Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam / (1.2) Par.?
gadayā tāḍayāmāsa vinadya raṇakarkaśaḥ // (1.3) Par.?
sa tayābhihato dhīmān gadayā bhīmavegayā / (2.1) Par.?
nākampata mahābāhur himavān iva susthiraḥ // (2.2) Par.?
tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ / (3.1) Par.?
abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati // (3.2) Par.?
patantyā sa tayā vegād rākṣaso 'śaninādayā / (4.1) Par.?
hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ // (4.2) Par.?
taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram / (5.1) Par.?
abhidudrāva dhūmrākṣo vegena mahatā kapīn // (5.2) Par.?
tasya meghopamaṃ sainyam āpatad bhīmadarśanam / (6.1) Par.?
dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ // (6.2) Par.?
tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān / (7.1) Par.?
niryāya kapiśārdūlo hanūmān paryavasthitaḥ // (7.2) Par.?
taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam / (8.1) Par.?
vegena mahatā rājan saṃnyavartanta sarvaśaḥ // (8.2) Par.?
tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ / (9.1) Par.?
rāmarāvaṇasainyānām anyonyam abhidhāvatām // (9.2) Par.?
tasmin pravṛtte saṃgrāme ghore rudhirakardame / (10.1) Par.?
dhūmrākṣaḥ kapisainyaṃ tad drāvayāmāsa pattribhiḥ // (10.2) Par.?
taṃ rākṣasamahāmātram āpatantaṃ sapatnajit / (11.1) Par.?
tarasā pratijagrāha hanūmān pavanātmajaḥ // (11.2) Par.?
tayor yuddham abhūd ghoraṃ harirākṣasavīrayoḥ / (12.1) Par.?
jigīṣator yudhānyonyam indraprahlādayor iva // (12.2) Par.?
gadābhiḥ parighaiścaiva rākṣaso jaghnivān kapim / (13.1) Par.?
kapiśca jaghnivān rakṣaḥ saskandhaviṭapair drumaiḥ // (13.2) Par.?
tatastam atikāyena sāśvaṃ sarathasārathim / (14.1) Par.?
dhūmrākṣam avadhīd dhīmān hanūmān mārutātmajaḥ // (14.2) Par.?
tatas taṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasottamam / (15.1) Par.?
harayo jātavisrambhā jaghnur abhyetya sainikān // (15.2) Par.?
te vadhyamānā balibhir haribhir jitakāśibhiḥ / (16.1) Par.?
rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt // (16.2) Par.?
te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ / (17.1) Par.?
sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan // (17.2) Par.?
śrutvā tu rāvaṇastebhyaḥ prahastaṃ nihataṃ yudhi / (18.1) Par.?
dhūmrākṣaṃ ca maheṣvāsaṃ sasainyaṃ vānararṣabhaiḥ // (18.2) Par.?
sudīrgham iva niḥśvasya samutpatya varāsanāt / (19.1) Par.?
uvāca kumbhakarṇasya karmakālo 'yam āgataḥ // (19.2) Par.?
ityevam uktvā vividhair vāditraiḥ sumahāsvanaiḥ / (20.1) Par.?
śayānam atinidrāluṃ kumbhakarṇam abodhayat // (20.2) Par.?
prabodhya mahatā cainaṃ yatnenāgatasādhvasaḥ / (21.1) Par.?
svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ / (21.2) Par.?
tato 'bravīd daśagrīvaḥ kumbhakarṇaṃ mahābalam // (21.3) Par.?
dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī / (22.1) Par.?
ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam // (22.2) Par.?
eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha / (23.1) Par.?
avamanyeha naḥ sarvān karoti kadanaṃ mahat // (23.2) Par.?
mayā hyapahṛtā bhāryā sītā nāmāsya jānakī / (24.1) Par.?
tāṃ mokṣayiṣurāyāto baddhvā setuṃ mahārṇave // (24.2) Par.?
tena caiva prahastādir mahān naḥ svajano hataḥ / (25.1) Par.?
tasya nānyo nihantāsti tvad ṛte śatrukarśana // (25.2) Par.?
sa daṃśito 'bhiniryāya tvam adya balināṃ vara / (26.1) Par.?
rāmādīn samare sarvāñjahi śatrūn ariṃdama // (26.2) Par.?
dūṣaṇāvarajau caiva vajravegapramāthinau / (27.1) Par.?
tau tvāṃ balena mahatā sahitāvanuyāsyataḥ // (27.2) Par.?
ityuktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam / (28.1) Par.?
saṃdideśetikartavye vajravegapramāthinau // (28.2) Par.?
tathetyuktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau / (29.1) Par.?
kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt // (29.2) Par.?
Duration=0.15143895149231 secs.