Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2825
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
saroṣarāgopahatena valgunā sarāganetreṇa natonnatabhruvā / (1.2) Par.?
mukhena visphūrya suvīrarāṣṭrapaṃ tato 'bravīt taṃ drupadātmajā punaḥ // (1.3) Par.?
yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham / (2.1) Par.?
mahendrakalpān niratān svakarmasu sthitān samūheṣvapi yakṣarakṣasām // (2.2) Par.?
na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā / (3.1) Par.?
tapasvinaṃ saṃparipūrṇavidyaṃ bhaṣanti haivaṃ śvanarāḥ suvīra // (3.2) Par.?
ahaṃ tu manye tava nāsti kaścid etādṛśe kṣatriyasaṃniveśe / (4.1) Par.?
yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta // (4.2) Par.?
nāgaṃ prabhinnaṃ girikūṭakalpam upatyakāṃ haimavatīṃ carantam / (5.1) Par.?
daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam // (5.2) Par.?
bālyāt prasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi / (6.1) Par.?
padā samāhatya palāyamānaḥ kruddhaṃ yadā drakṣyasi bhīmasenam // (6.2) Par.?
mahābalaṃ ghorataraṃ pravṛddhaṃ jātaṃ hariṃ parvatakandareṣu / (7.1) Par.?
prasuptam ugraṃ prapadena haṃsi yaḥ kruddham āsetsyasi jiṣṇum ugram // (7.2) Par.?
kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe / (8.1) Par.?
yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ jaghanyajābhyāṃ prayuyutsase tvam // (8.2) Par.?
yathā ca veṇuḥ kadalī nalo vā phalantyabhāvāya na bhūtaye ''tmanaḥ / (9.1) Par.?
tathaiva māṃ taiḥ parirakṣyamāṇām ādāsyase karkaṭakīva garbham // (9.2) Par.?
jayadratha uvāca / (10.1) Par.?
jānāmi kṛṣṇe viditaṃ mamaitad yathāvidhās te naradevaputrāḥ / (10.2) Par.?
na tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya // (10.3) Par.?
vayaṃ punaḥ saptadaśeṣu kṛṣṇe kuleṣu sarve 'navameṣu jātāḥ / (11.1) Par.?
ṣaḍbhyo guṇebhyo 'bhyadhikā vihīnān manyāmahe draupadi pāṇḍuputrān // (11.2) Par.?
sā kṣipram ātiṣṭha gajaṃ rathaṃ vā na vākyamātreṇa vayaṃ hi śakyāḥ / (12.1) Par.?
āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam // (12.2) Par.?
draupadyuvāca / (13.1) Par.?
mahābalā kiṃ tviha durbaleva sauvīrarājasya matāham asmi / (13.2) Par.?
yāhaṃ pramāthād iha sampratītā sauvīrarājaṃ kṛpaṇaṃ vadeyam // (13.3) Par.?
yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau / (14.1) Par.?
indro 'pi tāṃ nāpaharet kathaṃcinmanuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ // (14.2) Par.?
yadā kirīṭī paravīraghātī nighnan rathastho dviṣatāṃ manāṃsi / (15.1) Par.?
madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahann agnir ivoṣṇageṣu // (15.2) Par.?
janārdanasyānugā vṛṣṇivīrā maheṣvāsāḥ kekayāścāpi sarve / (16.1) Par.?
ete hi sarve mama rājaputrāḥ prahṛṣṭarūpāḥ padavīṃ careyuḥ // (16.2) Par.?
maurvīvisṛṣṭāḥ stanayitnughoṣā gāṇḍīvamuktās tvativegavantaḥ / (17.1) Par.?
hastaṃ samāhatya dhanaṃjayasya bhīmāḥ śabdaṃ ghorataraṃ nadanti // (17.2) Par.?
gāṇḍīvamuktāṃśca mahāśaraughān pataṃgasaṃghān iva śīghravegān / (18.1) Par.?
saśaṅkhaghoṣaḥ satalatraghoṣo gāṇḍīvadhanvā muhur udvamaṃś ca / (18.2) Par.?
yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat // (18.3) Par.?
gadāhastaṃ bhīmam abhidravantaṃ mādrīputrau saṃpatantau diśaś ca / (19.1) Par.?
amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama // (19.2) Par.?
yathā cāhaṃ nāticare kathaṃcit patīn mahārhān manasāpi jātu / (20.1) Par.?
tenādya satyena vaśīkṛtaṃ tvāṃ draṣṭāsmi pārthaiḥ parikṛṣyamāṇam // (20.2) Par.?
na sambhramaṃ gantum ahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā / (21.1) Par.?
samāgatāhaṃ hi kurupravīraiḥ punar vanaṃ kāmyakam āgatā ca // (21.2) Par.?
vaiśampāyana uvāca / (22.1) Par.?
sā tān anuprekṣya viśālanetrā jighṛkṣamāṇān avabhartsayantī / (22.2) Par.?
provāca mā mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā // (22.3) Par.?
jagrāha tām uttaravastradeśe jayadrathas taṃ samavākṣipat sā / (23.1) Par.?
tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhīva nikṛttamūlaḥ // (23.2) Par.?
pragṛhyamāṇā tu mahājavena muhur viniḥśvasya ca rājaputrī / (24.1) Par.?
sā kṛṣyamāṇā ratham āruroha dhaumyasya pādāvabhivādya kṛṣṇā // (24.2) Par.?
dhaumya uvāca / (25.1) Par.?
neyaṃ śakyā tvayā netum avijitya mahārathān / (25.2) Par.?
dharmaṃ kṣatrasya paurāṇam avekṣasva jayadratha // (25.3) Par.?
kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam / (26.1) Par.?
āsādya pāṇḍavān vīrān dharmarājapurogamān // (26.2) Par.?
vaiśampāyana uvāca / (27.1) Par.?
ityuktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm / (27.2) Par.?
anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ // (27.3) Par.?
Duration=0.10049510002136 secs.