Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2834
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato brahmarṣayaḥ siddhā devarājarṣayas tathā / (1.2) Par.?
havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ // (1.3) Par.?
agnir uvāca / (2.1) Par.?
yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ / (2.2) Par.?
avadhyo varadānena kṛto bhagavatā purā // (2.3) Par.?
sa bādhate prajāḥ sarvā viprakārair mahābalaḥ / (3.1) Par.?
tato nas trātu bhagavan nānyas trātā hi vidyate // (3.2) Par.?
brahmovāca / (4.1) Par.?
na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso / (4.2) Par.?
vihitaṃ tatra yat kāryam abhitas tasya nigrahe // (4.3) Par.?
tadartham avatīrṇo 'sau manniyogāccaturbhujaḥ / (5.1) Par.?
viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati // (5.2) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
pitāmahastatas teṣāṃ saṃnidhau vākyam abravīt / (6.2) Par.?
sarvair devagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale // (6.3) Par.?
viṣṇoḥ sahāyān ṛkṣīṣu vānarīṣu ca sarvaśaḥ / (7.1) Par.?
janayadhvaṃ sutān vīrān kāmarūpabalānvitān // (7.2) Par.?
tato bhāgānubhāgena devagandharvadānavāḥ / (8.1) Par.?
avatartuṃ mahīṃ sarve rañjayāmāsur añjasā // (8.2) Par.?
teṣāṃ samakṣaṃ gandharvīṃ dundubhīṃ nāma nāmataḥ / (9.1) Par.?
śaśāsa varado devo devakāryārthasiddhaye // (9.2) Par.?
pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ / (10.1) Par.?
mantharā mānuṣe loke kubjā samabhavat tadā // (10.2) Par.?
śakraprabhṛtayaścaiva sarve te surasattamāḥ / (11.1) Par.?
vānararkṣavarastrīṣu janayāmāsur ātmajān / (11.2) Par.?
te 'nvavartan pitṝn sarve yaśasā ca balena ca // (11.3) Par.?
bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ / (12.1) Par.?
vajrasaṃhananāḥ sarve sarve caughabalās tathā // (12.2) Par.?
kāmavīryadharāścaiva sarve yuddhaviśāradāḥ / (13.1) Par.?
nāgāyutasamaprāṇā vāyuvegasamā jave / (13.2) Par.?
yatrecchakanivāsāś ca kecid atra vanaukasaḥ // (13.3) Par.?
evaṃ vidhāya tat sarvaṃ bhagavāṃllokabhāvanaḥ / (14.1) Par.?
mantharāṃ bodhayāmāsa yad yat kāryaṃ yathā yathā // (14.2) Par.?
sā tadvacanam ājñāya tathā cakre manojavā / (15.1) Par.?
itaścetaśca gacchantī vairasaṃdhukṣaṇe ratā // (15.2) Par.?
Duration=0.081256151199341 secs.