Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2839
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato 'vidūre nalinīṃ prabhūtakamalotpalām / (1.2) Par.?
sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat // (1.3) Par.?
mārutena suśītena sukhenāmṛtagandhinā / (2.1) Par.?
sevyamāno vane tasmiñjagāma manasā priyām // (2.2) Par.?
vilalāpa sa rājendrastatra kāntām anusmaran / (3.1) Par.?
kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt // (3.2) Par.?
na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada / (4.1) Par.?
ātmavantam iva vyādhiḥ puruṣaṃ vṛddhaśīlinam // (4.2) Par.?
pravṛttir upalabdhā te vaidehyā rāvaṇasya ca / (5.1) Par.?
tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya // (5.2) Par.?
abhigacchāva sugrīvaṃ śailasthaṃ haripuṃgavam / (6.1) Par.?
mayi śiṣye ca bhṛtye ca sahāye ca samāśvasa // (6.2) Par.?
evaṃ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ / (7.1) Par.?
uktaḥ prakṛtim āpede kārye cānantaro 'bhavat // (7.2) Par.?
niṣevya vāri pampāyās tarpayitvā pitṝn api / (8.1) Par.?
pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau // (8.2) Par.?
tāvṛśyamūkam abhyetya bahumūlaphalaṃ girim / (9.1) Par.?
giryagre vānarān pañca vīrau dadṛśatus tadā // (9.2) Par.?
sugrīvaḥ preṣayāmāsa sacivaṃ vānaraṃ tayoḥ / (10.1) Par.?
buddhimantaṃ hanūmantaṃ himavantam iva sthitam // (10.2) Par.?
tena sambhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ / (11.1) Par.?
sakhyaṃ vānararājena cakre rāmas tato nṛpa // (11.2) Par.?
tadvāso darśayāmāsus tasya kārye nivedite / (12.1) Par.?
vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat // (12.2) Par.?
tat pratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam / (13.1) Par.?
pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat // (13.2) Par.?
pratijajñe ca kākutsthaḥ samare vālino vadham / (14.1) Par.?
sugrīvaś cāpi vaidehyāḥ punar ānayanaṃ nṛpa // (14.2) Par.?
ityuktvā samayaṃ kṛtvā viśvāsya ca parasparam / (15.1) Par.?
abhyetya sarve kiṣkindhāṃ tasthur yuddhābhikāṅkṣiṇaḥ // (15.2) Par.?
sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ / (16.1) Par.?
nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat // (16.2) Par.?
yathā nadati sugrīvo balavān eṣa vānaraḥ / (17.1) Par.?
manye cāśrayavān prāpto na tvaṃ nirgantum arhasi // (17.2) Par.?
hemamālī tato vālī tārāṃ tārādhipānanām / (18.1) Par.?
provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ // (18.2) Par.?
sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā / (19.1) Par.?
kenāpāśrayavān prāpto mamaiṣa bhrātṛgandhikaḥ // (19.2) Par.?
cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā / (20.1) Par.?
patim ityabravīt prājñā śṛṇu sarvaṃ kapīśvara // (20.2) Par.?
hṛtadāro mahāsattvo rāmo daśarathātmajaḥ / (21.1) Par.?
tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ // (21.2) Par.?
bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ / (22.1) Par.?
lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye // (22.2) Par.?
maindaś ca dvividaścaiva hanūmāṃś cānilātmajaḥ / (23.1) Par.?
jāmbavān ṛkṣarājaśca sugrīvasacivāḥ sthitāḥ // (23.2) Par.?
sarva ete mahātmāno buddhimanto mahābalāḥ / (24.1) Par.?
alaṃ tava vināśāya rāmavīryavyapāśrayāt // (24.2) Par.?
tasyāstad ākṣipya vaco hitam uktaṃ kapīśvaraḥ / (25.1) Par.?
paryaśaṅkata tām īrṣuḥ sugrīvagatamānasām // (25.2) Par.?
tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt / (26.1) Par.?
sthitaṃ mālyavato 'bhyāśe sugrīvaṃ so 'bhyabhāṣata // (26.2) Par.?
asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ / (27.1) Par.?
mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ // (27.2) Par.?
ityuktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ / (28.1) Par.?
prāptakālam amitraghno rāmaṃ saṃbodhayann iva // (28.2) Par.?
hṛtadārasya me rājan hṛtarājyasya ca tvayā / (29.1) Par.?
kiṃ nu jīvitasāmarthyam iti viddhi samāgatam // (29.2) Par.?
evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ / (30.1) Par.?
samare vālisugrīvau śālatālaśilāyudhau // (30.2) Par.?
ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ / (31.1) Par.?
ubhau vavalgatuścitraṃ muṣṭibhiśca nijaghnatuḥ // (31.2) Par.?
ubhau rudhirasaṃsiktau nakhadantaparikṣatau / (32.1) Par.?
śuśubhāte tadā vīrau puṣpitāviva kiṃśukau // (32.2) Par.?
na viśeṣastayor yuddhe tadā kaścana dṛśyate / (33.1) Par.?
sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat // (33.2) Par.?
sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā / (34.1) Par.?
śrīmān iva mahāśailo malayo meghamālayā // (34.2) Par.?
kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ / (35.1) Par.?
vicakarṣa dhanuḥśreṣṭhaṃ vālim uddiśya lakṣyavat // (35.2) Par.?
visphāras tasya dhanuṣo yantrasyeva tadā babhau / (36.1) Par.?
vitatrāsa tadā vālī śareṇābhihato hṛdi // (36.2) Par.?
sa bhinnamarmābhihato vaktrācchoṇitam udvaman / (37.1) Par.?
dadarśāvasthitaṃ rāmam ārāt saumitriṇā saha // (37.2) Par.?
garhayitvā sa kākutsthaṃ papāta bhuvi mūrchitaḥ / (38.1) Par.?
tārā dadarśa taṃ bhūmau tārāpatim iva cyutam // (38.2) Par.?
hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata / (39.1) Par.?
tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām // (39.2) Par.?
rāmastu caturo māsān pṛṣṭhe mālyavataḥ śubhe / (40.1) Par.?
nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ // (40.2) Par.?
rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ / (41.1) Par.?
sītāṃ niveśayāmāsa bhavane nandanopame / (41.2) Par.?
aśokavanikābhyāśe tāpasāśramasaṃnibhe // (41.3) Par.?
bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī / (42.1) Par.?
upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā / (42.2) Par.?
uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā // (42.3) Par.?
dideśa rākṣasīstatra rakṣaṇe rākṣasādhipaḥ / (43.1) Par.?
prāsāsiśūlaparaśumudgarālātadhāriṇīḥ // (43.2) Par.?
dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām / (44.1) Par.?
tristanīm ekapādāṃ ca trijaṭām ekalocanām // (44.2) Par.?
etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ / (45.1) Par.?
parivāryāsate sītāṃ divārātram atandritāḥ // (45.2) Par.?
tās tu tām āyatāpāṅgīṃ piśācyo dāruṇasvanāḥ / (46.1) Par.?
tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ // (46.2) Par.?
khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām / (47.1) Par.?
yeyaṃ bhartāram asmākam avamanyeha jīvati // (47.2) Par.?
ityevaṃ paribhartsantīs trāsyamānā punaḥ punaḥ / (48.1) Par.?
bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ // (48.2) Par.?
āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite / (49.1) Par.?
vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam // (49.2) Par.?
apyevāhaṃ nirāhārā jīvitapriyavarjitā / (50.1) Par.?
śoṣayiṣyāmi gātrāṇi vyālī tālagatā yathā // (50.2) Par.?
na tvanyam abhigaccheyaṃ pumāṃsaṃ rāghavād ṛte / (51.1) Par.?
iti jānīta satyaṃ me kriyatāṃ yad anantaram // (51.2) Par.?
tasyāstad vacanaṃ śrutvā rākṣasyas tāḥ kharasvanāḥ / (52.1) Par.?
ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ // (52.2) Par.?
gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī / (53.1) Par.?
sāntvayāmāsa vaidehīṃ dharmajñā priyavādinī // (53.2) Par.?
sīte vakṣyāmi te kiṃcid viśvāsaṃ kuru me sakhi / (54.1) Par.?
bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama // (54.2) Par.?
avindhyo nāma medhāvī vṛddho rākṣasapuṃgavaḥ / (55.1) Par.?
sa rāmasya hitānveṣī tvadarthe hi sa māvadat // (55.2) Par.?
sītā madvacanād vācyā samāśvāsya prasādya ca / (56.1) Par.?
bhartā te kuśalī rāmo lakṣmaṇānugato balī // (56.2) Par.?
sakhyaṃ vānararājena śakrapratimatejasā / (57.1) Par.?
kṛtavān rāghavaḥ śrīmāṃs tvadarthe ca samudyataḥ // (57.2) Par.?
mā ca te 'stu bhayaṃ bhīru rāvaṇāllokagarhitāt / (58.1) Par.?
nalakūbaraśāpena rakṣitā hyasyanindite // (58.2) Par.?
śapto hyeṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan / (59.1) Par.?
na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ // (59.2) Par.?
kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ / (60.1) Par.?
saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati // (60.2) Par.?
svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ / (61.1) Par.?
vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ // (61.2) Par.?
dāruṇo hyeṣa duṣṭātmā kṣudrakarmā niśācaraḥ / (62.1) Par.?
svabhāvācchīladoṣeṇa sarveṣāṃ bhayavardhanaḥ // (62.2) Par.?
spardhate sarvadevair yaḥ kālopahatacetanaḥ / (63.1) Par.?
mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai // (63.2) Par.?
tailābhiṣikto vikaco majjan paṅke daśānanaḥ / (64.1) Par.?
asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ // (64.2) Par.?
kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ / (65.1) Par.?
kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ // (65.2) Par.?
śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ / (66.1) Par.?
śvetaparvatam ārūḍha eka eva vibhīṣaṇaḥ // (66.2) Par.?
sacivāścāsya catvāraḥ śuklamālyānulepanāḥ / (67.1) Par.?
śvetaparvatam ārūḍhā mokṣyante 'smān mahābhayāt // (67.2) Par.?
rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā / (68.1) Par.?
yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ // (68.2) Par.?
asthisaṃcayam ārūḍho bhuñjāno madhupāyasam / (69.1) Par.?
lakṣmaṇaśca mayā dṛṣṭo nirīkṣan sarvatodiśaḥ // (69.2) Par.?
rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā / (70.1) Par.?
asakṛt tvaṃ mayā dṛṣṭā gacchantī diśam uttarām // (70.2) Par.?
harṣam eṣyasi vaidehi kṣipraṃ bhartṛsamanvitā / (71.1) Par.?
rāghaveṇa saha bhrātrā sīte tvam acirād iva // (71.2) Par.?
iti sā mṛgaśāvākṣī tacchrutvā trijaṭāvacaḥ / (72.1) Par.?
babhūvāśāvatī bālā punar bhartṛsamāgame // (72.2) Par.?
yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ / (73.1) Par.?
dadṛśus tāṃ trijaṭayā sahāsīnāṃ yathā purā // (73.2) Par.?
Duration=0.25478911399841 secs.