UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2844
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
tato niviśamānāṃstān sainikān rāvaṇānugāḥ / (1.2)
Par.?
abhijagmur gaṇān eke piśācakṣudrarakṣasām // (1.3)
Par.?
parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ / (2.1)
Par.?
prarujaś cārujaścaiva praghasaś caivamādayaḥ // (2.2)
Par.?
tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām / (3.1)
Par.?
antardhānavadhaṃ tajjñaścakāra sa vibhīṣaṇaḥ // (3.2)
Par.?
te dṛśyamānā haribhir balibhir dūrapātibhiḥ / (4.1)
Par.?
nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ // (4.2) Par.?
amṛṣyamāṇaḥ sabalo rāvaṇo niryayāvatha / (5.1)
Par.?
vyūhya cauśanasaṃ vyūhaṃ harīn sarvān ahārayat // (5.2)
Par.?
rāghavastvabhiniryāya vyūḍhānīkaṃ daśānanam / (6.1)
Par.?
bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram // (6.2)
Par.?
sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ / (7.1)
Par.?
yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha // (7.2)
Par.?
virūpākṣeṇa sugrīvas tāreṇa ca nikharvaṭaḥ / (8.1)
Par.?
tuṇḍena ca nalastatra paṭuśaḥ panasena ca // (8.2)
Par.?
viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān / (9.1)
Par.?
yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ // (9.2)
Par.?
sa samprahāro vavṛdhe bhīrūṇāṃ bhayavardhanaḥ / (10.1)
Par.?
lomasaṃharṣaṇo ghoraḥ purā devāsure yathā // (10.2)
Par.?
rāvaṇo rāmam ānarchacchaktiśūlāsivṛṣṭibhiḥ / (11.1)
Par.?
niśitair āyasais tīkṣṇai rāvaṇaṃ cāpi rāghavaḥ // (11.2)
Par.?
tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ / (12.1)
Par.?
indrajiccāpi saumitriṃ bibheda bahubhiḥ śaraiḥ // (12.2)
Par.?
vibhīṣaṇaḥ prahastaṃ ca prahastaś ca vibhīṣaṇam / (13.1)
Par.?
khagapattraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ // (13.2)
Par.?
teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ / (14.1)
Par.?
vivyathuḥ sakalā yena trayo lokāścarācarāḥ // (14.2)
Par.?
Duration=0.048376798629761 secs.