Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2844
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato niviśamānāṃstān sainikān rāvaṇānugāḥ / (1.2) Par.?
abhijagmur gaṇān eke piśācakṣudrarakṣasām // (1.3) Par.?
parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ / (2.1) Par.?
prarujaś cārujaścaiva praghasaś caivamādayaḥ // (2.2) Par.?
tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām / (3.1) Par.?
antardhānavadhaṃ tajjñaścakāra sa vibhīṣaṇaḥ // (3.2) Par.?
te dṛśyamānā haribhir balibhir dūrapātibhiḥ / (4.1) Par.?
nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ // (4.2) Par.?
amṛṣyamāṇaḥ sabalo rāvaṇo niryayāvatha / (5.1) Par.?
vyūhya cauśanasaṃ vyūhaṃ harīn sarvān ahārayat // (5.2) Par.?
rāghavastvabhiniryāya vyūḍhānīkaṃ daśānanam / (6.1) Par.?
bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram // (6.2) Par.?
sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ / (7.1) Par.?
yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha // (7.2) Par.?
virūpākṣeṇa sugrīvas tāreṇa ca nikharvaṭaḥ / (8.1) Par.?
tuṇḍena ca nalastatra paṭuśaḥ panasena ca // (8.2) Par.?
viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān / (9.1) Par.?
yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ // (9.2) Par.?
sa samprahāro vavṛdhe bhīrūṇāṃ bhayavardhanaḥ / (10.1) Par.?
lomasaṃharṣaṇo ghoraḥ purā devāsure yathā // (10.2) Par.?
rāvaṇo rāmam ānarchacchaktiśūlāsivṛṣṭibhiḥ / (11.1) Par.?
niśitair āyasais tīkṣṇai rāvaṇaṃ cāpi rāghavaḥ // (11.2) Par.?
tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ / (12.1) Par.?
indrajiccāpi saumitriṃ bibheda bahubhiḥ śaraiḥ // (12.2) Par.?
vibhīṣaṇaḥ prahastaṃ ca prahastaś ca vibhīṣaṇam / (13.1) Par.?
khagapattraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ // (13.2) Par.?
teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ / (14.1) Par.?
vivyathuḥ sakalā yena trayo lokāścarācarāḥ // (14.2) Par.?
Duration=0.088054895401001 secs.