Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2837
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
sakhā daśarathasyāsījjaṭāyur aruṇātmajaḥ / (1.2) Par.?
gṛdhrarājo mahāvīryaḥ sampātir yasya sodaraḥ // (1.3) Par.?
sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām / (2.1) Par.?
krodhād abhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram // (2.2) Par.?
athainam abravīd gṛdhro muñca muñceti maithilīm / (3.1) Par.?
dhriyamāṇe mayi kathaṃ hariṣyasi niśācara / (3.2) Par.?
na hi me mokṣyase jīvan yadi notsṛjase vadhūm // (3.3) Par.?
uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam / (4.1) Par.?
pakṣatuṇḍaprahāraiśca bahuśo jarjarīkṛtaḥ / (4.2) Par.?
cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva // (4.3) Par.?
sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā / (5.1) Par.?
khaḍgam ādāya cicheda bhujau tasya patatriṇaḥ // (5.2) Par.?
nihatya gṛdhrarājaṃ sa chinnābhraśikharopamam / (6.1) Par.?
ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ // (6.2) Par.?
yatra yatra tu vaidehī paśyatyāśramamaṇḍalam / (7.1) Par.?
saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam // (7.2) Par.?
sā dadarśa giriprasthe pañca vānarapuṃgavān / (8.1) Par.?
tatra vāso mahad divyam utsasarja manasvinī // (8.2) Par.?
tat teṣāṃ vānarendrāṇāṃ papāta pavanoddhutam / (9.1) Par.?
madhye supītaṃ pañcānāṃ vidyun meghāntare yathā // (9.2) Par.?
evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam / (10.1) Par.?
nivṛtto dadṛśe dhīmān bhrātaraṃ lakṣmaṇaṃ tadā // (10.2) Par.?
katham utsṛjya vaidehīṃ vane rākṣasasevite / (11.1) Par.?
ityevaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat // (11.2) Par.?
mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam / (12.1) Par.?
bhrātur āgamanaṃ caiva cintayan paryatapyata // (12.2) Par.?
garhayanneva rāmastu tvaritas taṃ samāsadat / (13.1) Par.?
api jīvati vaidehī neti paśyāmi lakṣmaṇa // (13.2) Par.?
tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ / (14.1) Par.?
yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ // (14.2) Par.?
dahyamānena tu hṛdā rāmo 'bhyapatad āśramam / (15.1) Par.?
sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam // (15.2) Par.?
rākṣasaṃ śaṅkamānas tu vikṛṣya balavad dhanuḥ / (16.1) Par.?
abhyadhāvata kākutsthas tatas taṃ sahalakṣmaṇaḥ // (16.2) Par.?
sa tāvuvāca tejasvī sahitau rāmalakṣmaṇau / (17.1) Par.?
gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha // (17.2) Par.?
tasya tad vacanaṃ śrutvā saṃgṛhya dhanuṣī śubhe / (18.1) Par.?
ko 'yaṃ pitaram asmākaṃ nāmnāhetyūcatuśca tau // (18.2) Par.?
tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā / (19.1) Par.?
tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham // (19.2) Par.?
apṛcchad rāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ / (20.1) Par.?
tasya gṛdhraḥ śiraḥkampair ācacakṣe mamāra ca // (20.2) Par.?
dakṣiṇām iti kākutstho viditvāsya tad iṅgitam / (21.1) Par.?
saṃskāraṃ lambhayāmāsa sakhāyaṃ pūjayan pituḥ // (21.2) Par.?
tato dṛṣṭvāśramapadaṃ vyapaviddhabṛsīghaṭam / (22.1) Par.?
vidhvastakalaśaṃ śūnyaṃ gomāyubalasevitam // (22.2) Par.?
duḥkhaśokasamāviṣṭau vaidehīharaṇārditau / (23.1) Par.?
jagmatur daṇḍakāraṇyaṃ dakṣiṇena paraṃtapau // (23.2) Par.?
vane mahati tasmiṃstu rāmaḥ saumitriṇā saha / (24.1) Par.?
dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ / (24.2) Par.?
śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ // (24.3) Par.?
apaśyetāṃ muhūrtācca kabandhaṃ ghoradarśanam / (25.1) Par.?
meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam / (25.2) Par.?
urogataviśālākṣaṃ mahodaramahāmukham // (25.3) Par.?
yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam / (26.1) Par.?
viṣādam agamat sadyaḥ saumitrir atha bhārata // (26.2) Par.?
sa rāmam abhisamprekṣya kṛṣyate yena tanmukham / (27.1) Par.?
viṣaṇṇaścābravīd rāmaṃ paśyāvasthām imāṃ mama // (27.2) Par.?
haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ / (28.1) Par.?
rājyabhraṃśaśca bhavatas tātasya maraṇaṃ tathā // (28.2) Par.?
nāhaṃ tvāṃ saha vaidehyā sametaṃ kosalāgatam / (29.1) Par.?
drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam // (29.2) Par.?
drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ / (30.1) Par.?
abhiṣiktasya vadanaṃ somaṃ sābhralavaṃ yathā // (30.2) Par.?
evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ / (31.1) Par.?
tam uvācātha kākutsthaḥ sambhrameṣvapyasaṃbhramaḥ // (31.2) Par.?
mā viṣīda naravyāghra naiṣa kaścinmayi sthite / (32.1) Par.?
chinddhyasya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ // (32.2) Par.?
ityevaṃ vadatā tasya bhujo rāmeṇa pātitaḥ / (33.1) Par.?
khaḍgena bhṛśatīkṣṇena nikṛttas tilakāṇḍavat // (33.2) Par.?
tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī / (34.1) Par.?
saumitrir api samprekṣya bhrātaraṃ rāghavaṃ sthitam // (34.2) Par.?
punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam / (35.1) Par.?
gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ // (35.2) Par.?
tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ / (36.1) Par.?
dadṛśe divam āsthāya divi sūrya iva jvalan // (36.2) Par.?
papraccha rāmas taṃ vāgmī kastvaṃ prabrūhi pṛcchataḥ / (37.1) Par.?
kāmayā kim idaṃ citram āścaryaṃ pratibhāti me // (37.2) Par.?
tasyācacakṣe gandharvo viśvāvasur ahaṃ nṛpa / (38.1) Par.?
prāpto brahmānuśāpena yoniṃ rākṣasasevitām // (38.2) Par.?
rāvaṇena hṛtā sītā rājñā laṅkānivāsinā / (39.1) Par.?
sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati // (39.2) Par.?
eṣā pampā śivajalā haṃsakāraṇḍavāyutā / (40.1) Par.?
ṛśyamūkasya śailasya saṃnikarṣe taṭākinī // (40.2) Par.?
saṃvasatyatra sugrīvaś caturbhiḥ sacivaiḥ saha / (41.1) Par.?
bhrātā vānararājasya vālino hemamālinaḥ // (41.2) Par.?
etāvacchakyam asmābhir vaktuṃ draṣṭāsi jānakīm / (42.1) Par.?
dhruvaṃ vānararājasya vidito rāvaṇālayaḥ // (42.2) Par.?
ityuktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ / (43.1) Par.?
vismayaṃ jagmatuścobhau tau vīrau rāmalakṣmaṇau // (43.2) Par.?
Duration=0.23651003837585 secs.