Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2835
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak / (1.2) Par.?
prasthānakāraṇaṃ brahmañśrotum icchāmi kathyatām // (1.3) Par.?
kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau / (2.1) Par.?
prasthāpitau vanaṃ brahma maithilī ca yaśasvinī // (2.2) Par.?
mārkaṇḍeya uvāca / (3.1) Par.?
jātaputro daśarathaḥ prītimān abhavan nṛpaḥ / (3.2) Par.?
kriyāratir dharmaparaḥ satataṃ vṛddhasevitā // (3.3) Par.?
krameṇa cāsya te putrā vyavardhanta mahaujasaḥ / (4.1) Par.?
vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ // (4.2) Par.?
caritabrahmacaryās te kṛtadārāś ca pārthiva / (5.1) Par.?
yadā tadā daśarathaḥ prītimān abhavat sukhī // (5.2) Par.?
jyeṣṭho rāmo 'bhavat teṣāṃ ramayāmāsa hi prajāḥ / (6.1) Par.?
manoharatayā dhīmān pitur hṛdayatoṣaṇaḥ // (6.2) Par.?
tataḥ sa rājā matimān matvātmānaṃ vayo'dhikam / (7.1) Par.?
mantrayāmāsa sacivair dharmajñaiśca purohitaiḥ // (7.2) Par.?
abhiṣekāya rāmasya yauvarājyena bhārata / (8.1) Par.?
prāptakālaṃ ca te sarve menire mantrisattamāḥ // (8.2) Par.?
lohitākṣaṃ mahābāhuṃ mattamātaṃgagāminam / (9.1) Par.?
dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam // (9.2) Par.?
dīpyamānaṃ śriyā vīraṃ śakrād anavamaṃ bale / (10.1) Par.?
pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau // (10.2) Par.?
sarvānuraktaprakṛtiṃ sarvavidyāviśāradam / (11.1) Par.?
jitendriyam amitrāṇām api dṛṣṭimanoharam // (11.2) Par.?
niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām / (12.1) Par.?
dhṛtimantam anādhṛṣyaṃ jetāram aparājitam // (12.2) Par.?
putraṃ rājā daśarathaḥ kausalyānandavardhanam / (13.1) Par.?
saṃdṛśya paramāṃ prītim agacchat kurunandana // (13.2) Par.?
cintayaṃś ca mahātejā guṇān rāmasya vīryavān / (14.1) Par.?
abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam // (14.2) Par.?
adya puṣyo niśi brahman puṇyaṃ yogam upaiṣyati / (15.1) Par.?
sambhārāḥ saṃbhriyantāṃ me rāmaś copanimantryatām // (15.2) Par.?
iti tad rājavacanaṃ pratiśrutyātha mantharā / (16.1) Par.?
kaikeyīm abhigamyedaṃ kāle vacanam abravīt // (16.2) Par.?
adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat / (17.1) Par.?
āśīviṣas tvāṃ saṃkruddhaścaṇḍo daśati durbhage // (17.2) Par.?
subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate / (18.1) Par.?
kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk // (18.2) Par.?
sā tad vacanam ājñāya sarvābharaṇabhūṣitā / (19.1) Par.?
vedīvilagnamadhyeva bibhratī rūpam uttamam // (19.2) Par.?
vivikte patim āsādya hasantīva śucismitā / (20.1) Par.?
praṇayaṃ vyañjayantīva madhuraṃ vākyam abravīt // (20.2) Par.?
satyapratijña yanme tvaṃ kāmam ekaṃ nisṛṣṭavān / (21.1) Par.?
upākuruṣva tad rājaṃstasmān mucyasva saṃkaṭāt // (21.2) Par.?
rājovāca / (22.1) Par.?
varaṃ dadāni te hanta tad gṛhāṇa yad icchasi / (22.2) Par.?
avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām // (22.3) Par.?
dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ / (23.1) Par.?
brāhmaṇasvād ihānyatra yat kiṃcid vittam asti me // (23.2) Par.?
mārkaṇḍeya uvāca / (24.1) Par.?
sā tad vacanam ājñāya parigṛhya narādhipam / (24.2) Par.?
ātmano balam ājñāya tata enam uvāca ha // (24.3) Par.?
ābhiṣecanikaṃ yat te rāmārtham upakalpitam / (25.1) Par.?
bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ // (25.2) Par.?
sa tad rājā vacaḥ śrutvā vipriyaṃ dāruṇodayam / (26.1) Par.?
duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha // (26.2) Par.?
tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān / (27.1) Par.?
vanaṃ pratasthe dharmātmā rājā satyo bhavatviti // (27.2) Par.?
tam anvagacchallakṣmīvān dhanuṣmāṃllakṣmaṇas tadā / (28.1) Par.?
sītā ca bhāryā bhadraṃ te vaidehī janakātmajā // (28.2) Par.?
tato vanaṃ gate rāme rājā daśarathas tadā / (29.1) Par.?
samayujyata dehasya kālaparyāyadharmaṇā // (29.2) Par.?
rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam / (30.1) Par.?
ānāyya bharataṃ devī kaikeyī vākyam abravīt // (30.2) Par.?
gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau / (31.1) Par.?
gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam // (31.2) Par.?
tām uvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam / (32.1) Par.?
patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā // (32.2) Par.?
ayaśaḥ pātayitvā me mūrdhni tvaṃ kulapāṃsane / (33.1) Par.?
sakāmā bhava me mātar ityuktvā praruroda ha // (33.2) Par.?
sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau / (34.1) Par.?
anvayād bhrātaraṃ rāmaṃ vinivartanalālasaḥ // (34.2) Par.?
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca suduḥkhitaḥ / (35.1) Par.?
agre prasthāpya yānaiḥ sa śatrughnasahito yayau // (35.2) Par.?
vasiṣṭhavāmadevābhyāṃ vipraiścānyaiḥ sahasraśaḥ / (36.1) Par.?
paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā // (36.2) Par.?
dadarśa citrakūṭasthaṃ sa rāmaṃ sahalakṣmaṇam / (37.1) Par.?
tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam // (37.2) Par.?
visarjitaḥ sa rāmeṇa pitur vacanakāriṇā / (38.1) Par.?
nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke // (38.2) Par.?
rāmastu punar āśaṅkya paurajānapadāgamam / (39.1) Par.?
praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati // (39.2) Par.?
satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ / (40.1) Par.?
nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā // (40.2) Par.?
vasatas tasya rāmasya tataḥ śūrpaṇakhākṛtam / (41.1) Par.?
khareṇāsīn mahad vairaṃ janasthānanivāsinā // (41.2) Par.?
rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ / (42.1) Par.?
caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām // (42.2) Par.?
dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau / (43.1) Par.?
cakre kṣemaṃ punar dhīmān dharmāraṇyaṃ sa rāghavaḥ // (43.2) Par.?
hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ / (44.1) Par.?
yayau nikṛttanāsoṣṭhī laṅkāṃ bhrātur niveśanam // (44.2) Par.?
tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā / (45.1) Par.?
papāta pādayor bhrātuḥ saṃśuṣkarudhirānanā // (45.2) Par.?
tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ / (46.1) Par.?
utpapātāsanāt kruddho dantair dantān upaspṛśan // (46.2) Par.?
svān amātyān visṛjyātha vivikte tām uvāca saḥ / (47.1) Par.?
kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca // (47.2) Par.?
kaḥ śūlaṃ tīkṣṇam āsādya sarvagātrair niṣevate / (48.1) Par.?
kaḥ śirasyagnim ādāya viśvastaḥ svapate sukham // (48.2) Par.?
āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ / (49.1) Par.?
siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati // (49.2) Par.?
ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ / (50.1) Par.?
niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ // (50.2) Par.?
tasya tat sarvam ācakhyau bhaginī rāmavikramam / (51.1) Par.?
kharadūṣaṇasaṃyuktaṃ rākṣasānāṃ parābhavam // (51.2) Par.?
sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca / (52.1) Par.?
ūrdhvam ācakrame rājā vidhāya nagare vidhim // (52.2) Par.?
trikūṭaṃ samatikramya kālaparvatam eva ca / (53.1) Par.?
dadarśa makarāvāsaṃ gambhīrodaṃ mahodadhim // (53.2) Par.?
tam atītyātha gokarṇam abhyagacchad daśānanaḥ / (54.1) Par.?
dayitaṃ sthānam avyagraṃ śūlapāṇermahātmanaḥ // (54.2) Par.?
tatrābhyagacchan mārīcaṃ pūrvāmātyaṃ daśānanaḥ / (55.1) Par.?
purā rāmabhayād eva tāpasyaṃ samupāśritam // (55.2) Par.?
Duration=0.6429398059845 secs.