Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2829
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
jayadrathastu samprekṣya bhrātarāvudyatāyudhau / (1.2) Par.?
prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ // (1.3) Par.?
taṃ bhīmaseno dhāvantam avatīrya rathād balī / (2.1) Par.?
abhidrutya nijagrāha keśapakṣe 'tyamarṣaṇaḥ // (2.2) Par.?
samudyamya ca taṃ roṣān niṣpipeṣa mahītale / (3.1) Par.?
gale gṛhītvā rājānaṃ tāḍayāmāsa caiva ha // (3.2) Par.?
punaḥ saṃjīvamānasya tasyotpatitum icchataḥ / (4.1) Par.?
padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ // (4.2) Par.?
tasya jānuṃ dadau bhīmo jaghne cainam aratninā / (5.1) Par.?
sa moham agamad rājā prahāravarapīḍitaḥ // (5.2) Par.?
viroṣaṃ bhīmasenaṃ tu vārayāmāsa phalgunaḥ / (6.1) Par.?
duḥśalāyāḥ kṛte rājā yat tad āheti kaurava // (6.2) Par.?
bhīmasena uvāca / (7.1) Par.?
nāyaṃ pāpasamācāro matto jīvitum arhati / (7.2) Par.?
draupadyās tadanarhāyāḥ parikleṣṭā narādhamaḥ // (7.3) Par.?
kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī / (8.1) Par.?
tvaṃ ca bāliśayā buddhyā sadaivāsmān prabādhase // (8.2) Par.?
evam uktvā saṭās tasya pañca cakre vṛkodaraḥ / (9.1) Par.?
ardhacandreṇa bāṇena kiṃcid abruvatas tadā // (9.2) Par.?
vikalpayitvā rājānaṃ tataḥ prāha vṛkodaraḥ / (10.1) Par.?
jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu // (10.2) Par.?
dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca / (11.1) Par.?
evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ // (11.2) Par.?
evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ / (12.1) Par.?
provāca puruṣavyāghraṃ bhīmam āhavaśobhinam // (12.2) Par.?
tata enaṃ viceṣṭantaṃ baddhvā pārtho vṛkodaraḥ / (13.1) Par.?
ratham āropayāmāsa visaṃjñaṃ pāṃsuguṇṭhitam // (13.2) Par.?
tatas taṃ ratham āsthāya bhīmaḥ pārthānugas tadā / (14.1) Par.?
abhyetyāśramamadhyastham abhyagacchad yudhiṣṭhiram // (14.2) Par.?
darśayāmāsa bhīmas tu tadavasthaṃ jayadratham / (15.1) Par.?
taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt // (15.2) Par.?
rājānaṃ cābravīd bhīmo draupadyai kathayeti vai / (16.1) Par.?
dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ // (16.2) Par.?
tam uvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ / (17.1) Par.?
muñcainam adhamācāraṃ pramāṇaṃ yadi te vayam // (17.2) Par.?
draupadī cābravīd bhīmam abhiprekṣya yudhiṣṭhiram / (18.1) Par.?
dāso 'yaṃ mucyatāṃ rājñas tvayā pañcasaṭaḥ kṛtaḥ // (18.2) Par.?
sa mukto 'bhyetya rājānam abhivādya yudhiṣṭhiram / (19.1) Par.?
vavande vihvalo rājā tāṃśca sarvān munīṃstadā // (19.2) Par.?
tam uvāca ghṛṇī rājā dharmaputro yudhiṣṭhiraḥ / (20.1) Par.?
tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā // (20.2) Par.?
adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kvacit / (21.1) Par.?
strīkāmuka dhig astu tvāṃ kṣudraḥ kṣudrasahāyavān / (21.2) Par.?
evaṃvidhaṃ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ // (21.3) Par.?
gatasattvam iva jñātvā kartāram aśubhasya tam / (22.1) Par.?
samprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ // (22.2) Par.?
dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ / (23.1) Par.?
sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha // (23.2) Par.?
evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃcid avāṅmukhaḥ / (24.1) Par.?
jagāma rājā duḥkhārto gaṅgādvārāya bhārata // (24.2) Par.?
sa devaṃ śaraṇaṃ gatvā virūpākṣam umāpatim / (25.1) Par.?
tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ // (25.2) Par.?
baliṃ svayaṃ pratyagṛhṇāt prīyamāṇas trilocanaḥ / (26.1) Par.?
varaṃ cāsmai dadau devaḥ sa ca jagrāha tacchṛṇu // (26.2) Par.?
samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān / (27.1) Par.?
iti rājābravīd devaṃ neti devas tam abravīt // (27.2) Par.?
ajayyāṃścāpyavadhyāṃśca vārayiṣyasi tān yudhi / (28.1) Par.?
ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam // (28.2) Par.?
yam āhur ajitaṃ devaṃ śaṅkhacakragadādharam / (29.1) Par.?
pradhānaḥ so 'straviduṣāṃ tena kṛṣṇena rakṣyate // (29.2) Par.?
evam uktastu nṛpatiḥ svam eva bhavanaṃ yayau / (30.1) Par.?
pāṇḍavāśca vane tasmin nyavasan kāmyake tadā // (30.2) Par.?
Duration=0.1590530872345 secs.