Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2827
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tato ghorataraḥ śabdo vane samabhavat tadā / (1.2) Par.?
bhīmasenārjunau dṛṣṭvā kṣatriyāṇām amarṣiṇām // (1.3) Par.?
teṣāṃ dhvajāgrāṇyabhivīkṣya rājā svayaṃ durātmā kurupuṃgavānām / (2.1) Par.?
jayadratho yājñasenīm uvāca rathe sthitāṃ bhānumatīṃ hataujāḥ // (2.2) Par.?
āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite / (3.1) Par.?
sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham // (3.2) Par.?
draupadyuvāca / (4.1) Par.?
kiṃ te jñātair mūḍha mahādhanurdharair anāyuṣyaṃ karma kṛtvātighoram / (4.2) Par.?
ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe // (4.3) Par.?
ākhyātavyaṃ tveva sarvaṃ mumūrṣor mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ / (5.1) Par.?
na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam // (5.2) Par.?
yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau / (6.1) Par.?
etaṃ svadharmārthaviniścayajñaṃ sadā janāḥ kṛtyavanto 'nuyānti // (6.2) Par.?
ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇas tanur āyatākṣaḥ / (7.1) Par.?
etaṃ kuruśreṣṭhatamaṃ vadanti yudhiṣṭhiraṃ dharmasutaṃ patiṃ me // (7.2) Par.?
apyeṣa śatroḥ śaraṇāgatasya dadyāt prāṇān dharmacārī nṛvīraḥ / (8.1) Par.?
paraihyenaṃ mūḍha javena bhūtaye tvam ātmanaḥ prāñjalir nyastaśastraḥ // (8.2) Par.?
athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham / (9.1) Par.?
saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ vṛkodaro nāma patir mamaiṣaḥ // (9.2) Par.?
ājāneyā balinaḥ sādhu dāntā mahābalāḥ śūram udāvahanti / (10.1) Par.?
etasya karmāṇyatimānuṣāṇi bhīmeti śabdo 'sya gataḥ pṛthivyām // (10.2) Par.?
nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit / (11.1) Par.?
vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva // (11.2) Par.?
mṛdur vadānyo dhṛtimān yaśasvī jitendriyo vṛddhasevī nṛvīraḥ / (12.1) Par.?
bhrātā ca śiṣyaśca yudhiṣṭhirasya dhanaṃjayo nāma patir mamaiṣaḥ // (12.2) Par.?
yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt / (13.1) Par.?
sa eṣa vaiśvānaratulyatejāḥ kuntīsutaḥ śatrusahaḥ pramāthī // (13.2) Par.?
yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī / (14.1) Par.?
yasyottamaṃ rūpam āhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve // (14.2) Par.?
prāṇair garīyāṃsam anuvrataṃ vai sa eṣa vīro nakulaḥ patir me / (15.1) Par.?
yaḥ khaḍgayodhī laghucitrahasto mahāṃśca dhīmān sahadevo 'dvitīyaḥ // (15.2) Par.?
yasyādya karma drakṣyase mūḍhasattva śatakrator vā daityasenāsu saṃkhye / (16.1) Par.?
śūraḥ kṛtāstro matimān manīṣī priyaṃkaro dharmasutasya rājñaḥ // (16.2) Par.?
ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca / (17.1) Par.?
buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ // (17.2) Par.?
sa eṣa śūro nityam amarṣaṇaś ca dhīmān prājñaḥ sahadevaḥ patir me / (18.1) Par.?
tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam / (18.2) Par.?
sadā manasvī kṣatradharme niviṣṭaḥ kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ // (18.3) Par.?
viśīryantīṃ nāvam ivārṇavānte ratnābhipūrṇāṃ makarasya pṛṣṭhe / (19.1) Par.?
senāṃ tavemāṃ hatasarvayodhāṃ vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ // (19.2) Par.?
ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ / (20.1) Par.?
yadyetais tvaṃ mucyase 'riṣṭadehaḥ punarjanma prāpsyase jīva eva // (20.2) Par.?
vaiśampāyana uvāca / (21.1) Par.?
tataḥ pārthāḥ pañca pañcendrakalpās tyaktvā trastān prāñjalīṃstān padātīn / (21.2) Par.?
rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya // (21.3) Par.?
Duration=0.072902202606201 secs.