Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2843
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
prabhūtānnodake tasmin bahumūlaphale vane / (1.2) Par.?
senāṃ niveśya kākutstho vidhivat paryarakṣata // (1.3) Par.?
rāvaṇaśca vidhiṃ cakre laṅkāyāṃ śāstranirmitam / (2.1) Par.?
prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā // (2.2) Par.?
agādhatoyāḥ parikhā mīnanakrasamākulāḥ / (3.1) Par.?
babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ // (3.2) Par.?
karṇāṭṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ / (4.1) Par.?
sāśīviṣaghaṭāyodhāḥ sasarjarasapāṃsavaḥ // (4.2) Par.?
musalālātanārācatomarāsiparaśvadhaiḥ / (5.1) Par.?
anvitāśca śataghnībhiḥ samadhūcchiṣṭamudgarāḥ // (5.2) Par.?
puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ / (6.1) Par.?
babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ // (6.2) Par.?
aṅgadastvatha laṅkāyā dvāradeśam upāgataḥ / (7.1) Par.?
vidito rākṣasendrasya praviveśa gatavyathaḥ // (7.2) Par.?
madhye rākṣasakoṭīnāṃ bahvīnāṃ sumahābalaḥ / (8.1) Par.?
śuśubhe meghamālābhir āditya iva saṃvṛtaḥ // (8.2) Par.?
sa samāsādya paulastyam amātyair abhisaṃvṛtam / (9.1) Par.?
rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame // (9.2) Par.?
āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ / (10.1) Par.?
prāptakālam idaṃ vākyaṃ tad ādatsva kuruṣva ca // (10.2) Par.?
akṛtātmānam āsādya rājānam anaye ratam / (11.1) Par.?
vinaśyantyanayāviṣṭā deśāśca nagarāṇi ca // (11.2) Par.?
tvayaikenāparāddhaṃ me sītām āharatā balāt / (12.1) Par.?
vadhāyānaparāddhānām anyeṣāṃ tad bhaviṣyati // (12.2) Par.?
ye tvayā baladarpābhyām āviṣṭena vanecarāḥ / (13.1) Par.?
ṛṣayo hiṃsitāḥ pūrvaṃ devāścāpyavamānitāḥ // (13.2) Par.?
rājarṣayaśca nihatā rudantyaś cāhṛtāḥ striyaḥ / (14.1) Par.?
tad idaṃ samanuprāptaṃ phalaṃ tasyānayasya te // (14.2) Par.?
hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava / (15.1) Par.?
paśya me dhanuṣo vīryaṃ mānuṣasya niśācara // (15.2) Par.?
mucyatāṃ jānakī sītā na me mokṣyasi karhicit / (16.1) Par.?
arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ // (16.2) Par.?
iti tasya bruvāṇasya dūtasya paruṣaṃ vacaḥ / (17.1) Par.?
śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ // (17.2) Par.?
iṅgitajñās tato bhartuś catvāro rajanīcarāḥ / (18.1) Par.?
caturṣvaṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ // (18.2) Par.?
tās tathāṅgeṣu saṃsaktān aṅgado rajanīcarān / (19.1) Par.?
ādāyaiva kham utpatya prāsādatalam āviśat // (19.2) Par.?
vegenotpatatas tasya petus te rajanīcarāḥ / (20.1) Par.?
bhuvi saṃbhinnahṛdayāḥ prahāraparipīḍitāḥ // (20.2) Par.?
sa mukto harmyaśikharāt tasmāt punar avāpatat / (21.1) Par.?
laṅghayitvā purīṃ laṅkāṃ svabalasya samīpataḥ // (21.2) Par.?
kosalendram athābhyetya sarvam āvedya cāṅgadaḥ / (22.1) Par.?
viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ // (22.2) Par.?
tataḥ sarvābhisāreṇa harīṇāṃ vātaraṃhasām / (23.1) Par.?
bhedayāmāsa laṅkāyāḥ prākāraṃ raghunandanaḥ // (23.2) Par.?
vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ / (24.1) Par.?
dakṣiṇaṃ nagaradvāram avāmṛdnād durāsadam // (24.2) Par.?
karabhāruṇagātrāṇāṃ harīṇāṃ yuddhaśālinām / (25.1) Par.?
koṭīśatasahasreṇa laṅkām abhyapatat tadā // (25.2) Par.?
utpatadbhiḥ patadbhiśca nipatadbhiśca vānaraiḥ / (26.1) Par.?
nādṛśyata tadā sūryo rajasā nāśitaprabhaḥ // (26.2) Par.?
śāliprasūnasadṛśaiḥ śirīṣakusumaprabhaiḥ / (27.1) Par.?
taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ // (27.2) Par.?
prākāraṃ dadṛśus te tu samantāt kapilīkṛtam / (28.1) Par.?
rākṣasā vismitā rājan sastrīvṛddhāḥ samantataḥ // (28.2) Par.?
bibhidus te maṇistambhān karṇāṭṭaśikharāṇi ca / (29.1) Par.?
bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ // (29.2) Par.?
parigṛhya śataghnīśca sacakrāḥ sahuḍopalāḥ / (30.1) Par.?
cikṣipur bhujavegena laṅkāmadhye mahābalāḥ // (30.2) Par.?
prākārasthāś ca ye kecin niśācaragaṇāstadā / (31.1) Par.?
pradudruvuste śataśaḥ kapibhiḥ samabhidrutāḥ // (31.2) Par.?
tatas tu rājavacanād rākṣasāḥ kāmarūpiṇaḥ / (32.1) Par.?
niryayur vikṛtākārāḥ sahasraśatasaṃghaśaḥ // (32.2) Par.?
śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ / (33.1) Par.?
prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ // (33.2) Par.?
sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ / (34.1) Par.?
kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ // (34.2) Par.?
petuḥ śūlavibhinnāṅgā bahavo vānararṣabhāḥ / (35.1) Par.?
stambhatoraṇabhagnāśca petus tatra niśācarāḥ // (35.2) Par.?
keśākeśyabhavad yuddhaṃ rakṣasāṃ vānaraiḥ saha / (36.1) Par.?
nakhair dantaiśca vīrāṇāṃ khādatāṃ vai parasparam // (36.2) Par.?
niṣṭananto hyubhayatastatra vānararākṣasāḥ / (37.1) Par.?
hatā nipatitā bhūmau na muñcanti parasparam // (37.2) Par.?
rāmas tu śarajālāni vavarṣa jalado yathā / (38.1) Par.?
tāni laṅkāṃ samāsādya jaghnustān rajanīcarān // (38.2) Par.?
saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ / (39.1) Par.?
ādiśyādiśya durgasthān pātayāmāsa rākṣasān // (39.2) Par.?
tataḥ pratyavahāro 'bhūt sainyānāṃ rāghavājñayā / (40.1) Par.?
kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ // (40.2) Par.?
Duration=0.19307112693787 secs.