UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2836
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
mārīcas tvatha saṃbhrānto dṛṣṭvā rāvaṇam āgatam / (1.2)
Par.?
pūjayāmāsa satkāraiḥ phalamūlādibhis tathā // (1.3)
Par.?
viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ / (2.1)
Par.?
uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam // (2.2)
Par.?
na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava / (3.1)
Par.?
kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā // (3.2)
Par.?
kim ihāgamane cāpi kāryaṃ te rākṣaseśvara / (4.1)
Par.?
kṛtam ityeva tad viddhi yadyapi syāt suduṣkaram // (4.2)
Par.?
śaśaṃsa rāvaṇastasmai tat sarvaṃ rāmaceṣṭitam / (5.1)
Par.?
mārīcas tvabravīcchrutvā samāsenaiva rāvaṇam // (5.2)
Par.?
alaṃ te rāmam āsādya vīryajño hyasmi tasya vai / (6.1)
Par.?
bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ // (6.2)
Par.?
pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ / (7.1)
Par.?
vināśamukham etat te kenākhyātaṃ durātmanā // (7.2)
Par.?
tam uvācātha sakrodho rāvaṇaḥ paribhartsayan / (8.1)
Par.?
akurvato 'smadvacanaṃ syānmṛtyur api te dhruvam // (8.2)
Par.?
mārīcaścintayāmāsa viśiṣṭān maraṇaṃ varam / (9.1)
Par.?
avaśyaṃ maraṇe prāpte kariṣyāmyasya yan matam // (9.2)
Par.?
tatas taṃ pratyuvācātha mārīco rākṣaseśvaram / (10.1)
Par.?
kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmyavaśo 'pi tat // (10.2)
Par.?
tam abravīd daśagrīvo gaccha sītāṃ pralobhaya / (11.1) Par.?
ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ // (11.2)
Par.?
dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati / (12.1)
Par.?
apakrānte ca kākutsthe sītā vaśyā bhaviṣyati // (12.2)
Par.?
tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati / (13.1)
Par.?
bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me // (13.2)
Par.?
ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ / (14.1)
Par.?
rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ // (14.2)
Par.?
tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ / (15.1)
Par.?
cakratus tat tathā sarvam ubhau yat pūrvamantritam // (15.2)
Par.?
rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk / (16.1)
Par.?
mṛgaśca bhūtvā mārīcas taṃ deśam upajagmatuḥ // (16.2)
Par.?
darśayāmāsa vaidehīṃ mārīco mṛgarūpadhṛk / (17.1)
Par.?
codayāmāsa tasyārthe sā rāmaṃ vidhicoditā // (17.2)
Par.?
rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ / (18.1)
Par.?
rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā // (18.2)
Par.?
sa dhanvī baddhatūṇīraḥ khaḍgagodhāṅgulitravān / (19.1)
Par.?
anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā // (19.2)
Par.?
so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan / (20.1)
Par.?
cakarṣa mahad adhvānaṃ rāmastaṃ bubudhe tataḥ // (20.2)
Par.?
niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān / (21.1)
Par.?
amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam // (21.2)
Par.?
sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā / (22.1)
Par.?
hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha // (22.2)
Par.?
śuśrāva tasya vaidehī tatas tāṃ karuṇāṃ giram / (23.1)
Par.?
sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ // (23.2)
Par.?
alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati / (24.1)
Par.?
muhūrtād drakṣyase rāmam āgataṃ taṃ śucismite // (24.2)
Par.?
ityuktvā sā prarudatī paryaśaṅkata devaram / (25.1)
Par.?
hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam // (25.2)
Par.?
sā taṃ paruṣam ārabdhā vaktuṃ sādhvī pativratā / (26.1)
Par.?
naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā // (26.2)
Par.?
apyahaṃ śastram ādāya hanyām ātmānam ātmanā / (27.1)
Par.?
pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam // (27.2)
Par.?
rāmaṃ bhartāram utsṛjya na tvahaṃ tvāṃ kathaṃcana / (28.1)
Par.?
nihīnam upatiṣṭheyaṃ śārdūlī kroṣṭukaṃ yathā // (28.2)
Par.?
etādṛśaṃ vacaḥ śrutvā lakṣmaṇaḥ priyarāghavaḥ / (29.1)
Par.?
pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ / (29.2)
Par.?
sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ // (29.3)
Par.?
etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata / (30.1)
Par.?
abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ / (30.2)
Par.?
yativeṣapraticchanno jihīrṣus tām aninditām // (30.3)
Par.?
sā tam ālakṣya samprāptaṃ dharmajñā janakātmajā / (31.1)
Par.?
nimantrayāmāsa tadā phalamūlāśanādibhiḥ // (31.2)
Par.?
avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca / (32.1)
Par.?
sāntvayāmāsa vaidehīm iti rākṣasapuṃgavaḥ // (32.2)
Par.?
sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ / (33.1)
Par.?
mama laṅkā purī nāmnā ramyā pāre mahodadheḥ // (33.2)
Par.?
tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha / (34.1)
Par.?
bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam // (34.2)
Par.?
evamādīni vākyāni śrutvā sītātha jānakī / (35.1)
Par.?
pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ // (35.2)
Par.?
prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet / (36.1)
Par.?
śaityam agniriyān nāhaṃ tyajeyaṃ raghunandanam // (36.2)
Par.?
kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram / (37.1)
Par.?
upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet // (37.2)
Par.?
kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm / (38.1)
Par.?
lobhaṃ sauvīrake kuryān nārī kācid iti smare // (38.2)
Par.?
iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ / (39.1)
Par.?
tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat // (39.2)
Par.?
bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām / (40.1)
Par.?
mūrdhajeṣu nijagrāha kham upācakrame tataḥ // (40.2)
Par.?
tāṃ dadarśa tadā gṛdhro jaṭāyurgirigocaraḥ / (41.1)
Par.?
rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm // (41.2)
Par.?
Duration=0.13780117034912 secs.