UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2846
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
tato viniryāya purāt kumbhakarṇaḥ sahānugaḥ / (1.2)
Par.?
apaśyat kapisainyaṃ tajjitakāśyagrataḥ sthitam // (1.3)
Par.?
tam abhyetyāśu harayaḥ parivārya samantataḥ / (2.1)
Par.?
abhyaghnaṃśca mahākāyair bahubhir jagatīruhaiḥ / (2.2)
Par.?
karajair atudaṃścānye vihāya bhayam uttamam // (2.3)
Par.?
bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ / (3.1)
Par.?
nānāpraharaṇair bhīmaṃ rākṣasendram atāḍayan // (3.2)
Par.?
sa tāḍyamānaḥ prahasan bhakṣayāmāsa vānarān / (4.1)
Par.?
panasaṃ ca gavākṣaṃ ca vajrabāhuṃ ca vānaram // (4.2)
Par.?
tad dṛṣṭvā vyathanaṃ karma kumbhakarṇasya rakṣasaḥ / (5.1)
Par.?
udakrośan paritrastās tāraprabhṛtayas tadā // (5.2)
Par.?
taṃ tāram uccaiḥ krośantam anyāṃś ca hariyūthapān / (6.1)
Par.?
abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ // (6.2)
Par.?
tato 'bhipatya vegena kumbhakarṇaṃ mahāmanāḥ / (7.1)
Par.?
śālena jaghnivān mūrdhni balena kapikuñjaraḥ // (7.2)
Par.?
sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani / (8.1)
Par.?
bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ // (8.2)
Par.?
tato vinadya prahasañśālasparśavibodhitaḥ / (9.1)
Par.?
dorbhyām ādāya sugrīvaṃ kumbhakarṇo 'harad balāt // (9.2)
Par.?
hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇena rakṣasā / (10.1)
Par.?
avekṣyābhyadravad vīraḥ saumitrir mitranandanaḥ // (10.2)
Par.?
so 'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram / (11.1)
Par.?
prāhiṇot kumbhakarṇāya lakṣmaṇaḥ paravīrahā // (11.2)
Par.?
sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ / (12.1)
Par.?
jagāma dārayan bhūmiṃ rudhireṇa samukṣitaḥ // (12.2)
Par.?
tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram / (13.1)
Par.?
kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ / (13.2)
Par.?
abhidudrāva saumitrim udyamya mahatīṃ śilām // (13.3)
Par.?
tasyābhidravatastūrṇaṃ kṣurābhyām ucchritau karau / (14.1)
Par.?
cicheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ // (14.2)
Par.?
tān apyasya bhujān sarvān pragṛhītaśilāyudhān / (15.1)
Par.?
kṣuraiścicheda laghvastraṃ saumitriḥ pratidarśayan // (15.2)
Par.?
sa babhūvātikāyaśca bahupādaśirobhujaḥ / (16.1)
Par.?
taṃ brahmāstreṇa saumitrir dadāhādricayopamam // (16.2)
Par.?
sa papāta mahāvīryo divyāstrābhihato raṇe / (17.1)
Par.?
mahāśanivinirdagdhaḥ pādapo 'ṅkuravān iva // (17.2)
Par.?
taṃ dṛṣṭvā vṛtrasaṃkāśaṃ kumbhakarṇaṃ tarasvinam / (18.1)
Par.?
gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt // (18.2) Par.?
tathā tān dravato yodhān dṛṣṭvā tau dūṣaṇānujau / (19.1)
Par.?
avasthāpyātha saumitriṃ saṃkruddhāvabhyadhāvatām // (19.2)
Par.?
tāvādravantau saṃkruddhau vajravegapramāthinau / (20.1)
Par.?
pratijagrāha saumitrir vinadyobhau patatribhiḥ // (20.2)
Par.?
tataḥ sutumulaṃ yuddham abhavallomaharṣaṇam / (21.1)
Par.?
dūṣaṇānujayoḥ pārtha lakṣmaṇasya ca dhīmataḥ // (21.2)
Par.?
mahatā śaravarṣeṇa rākṣasau so 'bhyavarṣata / (22.1)
Par.?
tau cāpi vīrau saṃkruddhāvubhau tau samavarṣatām // (22.2)
Par.?
muhūrtam evam abhavad vajravegapramāthinoḥ / (23.1)
Par.?
saumitreś ca mahābāhoḥ samprahāraḥ sudāruṇaḥ // (23.2)
Par.?
athādriśṛṅgam ādāya hanūmān mārutātmajaḥ / (24.1)
Par.?
abhidrutyādade prāṇān vajravegasya rakṣasaḥ // (24.2)
Par.?
nīlaśca mahatā grāvṇā dūṣaṇāvarajaṃ hariḥ / (25.1)
Par.?
pramāthinam abhidrutya pramamātha mahābalaḥ // (25.2)
Par.?
tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ / (26.1)
Par.?
rāmarāvaṇasainyānām anyonyam abhidhāvatām // (26.2)
Par.?
śataśo nairṛtān vanyā jaghnur vanyāṃśca nairṛtāḥ / (27.1)
Par.?
nairṛtāstatra vadhyante prāyaśo na tu vānarāḥ // (27.2)
Par.?
Duration=0.10899806022644 secs.