Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2833
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ / (1.2) Par.?
viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata // (1.3) Par.?
bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ / (2.1) Par.?
kuberas tatprasādārthaṃ yatate sma sadā nṛpa // (2.2) Par.?
sa rājarājo laṅkāyāṃ nivasan naravāhanaḥ / (3.1) Par.?
rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ // (3.2) Par.?
tās tadā taṃ mahātmānaṃ saṃtoṣayitum udyatāḥ / (4.1) Par.?
ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ // (4.2) Par.?
puṣpotkaṭā ca rākā ca mālinī ca viśāṃ pate / (5.1) Par.?
anyonyaspardhayā rājañśreyaskāmāḥ sumadhyamāḥ // (5.2) Par.?
tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān / (6.1) Par.?
lokapālopamān putrān ekaikasyā yathepsitān // (6.2) Par.?
puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau / (7.1) Par.?
kumbhakarṇadaśagrīvau balenāpratimau bhuvi // (7.2) Par.?
mālinī janayāmāsa putram ekaṃ vibhīṣaṇam / (8.1) Par.?
rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā // (8.2) Par.?
vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat / (9.1) Par.?
sa babhūva mahābhāgo dharmagoptā kriyāratiḥ // (9.2) Par.?
daśagrīvastu sarveṣāṃ jyeṣṭho rākṣasapuṃgavaḥ / (10.1) Par.?
mahotsāho mahāvīryo mahāsattvaparākramaḥ // (10.2) Par.?
kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā / (11.1) Par.?
māyāvī raṇaśauṇḍaśca raudraśca rajanīcaraḥ // (11.2) Par.?
kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ / (12.1) Par.?
siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā // (12.2) Par.?
sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ / (13.1) Par.?
ūṣuḥ pitrā saha ratā gandhamādanaparvate // (13.2) Par.?
tato vaiśravaṇaṃ tatra dadṛśur naravāhanam / (14.1) Par.?
pitrā sārdhaṃ samāsīnam ṛddhyā paramayā yutam // (14.2) Par.?
jātaspardhās tatas te tu tapase dhṛtaniścayāḥ / (15.1) Par.?
brahmāṇaṃ toṣayāmāsur ghoreṇa tapasā tadā // (15.2) Par.?
atiṣṭhad ekapādena sahasraṃ parivatsarān / (16.1) Par.?
vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ // (16.2) Par.?
adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ / (17.1) Par.?
vibhīṣaṇaḥ śīrṇaparṇam ekam abhyavahārayat // (17.2) Par.?
upavāsaratir dhīmān sadā japyaparāyaṇaḥ / (18.1) Par.?
tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ // (18.2) Par.?
kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ / (19.1) Par.?
paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau // (19.2) Par.?
pūrṇe varṣasahasre tu śiraśchittvā daśānanaḥ / (20.1) Par.?
juhotyagnau durādharṣas tenātuṣyajjagatprabhuḥ // (20.2) Par.?
tato brahmā svayaṃ gatvā tapasas tān nyavārayat / (21.1) Par.?
pralobhya varadānena sarvān eva pṛthak pṛthak // (21.2) Par.?
brahmovāca / (22.1) Par.?
prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ / (22.2) Par.?
yad yad iṣṭam ṛte tvekam amaratvaṃ tathāstu tat // (22.3) Par.?
yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā / (23.1) Par.?
tathaiva tāni te dehe bhaviṣyanti yathepsitam // (23.2) Par.?
vairūpyaṃ ca na te dehe kāmarūpadharas tathā / (24.1) Par.?
bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ // (24.2) Par.?
rāvaṇa uvāca / (25.1) Par.?
gandharvadevāsurato yakṣarākṣasatastathā / (25.2) Par.?
sarpakiṃnarabhūtebhyo na me bhūyāt parābhavaḥ // (25.3) Par.?
brahmovāca / (26.1) Par.?
ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava / (26.2) Par.?
ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā // (26.3) Par.?
mārkaṇḍeya uvāca / (27.1) Par.?
evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā / (27.2) Par.?
avamene hi durbuddhir manuṣyān puruṣādakaḥ // (27.3) Par.?
kumbhakarṇam athovāca tathaiva prapitāmahaḥ / (28.1) Par.?
sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ // (28.2) Par.?
tathā bhaviṣyatītyuktvā vibhīṣaṇam uvāca ha / (29.1) Par.?
varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ // (29.2) Par.?
vibhīṣaṇa uvāca / (30.1) Par.?
paramāpadgatasyāpi nādharme me matir bhavet / (30.2) Par.?
aśikṣitaṃ ca bhagavan brahmāstraṃ pratibhātu me // (30.3) Par.?
brahmovāca / (31.1) Par.?
yasmādrākṣasayonau te jātasyāmitrakarśana / (31.2) Par.?
nādharme ramate buddhir amaratvaṃ dadāmi te // (31.3) Par.?
mārkaṇḍeya uvāca / (32.1) Par.?
rākṣasas tu varaṃ labdhvā daśagrīvo viśāṃ pate / (32.2) Par.?
laṅkāyāścyāvayāmāsa yudhi jitvā dhaneśvaram // (32.3) Par.?
hitvā sa bhagavāṃllaṅkām āviśad gandhamādanam / (33.1) Par.?
gandharvayakṣānugato rakṣaḥkimpuruṣaiḥ saha // (33.2) Par.?
vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ / (34.1) Par.?
śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati // (34.2) Par.?
yastu tvāṃ samare hantā tam evaitad vahiṣyati / (35.1) Par.?
avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi // (35.2) Par.?
vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran / (36.1) Par.?
anvagacchanmahārāja śriyā paramayā yutaḥ // (36.2) Par.?
tasmai sa bhagavāṃstuṣṭo bhrātā bhrātre dhaneśvaraḥ / (37.1) Par.?
senāpatyaṃ dadau dhīmān yakṣarākṣasasenayoḥ // (37.2) Par.?
rākṣasāḥ puruṣādāśca piśācāśca mahābalāḥ / (38.1) Par.?
sarve sametya rājānam abhyaṣiñcad daśānanam // (38.2) Par.?
daśagrīvastu daityānāṃ devānāṃ ca balotkaṭaḥ / (39.1) Par.?
ākramya ratnānyaharat kāmarūpī vihaṃgamaḥ // (39.2) Par.?
rāvayāmāsa lokān yat tasmād rāvaṇa ucyate / (40.1) Par.?
daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat // (40.2) Par.?
Duration=0.23540091514587 secs.