Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2832
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha / (1.2) Par.?
rakṣasā jānakī tasya hṛtā bhāryā balīyasā // (1.3) Par.?
āśramād rākṣasendreṇa rāvaṇena vihāyasā / (2.1) Par.?
māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam // (2.2) Par.?
pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ / (3.1) Par.?
baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ // (3.2) Par.?
yudhiṣṭhira uvāca / (4.1) Par.?
kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ / (4.2) Par.?
rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha // (4.3) Par.?
etan me bhagavan sarvaṃ samyag ākhyātum arhasi / (5.1) Par.?
śrotum icchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ // (5.2) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ / (6.2) Par.?
tasya putro daśarathaḥ śaśvat svādhyāyavāñśuciḥ // (6.3) Par.?
abhavaṃstasya catvāraḥ putrā dharmārthakovidāḥ / (7.1) Par.?
rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ // (7.2) Par.?
rāmasya mātā kausalyā kaikeyī bharatasya tu / (8.1) Par.?
sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau // (8.2) Par.?
videharājo janakaḥ sītā tasyātmajā vibho / (9.1) Par.?
yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām // (9.2) Par.?
etad rāmasya te janma sītāyāśca prakīrtitam / (10.1) Par.?
rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara // (10.2) Par.?
pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ / (11.1) Par.?
svayambhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ // (11.2) Par.?
pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ / (12.1) Par.?
tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ // (12.2) Par.?
pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ / (13.1) Par.?
tasya kopāt pitā rājan sasarjātmānam ātmanā // (13.2) Par.?
sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ / (14.1) Par.?
pratīkārāya sakrodhas tato vaiśravaṇasya vai // (14.2) Par.?
pitāmahas tu prītātmā dadau vaiśravaṇasya ha / (15.1) Par.?
amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca // (15.2) Par.?
īśānena tathā sakhyaṃ putraṃ ca nalakūbaram / (16.1) Par.?
rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām // (16.2) Par.?
Duration=0.056460857391357 secs.