Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2826
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tato diśaḥ sampravihṛtya pārthā mṛgān varāhān mahiṣāṃśca hatvā / (1.2) Par.?
dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ // (1.3) Par.?
tato mṛgavyālagaṇānukīrṇaṃ mahāvanaṃ tad vihagopaghuṣṭam / (2.1) Par.?
bhrātṝṃśca tān abhyavadad yudhiṣṭhiraḥ śrutvā giro vyāharatāṃ mṛgāṇām // (2.2) Par.?
ādityadīptāṃ diśam abhyupetya mṛgadvijāḥ krūram ime vadanti / (3.1) Par.?
āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam // (3.2) Par.?
kṣipraṃ nivartadhvam alaṃ mṛgair no mano hi me dūyati dahyate ca / (4.1) Par.?
buddhiṃ samācchādya ca me samanyur uddhūyate prāṇapatiḥ śarīre // (4.2) Par.?
saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakam āttalakṣmi / (5.1) Par.?
evaṃvidhaṃ me pratibhāti kāmyakaṃ śauṇḍair yathā pītarasaś ca kumbhaḥ // (5.2) Par.?
te saindhavair atyanilaughavegair mahājavair vājibhir uhyamānāḥ / (6.1) Par.?
yuktair bṛhadbhiḥ surathair nṛvīrās tadāśramāyābhimukhā babhūvuḥ // (6.2) Par.?
teṣāṃ tu gomāyur analpaghoṣo nivartatāṃ vāmam upetya pārśvam / (7.1) Par.?
pravyāharat taṃ pravimṛśya rājā provāca bhīmaṃ ca dhanaṃjayaṃ ca // (7.2) Par.?
yathā vadatyeṣa vihīnayoniḥ śālāvṛko vāmam upetya pārśvam / (8.1) Par.?
suvyaktam asmān avamanya pāpaiḥ kṛto 'bhimardaḥ kurubhiḥ prasahya // (8.2) Par.?
ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā / (9.1) Par.?
bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ // (9.2) Par.?
tām indrasenas tvarito 'bhisṛtya rathād avaplutya tato 'bhyadhāvat / (10.1) Par.?
provāca caināṃ vacanaṃ narendra dhātreyikām ārtataras tadānīm // (10.2) Par.?
kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam / (11.1) Par.?
kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ pramāthitā draupadī rājaputrī / (11.2) Par.?
anindyarūpā suviśālanetrā śarīratulyā kurupuṃgavānām // (11.3) Par.?
yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram / (12.1) Par.?
tasyā gamiṣyanti padaṃ hi pārthāstathā hi saṃtapyati dharmarājaḥ // (12.2) Par.?
ko hīdṛśānām arimardanānāṃ kleśakṣamāṇām aparājitānām / (13.1) Par.?
prāṇaiḥ samām iṣṭatamāṃ jihīrṣed anuttamaṃ ratnam iva pramūḍhaḥ / (13.2) Par.?
na budhyate nāthavatīm ihādya bahiścaraṃ hṛdayaṃ pāṇḍavānām // (13.3) Par.?
kasyādya kāyaṃ pratibhidya ghorā mahīṃ pravekṣyanti śitāḥ śarāgryāḥ / (14.1) Par.?
mā tvaṃ śucas tāṃ prati bhīru viddhi yathādya kṛṣṇā punar eṣyatīti / (14.2) Par.?
nihatya sarvān dviṣataḥ samagrān pārthāḥ sameṣyantyatha yājñasenyā // (14.3) Par.?
athābravīccārumukhaṃ pramṛjya dhātreyikā sārathim indrasenam / (15.1) Par.?
jayadrathenāpahṛtā pramathya pañcendrakalpān paribhūya kṛṣṇā // (15.2) Par.?
tiṣṭhanti vartmāni navānyamūni vṛkṣāśca na mlānti tathaiva bhagnāḥ / (16.1) Par.?
āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī // (16.2) Par.?
saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni / (17.1) Par.?
gṛhṇīta cāpāni mahādhanāni śarāṃś ca śīghraṃ padavīṃ vrajadhvam // (17.2) Par.?
purā hi nirbhartsanadaṇḍamohitā pramūḍhacittā vadanena śuṣyatā / (18.1) Par.?
dadāti kasmaicid anarhate tanuṃ varājyapūrṇām iva bhasmani srucam // (18.2) Par.?
purā tuṣāgnāviva hūyate haviḥ purā śmaśāne srag ivāpavidhyate / (19.1) Par.?
purā ca somo 'dhvarago 'valihyate śunā yathā viprajane pramohite / (19.2) Par.?
mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate // (19.3) Par.?
mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam / (20.1) Par.?
spṛśyācchubhaṃ kaścid akṛtyakārī śvā vai puroḍāśam ivopayuṅkṣīt / (20.2) Par.?
etāni vartmānyanuyāta śīghraṃ mā vaḥ kālaḥ kṣipram ihātyagād vai // (20.3) Par.?
yudhiṣṭhira uvāca / (21.1) Par.?
bhadre tūṣṇīm āssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ / (21.2) Par.?
rājāno vā yadi vā rājaputrā balena mattā vañcanāṃ prāpnuvanti // (21.3) Par.?
vaiśampāyana uvāca / (22.1) Par.?
etāvad uktvā prayayur hi śīghraṃ tānyeva vartmānyanuvartamānāḥ / (22.2) Par.?
muhur muhur vyālavad ucchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ // (22.3) Par.?
tato 'paśyaṃstasya sainyasya reṇum uddhūtaṃ vai vājikhurapraṇunnam / (23.1) Par.?
padātīnāṃ madhyagataṃ ca dhaumyaṃ vikrośantaṃ bhīmam abhidraveti // (23.2) Par.?
te sāntvya dhaumyaṃ paridīnasattvāḥ sukhaṃ bhavān etviti rājaputrāḥ / (24.1) Par.?
śyenā yathaivāmiṣasamprayuktā javena tat sainyam athābhyadhāvan // (24.2) Par.?
teṣāṃ mahendropamavikramāṇāṃ saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ / (25.1) Par.?
krodhaḥ prajajvāla jayadrathaṃ ca dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca // (25.2) Par.?
pracukruśuścāpyatha sindhurājaṃ vṛkodaraścaiva dhanaṃjayaśca / (26.1) Par.?
yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām // (26.2) Par.?
Duration=0.10135698318481 secs.