Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2828
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata / (1.2) Par.?
iti sma saindhavo rājā codayāmāsa tān nṛpān // (1.3) Par.?
tato ghorataraḥ śabdo raṇe samabhavat tadā / (2.1) Par.?
bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān // (2.2) Par.?
śibisindhutrigartānāṃ viṣādaścāpyajāyata / (3.1) Par.?
tān dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān // (3.2) Par.?
hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām / (4.1) Par.?
pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam // (4.2) Par.?
tadantaram athāvṛtya koṭikāśyo 'bhyahārayat / (5.1) Par.?
mahatā rathavaṃśena parivārya vṛkodaram // (5.2) Par.?
śaktitomaranārācair vīrabāhupracoditaiḥ / (6.1) Par.?
kīryamāṇo 'pi bahubhir na sma bhīmo 'bhyakampata // (6.2) Par.?
gajaṃ tu sagajārohaṃ padātīṃśca caturdaśa / (7.1) Par.?
jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe // (7.2) Par.?
pārthaḥ pañcaśatāñśūrān pārvatīyān mahārathān / (8.1) Par.?
parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe // (8.2) Par.?
rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām / (9.1) Par.?
nimeṣamātreṇa śataṃ jaghāna samare tadā // (9.2) Par.?
dadṛśe nakulas tatra rathāt praskandya khaḍgadhṛk / (10.1) Par.?
śirāṃsi pādarakṣāṇāṃ bījavat pravapan muhuḥ // (10.2) Par.?
sahadevas tu saṃyāya rathena gajayodhinaḥ / (11.1) Par.?
pātayāmāsa nārācair drumebhya iva barhiṇaḥ // (11.2) Par.?
tatas trigartaḥ sadhanur avatīrya mahārathāt / (12.1) Par.?
gadayā caturo vāhān rājñas tasya tadāvadhīt // (12.2) Par.?
tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ / (13.1) Par.?
ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ // (13.2) Par.?
sa bhinnahṛdayo vīro vaktrācchoṇitam udvaman / (14.1) Par.?
papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ // (14.2) Par.?
indrasenadvitīyas tu rathāt praskandya dharmarāṭ / (15.1) Par.?
hatāśvaḥ sahadevasya pratipede mahāratham // (15.2) Par.?
nakulaṃ tvabhisaṃdhāya kṣemaṃkaramahāmukhau / (16.1) Par.?
ubhāvubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām // (16.2) Par.?
tau śarair abhivarṣantau jīmūtāviva vārṣikau / (17.1) Par.?
ekaikena vipāṭhena jaghne mādravatīsutaḥ // (17.2) Par.?
trigartarājaḥ surathas tasyātha rathadhūrgataḥ / (18.1) Par.?
ratham ākṣepayāmāsa gajena gajayānavit // (18.2) Par.?
nakulas tvapabhīs tasmād rathāccarmāsipāṇimān / (19.1) Par.?
udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ // (19.2) Par.?
surathas taṃ gajavaraṃ vadhāya nakulasya tu / (20.1) Par.?
preṣayāmāsa sakrodham abhyucchritakaraṃ tataḥ // (20.2) Par.?
nakulas tasya nāgasya samīpaparivartinaḥ / (21.1) Par.?
saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata // (21.2) Par.?
sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ / (22.1) Par.?
patann avākśirā bhūmau hastyārohān apothayat // (22.2) Par.?
sa tat karma mahat kṛtvā śūro mādravatīsutaḥ / (23.1) Par.?
bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ // (23.2) Par.?
bhīmas tvāpatato rājñaḥ koṭikāśyasya saṃgare / (24.1) Par.?
sūtasya nudato vāhān kṣureṇāpāharacchiraḥ // (24.2) Par.?
na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā / (25.1) Par.?
tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ // (25.2) Par.?
vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ / (26.1) Par.?
jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ // (26.2) Par.?
dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ / (27.1) Par.?
cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca // (27.2) Par.?
śibīn ikṣvākumukhyāṃśca trigartān saindhavān api / (28.1) Par.?
jaghānātirathaḥ saṃkhye bāṇagocaram āgatān // (28.2) Par.?
sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā / (29.1) Par.?
sapatākāśca mātaṃgāḥ sadhvajāśca mahārathāḥ // (29.2) Par.?
pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati / (30.1) Par.?
śarīrāṇyaśiraskāni videhāni śirāṃsi ca // (30.2) Par.?
śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ / (31.1) Par.?
atṛpyaṃstatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ // (31.2) Par.?
hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ / (32.1) Par.?
vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat // (32.2) Par.?
sa tasmin saṃkule sainye draupadīm avatārya vai / (33.1) Par.?
prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ // (33.2) Par.?
draupadīṃ dharmarājas tu dṛṣṭvā dhaumyapuraskṛtām / (34.1) Par.?
mādrīputreṇa vīreṇa ratham āropayat tadā // (34.2) Par.?
tatas tad vidrutaṃ sainyam apayāte jayadrathe / (35.1) Par.?
ādiśyādiśya nārācair ājaghāna vṛkodaraḥ // (35.2) Par.?
savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham / (36.1) Par.?
vārayāmāsa nighnantaṃ bhīmaṃ saindhavasainikān // (36.2) Par.?
arjuna uvāca / (37.1) Par.?
yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ / (37.2) Par.?
tam asmin samaroddeśe na paśyāmi jayadratham // (37.3) Par.?
tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ / (38.1) Par.?
anāmiṣam idaṃ karma kathaṃ vā manyate bhavān // (38.2) Par.?
vaiśampāyana uvāca / (39.1) Par.?
ityukto bhīmasenas tu guḍākeśena dhīmatā / (39.2) Par.?
yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt // (39.3) Par.?
hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ / (40.1) Par.?
gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ // (40.2) Par.?
yamābhyāṃ saha rājendra dhaumyena ca mahātmanā / (41.1) Par.?
prāpyāśramapadaṃ rājan draupadīṃ parisāntvaya // (41.2) Par.?
na hi me mokṣyate jīvan mūḍhaḥ saindhavako nṛpaḥ / (42.1) Par.?
pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ // (42.2) Par.?
yudhiṣṭhira uvāca / (43.1) Par.?
na hantavyo mahābāho durātmāpi sa saindhavaḥ / (43.2) Par.?
duḥśalām abhisaṃsmṛtya gāndhārīṃ ca yaśasvinīm // (43.3) Par.?
vaiśampāyana uvāca / (44.1) Par.?
tacchrutvā draupadī bhīmam uvāca vyākulendriyā / (44.2) Par.?
kupitā hrīmatī prājñā patī bhīmārjunāvubhau // (44.3) Par.?
kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ / (45.1) Par.?
saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ // (45.2) Par.?
bhāryābhihartā nirvairo yaśca rājyaharo ripuḥ / (46.1) Par.?
yācamāno 'pi saṃgrāme na sa jīvitum arhati // (46.2) Par.?
ityuktau tau naravyāghrau yayatur yatra saindhavaḥ / (47.1) Par.?
rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ // (47.2) Par.?
sa praviśyāśramapadaṃ vyapaviddhabṛsīghaṭam / (48.1) Par.?
mārkaṇḍeyādibhir viprair anukīrṇaṃ dadarśa ha // (48.2) Par.?
draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ / (49.1) Par.?
samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ // (49.2) Par.?
te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam / (50.1) Par.?
jitvā tān sindhusauvīrān draupadīṃ cāhṛtāṃ punaḥ // (50.2) Par.?
sa taiḥ parivṛto rājā tatraivopaviveśa ha / (51.1) Par.?
praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī // (51.2) Par.?
bhīmārjunāvapi śrutvā krośamātragataṃ ripum / (52.1) Par.?
svayam aśvāṃs tudantau tau javenaivābhyadhāvatām // (52.2) Par.?
idam atyadbhutaṃ cātra cakāra puruṣo 'rjunaḥ / (53.1) Par.?
krośamātragatān aśvān saindhavasya jaghāna yat // (53.2) Par.?
sa hi divyāstrasampannaḥ kṛcchrakāle 'pyasaṃbhramaḥ / (54.1) Par.?
akarod duṣkaraṃ karma śarair astrānumantritaiḥ // (54.2) Par.?
tato 'bhyadhāvatāṃ vīrāvubhau bhīmadhanaṃjayau / (55.1) Par.?
hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam // (55.2) Par.?
saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ / (56.1) Par.?
dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam / (56.2) Par.?
palāyanakṛtotsāhaḥ prādravad yena vai vanam // (56.3) Par.?
saindhavaṃ tvabhisamprekṣya parākrāntaṃ palāyane / (57.1) Par.?
anuyāya mahābāhuḥ phalguno vākyam abravīt // (57.2) Par.?
anena vīryeṇa kathaṃ striyaṃ prārthayase balāt / (58.1) Par.?
rājaputra nivartasva na te yuktaṃ palāyanam / (58.2) Par.?
kathaṃ cānucarān hitvā śatrumadhye palāyase // (58.3) Par.?
ityucyamānaḥ pārthena saindhavo na nyavartata / (59.1) Par.?
tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī / (59.2) Par.?
mā vadhīriti pārthas taṃ dayāvān abhyabhāṣata // (59.3) Par.?
Duration=0.25480484962463 secs.