Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tatas tatraiva rāmasya samāsīnasya taiḥ saha / (1.2) Par.?
samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā // (1.3) Par.?
vṛtaḥ koṭisahasreṇa vānarāṇāṃ tarasvinām / (2.1) Par.?
śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt // (2.2) Par.?
koṭīśatavṛtau cāpi gajo gavaya eva ca / (3.1) Par.?
vānarendrau mahāvīryau pṛthak pṛthag adṛśyatām // (3.2) Par.?
ṣaṣṭikoṭisahasrāṇi prakarṣan pratyadṛśyata / (4.1) Par.?
golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ // (4.2) Par.?
gandhamādanavāsī tu prathito gandhamādanaḥ / (5.1) Par.?
koṭīsahasram ugrāṇāṃ harīṇāṃ samakarṣata // (5.2) Par.?
panaso nāma medhāvī vānaraḥ sumahābalaḥ / (6.1) Par.?
koṭīr daśa dvādaśa ca triṃśatpañca prakarṣati // (6.2) Par.?
śrīmān dadhimukho nāma harivṛddho 'pi vīryavān / (7.1) Par.?
pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām // (7.2) Par.?
kṛṣṇānāṃ mukhapuṇḍrāṇām ṛkṣāṇāṃ bhīmakarmaṇām / (8.1) Par.?
koṭīśatasahasreṇa jāmbavān pratyadṛśyata // (8.2) Par.?
ete cānye ca bahavo hariyūthapayūthapāḥ / (9.1) Par.?
asaṃkhyeyā mahārāja samīyū rāmakāraṇāt // (9.2) Par.?
śirīṣakusumābhānāṃ siṃhānām iva nardatām / (10.1) Par.?
śrūyate tumulaḥ śabdastatra tatra pradhāvatām // (10.2) Par.?
girikūṭanibhāḥ kecit kecinmahiṣasaṃnibhāḥ / (11.1) Par.?
śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ // (11.2) Par.?
utpatantaḥ patantaś ca plavamānāś ca vānarāḥ / (12.1) Par.?
uddhunvanto 'pare reṇūn samājagmuḥ samantataḥ // (12.2) Par.?
sa vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ / (13.1) Par.?
niveśam akarot tatra sugrīvānumate tadā // (13.2) Par.?
tatas teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ / (14.1) Par.?
tithau praśaste nakṣatre muhūrte cābhipūjite // (14.2) Par.?
tena vyūḍhena sainyena lokān udvartayann iva / (15.1) Par.?
prayayau rāghavaḥ śrīmān sugrīvasahitas tadā // (15.2) Par.?
mukham āsīt tu sainyasya hanūmān mārutātmajaḥ / (16.1) Par.?
jaghanaṃ pālayāmāsa saumitrir akutobhayaḥ // (16.2) Par.?
baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ / (17.1) Par.?
vṛtau harimahāmātraiś candrasūryau grahair iva // (17.2) Par.?
prababhau harisainyaṃ tacchālatālaśilāyudham / (18.1) Par.?
sumahacchālibhavanaṃ yathā sūryodayaṃ prati // (18.2) Par.?
nalanīlāṅgadakrāthamaindadvividapālitā / (19.1) Par.?
yayau sumahatī senā rāghavasyārthasiddhaye // (19.2) Par.?
vidhivat supraśasteṣu bahumūlaphaleṣu ca / (20.1) Par.?
prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca // (20.2) Par.?
nivasantī nirābādhā tathaiva girisānuṣu / (21.1) Par.?
upāyāddharisenā sā kṣārodam atha sāgaram // (21.2) Par.?
dvitīyasāgaranibhaṃ tad balaṃ bahuladhvajam / (22.1) Par.?
velāvanaṃ samāsādya nivāsam akarot tadā // (22.2) Par.?
tato dāśarathiḥ śrīmān sugrīvaṃ pratyabhāṣata / (23.1) Par.?
madhye vānaramukhyānāṃ prāptakālam idaṃ vacaḥ // (23.2) Par.?
upāyaḥ ko nu bhavatāṃ mataḥ sāgaralaṅghane / (24.1) Par.?
iyaṃ ca mahatī senā sāgaraścāpi dustaraḥ // (24.2) Par.?
tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ / (25.1) Par.?
samarthā laṅghane sindhor na tu kṛtsnasya vānarāḥ // (25.2) Par.?
kecin naubhir vyavasyanti kecic ca vividhaiḥ plavaiḥ / (26.1) Par.?
neti rāmaśca tān sarvān sāntvayan pratyabhāṣata // (26.2) Par.?
śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ / (27.1) Par.?
krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ // (27.2) Par.?
nāvo na santi senāyā bahvyas tārayituṃ tathā / (28.1) Par.?
vaṇijām upaghātaṃ ca katham asmadvidhaś caret // (28.2) Par.?
vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vai paraḥ / (29.1) Par.?
plavoḍupapratāraśca naivātra mama rocate // (29.2) Par.?
ahaṃ tvimaṃ jalanidhiṃ samārapsyāmyupāyataḥ / (30.1) Par.?
pratiśeṣyāmyupavasan darśayiṣyati māṃ tataḥ // (30.2) Par.?
na ced darśayitā mārgaṃ dhakṣyāmyenam ahaṃ tataḥ / (31.1) Par.?
mahāstrair apratihatair atyagnipavanojjvalaiḥ // (31.2) Par.?
ityuktvā sahasaumitrir upaspṛśyātha rāghavaḥ / (32.1) Par.?
pratiśiśye jalanidhiṃ vidhivat kuśasaṃstare // (32.2) Par.?
sāgaras tu tataḥ svapne darśayāmāsa rāghavam / (33.1) Par.?
devo nadanadībhartā śrīmān yādogaṇair vṛtaḥ // (33.2) Par.?
kausalyāmātar ityevam ābhāṣya madhuraṃ vacaḥ / (34.1) Par.?
idam ityāha ratnānām ākaraiḥ śataśo vṛtaḥ // (34.2) Par.?
brūhi kiṃ te karomyatra sāhāyyaṃ puruṣarṣabha / (35.1) Par.?
ikṣvākur asmi te jñātir iti rāmas tam abravīt // (35.2) Par.?
mārgam icchāmi sainyasya dattaṃ nadanadīpate / (36.1) Par.?
yena gatvā daśagrīvaṃ hanyāṃ paulastyapāṃsanam // (36.2) Par.?
yadyevaṃ yācato mārgaṃ na pradāsyati me bhavān / (37.1) Par.?
śaraistvāṃ śoṣayiṣyāmi divyāstrapratimantritaiḥ // (37.2) Par.?
ityevaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ / (38.1) Par.?
uvāca vyathito vākyam iti baddhāñjaliḥ sthitaḥ // (38.2) Par.?
necchāmi pratighātaṃ te nāsmi vighnakaras tava / (39.1) Par.?
śṛṇu cedaṃ vaco rāma śrutvā kartavyam ācara // (39.2) Par.?
yadi dāsyāmi te mārgaṃ sainyasya vrajato ''jñayā / (40.1) Par.?
anye 'pyājñāpayiṣyanti mām evaṃ dhanuṣo balāt // (40.2) Par.?
asti tvatra nalo nāma vānaraḥ śilpisaṃmataḥ / (41.1) Par.?
tvaṣṭur devasya tanayo balavān viśvakarmaṇaḥ // (41.2) Par.?
sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi / (42.1) Par.?
sarvaṃ tad dhārayiṣyāmi sa te setur bhaviṣyati // (42.2) Par.?
ityuktvāntarhite tasmin rāmo nalam uvāca ha / (43.1) Par.?
kuru setuṃ samudre tvaṃ śakto hyasi mato mama // (43.2) Par.?
tenopāyena kākutsthaḥ setubandham akārayat / (44.1) Par.?
daśayojanavistāram āyataṃ śatayojanam // (44.2) Par.?
nalasetur iti khyāto yo 'dyāpi prathito bhuvi / (45.1) Par.?
rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ // (45.2) Par.?
tatrasthaṃ sa tu dharmātmā samāgacchad vibhīṣaṇaḥ / (46.1) Par.?
bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha // (46.2) Par.?
pratijagrāha rāmas taṃ svāgatena mahāmanāḥ / (47.1) Par.?
sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha // (47.2) Par.?
rāghavas tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ / (48.1) Par.?
yadā tattvena tuṣṭo 'bhūt tata enam apūjayat // (48.2) Par.?
sarvarākṣasarājye cāpyabhyaṣiñcad vibhīṣaṇam / (49.1) Par.?
cakre ca mantrānucaraṃ suhṛdaṃ lakṣmaṇasya ca // (49.2) Par.?
vibhīṣaṇamate caiva so 'tyakrāman mahārṇavam / (50.1) Par.?
sasainyaḥ setunā tena māsenaiva narādhipa // (50.2) Par.?
tato gatvā samāsādya laṅkodyānānyanekaśaḥ / (51.1) Par.?
bhedayāmāsa kapibhir mahānti ca bahūni ca // (51.2) Par.?
tatrāstāṃ rāvaṇāmātyau rākṣasau śukasāraṇau / (52.1) Par.?
cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ // (52.2) Par.?
pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau / (53.1) Par.?
darśayitvā tataḥ sainyaṃ rāmaḥ paścād avāsṛjat // (53.2) Par.?
niveśyopavane sainyaṃ tacchūraḥ prājñavānaram / (54.1) Par.?
preṣayāmāsa dautyena rāvaṇasya tato 'ṅgadam // (54.2) Par.?
Duration=0.28295516967773 secs.