UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2847
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
tataḥ śrutvā hataṃ saṃkhye kumbhakarṇaṃ sahānugam / (1.2)
Par.?
prahastaṃ ca maheṣvāsaṃ dhūmrākṣaṃ cātitejasam // (1.3)
Par.?
putram indrajitaṃ śūraṃ rāvaṇaḥ pratyabhāṣata / (2.1)
Par.?
jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam // (2.2)
Par.?
tvayā hi mama satputra yaśo dīptam upārjitam / (3.1)
Par.?
jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim // (3.2)
Par.?
antarhitaḥ prakāśo vā divyair dattavaraiḥ śaraiḥ / (4.1)
Par.?
jahi śatrūn amitraghna mama śastrabhṛtāṃ vara // (4.2)
Par.?
rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha / (5.1)
Par.?
samarthāḥ pratisaṃsoḍhuṃ kutas tadanuyāyinaḥ // (5.2)
Par.?
akṛtā yā prahastena kumbhakarṇena cānagha / (6.1)
Par.?
kharasyāpacitiḥ saṃkhye tāṃ gacchasva mahābhuja // (6.2)
Par.?
tvam adya niśitair bāṇair hatvā śatrūn sasainikān / (7.1)
Par.?
pratinandaya māṃ putra purā baddhveva vāsavam // (7.2)
Par.?
ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ / (8.1)
Par.?
prayayāvindrajid rājaṃs tūrṇam āyodhanaṃ prati // (8.2)
Par.?
tatra viśrāvya vispaṣṭaṃ nāma rākṣasapuṃgavaḥ / (9.1)
Par.?
āhvayāmāsa samare lakṣmaṇaṃ śubhalakṣaṇam // (9.2)
Par.?
taṃ lakṣmaṇo 'pyabhyadhāvat pragṛhya saśaraṃ dhanuḥ / (10.1)
Par.?
trāsayaṃstalaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā // (10.2)
Par.?
tayoḥ samabhavad yuddhaṃ sumahajjayagṛddhinoḥ / (11.1)
Par.?
divyāstraviduṣostīvram anyonyaspardhinostadā // (11.2)
Par.?
rāvaṇistu yadā nainaṃ viśeṣayati sāyakaiḥ / (12.1)
Par.?
tato gurutaraṃ yatnam ātiṣṭhad balināṃ varaḥ // (12.2)
Par.?
tata enaṃ mahāvegair ardayāmāsa tomaraiḥ / (13.1)
Par.?
tān āgatān sa cicheda saumitrir niśitaiḥ śaraiḥ / (13.2)
Par.?
te nikṛttāḥ śarais tīkṣṇair nyapatan vasudhātale // (13.3)
Par.?
tam aṅgado vālisutaḥ śrīmān udyamya pādapam / (14.1)
Par.?
abhidrutya mahāvegas tāḍayāmāsa mūrdhani // (14.2)
Par.?
tasyendrajid asambhrāntaḥ prāsenorasi vīryavān / (15.1)
Par.?
prahartum aicchat taṃ cāsya prāsaṃ cicheda lakṣmaṇaḥ // (15.2)
Par.?
tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ / (16.1)
Par.?
gadayātāḍayat savye pārśve vānarapuṃgavam // (16.2)
Par.?
tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ / (17.1)
Par.?
sasarjendrajitaḥ krodhācchālaskandham amitrajit // (17.2)
Par.?
so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ / (18.1)
Par.?
jaghānendrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim // (18.2)
Par.?
tato hatāśvāt praskandya rathāt sa hatasārathiḥ / (19.1)
Par.?
tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ // (19.2)
Par.?
antarhitaṃ viditvā taṃ bahumāyaṃ ca rākṣasam / (20.1)
Par.?
rāmas taṃ deśam āgamya tat sainyaṃ paryarakṣata // (20.2)
Par.?
sa rāmam uddiśya śarais tato dattavaraistadā / (21.1)
Par.?
vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham // (21.2)
Par.?
tam adṛśyaṃ śaraiḥ śūrau māyayāntarhitaṃ tadā / (22.1)
Par.?
yodhayāmāsatur ubhau rāvaṇiṃ rāmalakṣmaṇau // (22.2)
Par.?
sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ / (23.1)
Par.?
vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ // (23.2)
Par.?
tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān / (24.1)
Par.?
harayo viviśur vyoma pragṛhya mahatīḥ śilāḥ // (24.2)
Par.?
tāṃśca tau cāpyadṛśyaḥ sa śarair vivyādha rākṣasaḥ / (25.1)
Par.?
sa bhṛśaṃ tāḍayan vīro rāvaṇir māyayāvṛtaḥ // (25.2)
Par.?
tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau / (26.1) Par.?
petatur gaganād bhūmiṃ sūryācandramasāviva // (26.2)
Par.?
Duration=0.088345050811768 secs.