṇḍītako mahān / (69.1) Par.?
snigdhapiṇḍītakaś cānyaḥ sthūlavṛkṣaphalas tathā // (69.2) Par.?
anyau ca madanau śreṣṭhau kaṭutiktarasānvitau / (70.1) Par.?
chardanau kaphahṛdrogapakvāmāśayaśodhanau // (70.2) Par.?
bilvāntara
bilvāntaraś cīravṛkṣaḥ kṣudhākuśalasaṃjñakaḥ / (71.1) Par.?
dīrghamūlo vīravṛkṣaḥ kṛcchrāriś ca ṣaḍāhvayaḥ // (71.2) Par.?
bilvāntaraḥ kaṭūṣṇaś ca kṛcchraghnaḥ saṃdhiśūlanut / (72.1) Par.?
vahnidīptikaraḥ pathyo vātāmayavināśanaḥ // (72.2) Par.?
taraṭī
taraṭī tāraṭī tīvrā kharburā raktabījakā / (73.1) Par.?
taraṭī tiktamadhurā gurur balyā kaphāpahṛt // (73.2) Par.?
śrīvallī
śrīvallī śivavallī ca kaṇṭavallī ca śītalā / (74.1) Par.?
amlā kaṭuphalāśvatthā durārohā ca sāṣṭadhā // (74.2) Par.?
śrīvallī kaṭukāmlā ca vātaśophakaphāpahā / (75.1) Par.?
tatphalaṃ tailalepaghnam atyamlaṃ rucikṛt param // (75.2) Par.?
śrīvallī::nikuñjikā
anyā nikuñjikāmlākhyā kuñjikā kuñjavallarī / (76.1) Par.?
nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ // (76.2) Par.?
aparvadaṇḍa
aparvadaṇḍo dīrghaś ca rāmabāṇo nṛpapriyaḥ / (77.1) Par.?
rāmakāṇḍo rāmaśaro rāmasyeṣuś ca saptadhā // (77.2) Par.?
rāmakāṇḍajamūlaṃ syād īṣad uṣṇaṃ rucipradam / (78.1) Par.?
rase cāmlakaṣāyaś ca pittakṛt kaphavātahṛt // (78.2) Par.?
vāvanāla
yāvanālo 'tha nadījo dṛḍhatvag vārisambhavaḥ / (79.1) Par.?
yāvanālanibhaś caiva kharapattraḥ ṣaḍāhvayaḥ // (79.2) Par.?
yāvanālaśaramūlam īṣan madhurarucyakam / (80.1) Par.?
śītaṃ pittatṛṣāpaghnaṃ paśūnām abalapradam // (80.2) Par.?
śara
śaro bāṇa iṣuḥ kāṇḍa utkaṭaḥ sāyakaḥ kṣuraḥ / (81.1) Par.?
ikṣuraḥ kṣurikāpattro viśikhaś ca daśābhidhaḥ // (81.2) Par.?
sthūlaśara
sthūlo 'nyaḥ sthūlaśaro mahāśaraḥ sthūlasāyakamukhākhyaḥ / (82.1) Par.?
ikṣurakaḥ kṣurapattro bahumūlo dīrghamūlako munibhiḥ // (82.2) Par.?
śara:: medic. properties
śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri / (83.1) Par.?
balaṃ ca vīryaṃ ca karoti nityaṃ niṣevitaṃ vātakaraṃ ca kiṃcit // (83.2) Par.?
muñja
muñjo mauñjītṛṇākhyaḥ syād brahmaṇyas tejanāhvayaḥ / (84.1) Par.?
vānīrajo muñjanakaḥ śārī darbhāhvayaś ca saḥ // (84.2) Par.?
dūramūlo dṛḍhatṛṇo dṛḍhamūlo bahuprajaḥ / (85.1) Par.?
rañjanaḥ śatrubhaṅgaś ca syāc caturdaśasaṃjñakaḥ // (85.2) Par.?
muñjas tu madhuraḥ śītaḥ kaphapittajadoṣajit / (86.1) Par.?
graharakṣāsu dīkṣāsu pāvano bhūtanāśanaḥ // (86.2) Par.?
kāśa
kāśaḥ kāṇḍekṣur ikṣvāriḥ kākekṣur vāyasekṣukaḥ / (87.1) Par.?
ikṣuraś cekṣukāṇḍaś ca śāradaḥ sitapuṣpakaḥ // (87.2) Par.?
nādeyo darbhapattraś ca lekhanaḥ kāṇḍakāṇḍakau / (88.1) Par.?
kaṇṭhālaṃkārakaś caiva jñeyaḥ pañcadaśāhvayaḥ // (88.2) Par.?
kāśaś ca śiśiro gaulyo rucikṛt pittadāhanut / (89.1) Par.?
tarpaṇo balakṛd vṛṣya āmaśoṣakṣayāpahaḥ // (89.2) Par.?
kāśa::aśirī
anyo 'śirī miśir gaṇḍā aśvālo nīrajaḥ śaraḥ / (90.1) Par.?
miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ // (90.2) Par.?
darbha::sitadarbha
sitadarbho hrasvakumbhaḥ pūto yajñiyapattrakaḥ / (91.1) Par.?
vajro brahmapavitraś ca tīkṣṇo yajñasya bhūṣaṇaḥ / (91.2) Par.?
sūcīmukhaḥ puṇyatṛṇo vahniḥ pūtatṛṇo dviṣaṭ // (91.3) Par.?
darbhamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanam / (92.1) Par.?
raktajvaratṛṣāśvāsakāmalādoṣaśoṣakṛt // (92.2) Par.?
darbha::kuśa
kuśo 'nyaḥ śarapattraś ca haridgarbhaḥ pṛthucchadaḥ / (93.1) Par.?
śārī ca rūkṣadarbhaś ca dīrghapattraḥ pavitrakaḥ // (93.2) Par.?
darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ / (94.1) Par.?
yadi śvetakuśābhāvas tv aparaṃ yojayet bhiṣak // (94.2) Par.?
balvajā
balvajā dṛḍhapattrī ca tṛṇekṣus tṛṇabalvajā / (95.1) Par.?
mauñjīpattrā dṛḍhatṛṇā pānīyāśvā dṛḍhakṣurā // (95.2) Par.?
balvajā madhurā śītā pittadāhatṛṣāpahā / (96.1) Par.?
vātaprakopaṇī rucyā kaṇṭhaśuddhikarī parā // (96.2) Par.?
kutṛṇa
kutṛṇaṃ kattṛṇaṃ bhūtir bhūtikaṃ rohiṣaṃ tṛṇam / (97.1) Par.?
śyāmakaṃ dhyāmakaṃ pūtir mudgalaṃ davadagdhakam // (97.2) Par.?
kutṛṇaṃ daśanāmāḍhyaṃ kaṭutiktakaphāpaham / (98.1) Par.?
śastraśalyādidoṣaghnaṃ bālagrahavināśanam // (98.2) Par.?
kutṛṇa::rohiṣaka
anyad rohiṣakaṃ dīrghaṃ dṛḍhakāṇḍo dṛḍhacchadam / (99.1) Par.?
drāghiṣṭhaṃ dīrghanālaś ca tiktasāraś ca kutsitam // (99.2) Par.?
dīrgharohiṣakaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit / (100.1) Par.?
bhūtagrahaviṣaghnaś ca vraṇakṣataviropaṇam // (100.2) Par.?
nala
nālo naḍo nalaś caiva kukṣirandhro 'tha kīcakaḥ / (101.1) Par.?
vaṃśāntaraś ca dhamanaḥ śūnyamadhyo vibhīṣaṇaḥ // (101.2) Par.?
chidrānto mṛdupattraś ca randhrapattro mṛducchadaḥ / (102.1) Par.?
nālavaṃśaḥ poṭagala ity asyāhvās tripañcadhā // (102.2) Par.?
nalaḥ śītakaṣāyaś ca madhuro rucikārakaḥ / (103.1) Par.?
raktapittapraśamano dīpano vīryavṛddhidaḥ // (103.2) Par.?
mahānala
anyo mahānalo vanyo devanalo nalottamaḥ / (104.1) Par.?
sthūlanālaḥ sthūladaṇḍaḥ suranālaḥ suradrumaḥ // (104.2) Par.?
devanālo 'timadhuro vṛṣya īṣat kaṣāyakaḥ / (105.1) Par.?
nalaḥ syād adhiko vīrye śasyate rasakarmaṇi // (105.2) Par.?
nīladūrvā
syān nīladūrvā haritā ca śāmbhavī śyāmā ca śāntā śataparvikāmṛtā / (106.1) Par.?
pūtā śatagranthir anuṣṇavallikā śivā śiveṣṭāpi ca maṅgalā jayā // (106.2) Par.?
subhagā bhūtahantrī ca śatamūlā mahauṣadhī / (107.1) Par.?
amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ // (107.2) Par.?
nīladūrvā tu madhurā tiktā śiśirarocanī / (108.1) Par.?
raktapittātisāraghnī kaphavātajvarāpahā // (108.2) Par.?
śvetadūrvā
syād golomī śvetadūrvā sitākhyā caṇḍā bhadrā bhārgavī durmarā ca / (109.1) Par.?
gaurī vighneśānakāntāpy anantā śvetā divyā śvetakāṇḍā pracaṇḍā // (109.2) Par.?
sahasravīryā ca sahasrakāṇḍā sahasraparvā suravallabhā ca / (110.1) Par.?
śubhā suparvā ca sitacchadā ca svacchā ca kacchāntaruhābdhihastā // (110.2) Par.?
śvetadūrvātiśiśirā madhurā vāntipittajit / (111.1) Par.?
āmātisārakāsaghnī rucyā dāhatṛṣāpahā // (111.2) Par.?
mālādūrvā
mālādūrvā vallidūrvālidūrvā mālāgranthir granthilā granthidūrvā / (112.1) Par.?
mūlagranthir vallarī granthimūlā rohatparvā parvavallī sitākhyā / (112.2) Par.?
vallidūrvā sumadhurā tiktā ca śiśirā ca sā / (112.3) Par.?
pittadoṣapraśamanī kaphavāntitṛṣāpahā // (112.4) Par.?
gaṇḍālī
gaṇḍālī syād gaṇḍadūrvātitīvrā matsyākṣī syād vāruṇī mīnanetrā / (113.1) Par.?
śyāmagranthiḥ granthilā granthiparṇī sūcīpattrā śyāmakāṇḍā jalasthā // (113.2) Par.?
śakulākṣī kalāyā ca citrā pañcadaśāhvayā // (114.1) Par.?
gaṇḍadūrvā tu madhurā vātapittajvarāpahā / (115.1) Par.?
śiśirā dvaṃdvadoṣaghnī bhramatṛṣṇāśramāpahā // (115.2) Par.?
dūrvā::med. properties in general
dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ / (116.1) Par.?
sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca // (116.2) Par.?
kunduru
kunduruḥ kanduro ruṇḍī dīrghapattraḥ kharacchadaḥ / (117.1) Par.?
rasābhaḥ kṣetrasambhūtaḥ sutṛṣṇo mṛgavallabhaḥ // (117.2) Par.?
gaulyaṃ kundurumūlaṃ ca śītaṃ pittātisāranut / (118.1) Par.?
praśastaṃ śodhanānāṃ ca balapuṣṭivivardhanam // (118.2) Par.?
bhūtṛṇa
bhūtṛṇo rohiṇo bhūtir bhūtiko 'tha kuṭumbakaḥ / (119.1) Par.?
mālātṛṇaṃ sumālī ca chattro 'tichattrakas tathā // (119.2) Par.?
guhyabījaḥ sugandhaś ca gulālaḥ puṃstvavigrahaḥ / (120.1) Par.?
badhiraś cātigandhaś ca śṛṅgarohaḥ rasendukaḥ // (120.2) Par.?
bhūtṛṇaṃ kaṭutiktaṃ ca vātasaṃtāpanāśanam / (121.1) Par.?
hanti bhūtagrahāveśān viṣadoṣāṃś ca dāruṇān // (121.2) Par.?
bhūtṛṇa::sugandhabhūtṛṇa
sugandhabhūtṛṇaś cānyaḥ surasaḥ surabhis tathā / (122.1) Par.?
gandhatṛṇaḥ sugandhaś ca mukhavāsaḥ ṣaḍāhvayaḥ // (122.2) Par.?
gandhatṛṇaṃ sugandhi syād īṣat tiktaṃ rasāyanam / (123.1) Par.?
snigdhaṃ madhuraśītaṃ ca kaphapittaśramāpaham // (123.2) Par.?
ukhala
ukhalo bhūripattraś ca sutṛṇaś ca tṛṇottamaḥ / (124.1) Par.?
ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ // (124.2) Par.?
ikṣudarbhā
ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // (125.1) Par.?
ikṣudarbhā sumadhurā snigdhā ceṣat kaṣāyakā / (126.1) Par.?
kaphapittaharā rucyā laghuḥ saṃtarpaṇī smṛtā // (126.2) Par.?
gomūtrikā
gomūtrikā raktatṛṇā kṣetrajā kṛṣṇabhūmijā / (127.1) Par.?
gomūtrikā tu madhurā vṛṣyā godugdhadāyinī // (127.2) Par.?
śilpikā
śilpikā śilpinī śītā kṣetrajā ca mṛducchadā / (128.1) Par.?
śilpikā madhurā śītā tadbījaṃ balavṛṣyadam // (128.2) Par.?
niḥśreṇikā
niḥśreṇikā śreṇikā ca nīrasā vanavallarī / (129.1) Par.?
niḥśreṇikā nīrasoṣṇā paśūnām abalapradā // (129.2) Par.?
garmoṭikā
garmoṭikā sunīlā ca jaraḍī ca jalāśrayā // (130.1) Par.?
jaraḍī madhurā śītā sāraṇī dāhahāriṇī / (131.1) Par.?
raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī // (131.2) Par.?
majjara
majjaraḥ pavanaḥ proktaḥ sutṛṇaḥ snigdhapattrakaḥ / (132.1) Par.?
mṛdugranthiś ca madhuro dhenudugdhakaraś ca saḥ // (132.2) Par.?
tṛṇāḍhya
tṛṇāḍhyaṃ parvatatṛṇaṃ pattrāḍhyaṃ ca mṛgapriyam / (133.1) Par.?
balapuṣṭikaraṃ rucyaṃ paśūnāṃ sarvadā hitam // (133.2) Par.?
vaṃśapattrī
vaṃśapattrī vaṃśadalā jīrikā jīrṇapattrikā / (134.1) Par.?
vaṃśapattrī sumadhurā śiśirā pittanāśanī / (134.2) Par.?
raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī // (134.3) Par.?
manthānaka
manthānakas tu harito dṛḍhamūlas tṛṇādhipaḥ / (135.1) Par.?
snigdho dhenupriyo dogdhā madhuro bahuvīryakaḥ // (135.2) Par.?
pallivāha
pallivāho dīrghatṛṇaḥ supattras tāmravarṇakaḥ / (136.1) Par.?
adṛḍhaḥ śākapattrādiḥ paśūnām abalapradaḥ // (136.2) Par.?
lavaṇatṛṇa
lavaṇatṛṇaṃ loṇatṛṇaṃ tṛṇāmlaṃ paṭutṛṇakam amlakāṇḍaṃ ca / (137.1) Par.?
kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram // (137.2) Par.?
paṇyāndha
paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // (138.1) Par.?
paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī / (139.1) Par.?
tatkālaśastraghātasya vraṇasaṃropaṇī parā // (139.2) Par.?
dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā / (140.1) Par.?
rasavīryavipāke ca madhyamā guṇadāyikā // (140.2) Par.?
guṇḍa
guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / (141.1) Par.?
chattraguccho 'sipattraś ca nīlapattras tridhārakaḥ // (141.2) Par.?
guṇḍa::vṛttaguṇḍa
vṛttaguṇḍo 'paro vṛtto dīrghanālo jalāśrayaḥ / (142.1) Par.?
tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ // (142.2) Par.?
guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ / (143.1) Par.?
dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ // (143.2) Par.?
guṇḍakanda
guṇḍakandaḥ kaseruḥ syāt kṣudramustā kaserukā / (144.1) Par.?
śūkareṣṭaḥ sugandhiś ca sukando gandhakandakaḥ // (144.2) Par.?
kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā / (145.1) Par.?
raktapittapraśamanaḥ śīto dāhaśramāpahaḥ // (145.2) Par.?
caṇikā
caṇikā dugdhadā gaulyā sunīlā kṣetrajā himā / (146.1) Par.?
vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ // (146.2) Par.?
guṇḍāsinī
guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā / (147.1) Par.?
tṛṇapattrī jalavāsā pṛthulā suviṣṭarā ca navāhvā // (147.2) Par.?
guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā / (148.1) Par.?
tiktoṣṇā śvayathughnī ca vraṇadoṣanibarhaṇī // (148.2) Par.?
śūlī
śūlī tu śūlapattrī syād aśākhā dhūmramūlikā / (149.1) Par.?
jalāśrayā mṛdulatā picchilā mahiṣīpriyā // (149.2) Par.?
śūlī tu picchilā coṣṇā gurur gaulyā balapradā / (150.1) Par.?
pittadāhaharā rucyā dugdhavṛddhipradāyikā // (150.2) Par.?
paripella
paripellaṃ plavaṃ dhānyaṃ gopuṭaṃ syāt kuṭannaṭam / (151.1) Par.?
sitapuṣpaṃ dāsapuraṃ gonardaṃ jīrṇabudhnakam // (151.2) Par.?
paripellaṃ kaṭūṣṇaṃ ca kaphamārutanāśanam / (152.1) Par.?
vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param // (152.2) Par.?
hijjala
hijjalo 'tha nadīkānto jalajo dīrghapattrakaḥ / (153.1) Par.?
nadījo niculo raktaḥ kārmukaḥ kathitaś ca saḥ // (153.2) Par.?
hijjalaḥ kaṭur uṣṇaś ca pavitro bhūtanāśanaḥ / (154.1) Par.?
vātāmayaharo nānāgrahasaṃcāradoṣajit // (154.2) Par.?
śaivāla
śaivālaṃ jalanīlī syāt śaivalaṃ jalajaṃ ca tat / (155.1) Par.?
śaivālaṃ śītalaṃ snigdhaṃ saṃtāpavraṇanāśanam // (155.2) Par.?
itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam / (156.1) Par.?
vargaṃ vidvān vaidyakaviṣayaprāvīṇyajñeyaṃ paṇyāraṇyakaguṇam īyād vaidyaḥ // (156.2) Par.?
durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana / (157.1) Par.?
teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ // (157.2) Par.?
dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca / (158.1) Par.?
amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau // (158.2) Par.?
Duration=0.69190001487732 secs.