Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2849
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tāvubhau patitau dṛṣṭvā bhrātarāvamitaujasau / (1.2) Par.?
babandha rāvaṇir bhūyaḥ śarair dattavarais tadā // (1.3) Par.?
tau vīrau śarajālena baddhāvindrajitā raṇe / (2.1) Par.?
rejatuḥ puruṣavyāghrau śakuntāviva pañjare // (2.2) Par.?
tau dṛṣṭvā patitau bhūmau śataśaḥ sāyakaiścitau / (3.1) Par.?
sugrīvaḥ kapibhiḥ sārdhaṃ parivārya tataḥ sthitaḥ // (3.2) Par.?
suṣeṇamaindadvividaiḥ kumudenāṅgadena ca / (4.1) Par.?
hanūmannīlatāraiśca nalena ca kapīśvaraḥ // (4.2) Par.?
tatas taṃ deśam āgamya kṛtakarmā vibhīṣaṇaḥ / (5.1) Par.?
bodhayāmāsa tau vīrau prajñāstreṇa prabodhitau // (5.2) Par.?
viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau / (6.1) Par.?
viśalyayā mahauṣadhyā divyamantraprayuktayā // (6.2) Par.?
tau labdhasaṃjñau nṛvarau viśalyāvudatiṣṭhatām / (7.1) Par.?
gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau // (7.2) Par.?
tato vibhīṣaṇaḥ pārtha rāmam ikṣvākunandanam / (8.1) Par.?
uvāca vijvaraṃ dṛṣṭvā kṛtāñjalir idaṃ vacaḥ // (8.2) Par.?
ayam ambho gṛhītvā tu rājarājasya śāsanāt / (9.1) Par.?
guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama // (9.2) Par.?
idam ambhaḥ kuberas te mahārājaḥ prayacchati / (10.1) Par.?
antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa // (10.2) Par.?
anena spṛṣṭanayano bhūtānyantarhitānyuta / (11.1) Par.?
bhavān drakṣyati yasmai ca bhavān etat pradāsyati // (11.2) Par.?
tatheti rāmas tad vāri pratigṛhyātha satkṛtam / (12.1) Par.?
cakāra netrayoḥ śaucaṃ lakṣmaṇaś ca mahāmanāḥ // (12.2) Par.?
sugrīvajāmbavantau ca hanūmān aṅgadas tathā / (13.1) Par.?
maindadvividanīlāśca prāyaḥ plavagasattamāḥ // (13.2) Par.?
tathā samabhavaccāpi yad uvāca vibhīṣaṇaḥ / (14.1) Par.?
kṣaṇenātīndriyāṇyeṣāṃ cakṣūṃṣyāsan yudhiṣṭhira // (14.2) Par.?
indrajit kṛtakarmā tu pitre karma tadātmanaḥ / (15.1) Par.?
nivedya punar āgacchat tvarayājiśiraḥ prati // (15.2) Par.?
tam āpatantaṃ saṃkruddhaṃ punar eva yuyutsayā / (16.1) Par.?
abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ // (16.2) Par.?
akṛtāhnikam evainaṃ jighāṃsur jitakāśinam / (17.1) Par.?
śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ // (17.2) Par.?
tayoḥ samabhavad yuddhaṃ tadānyonyaṃ jigīṣatoḥ / (18.1) Par.?
atīva citram āścaryaṃ śakraprahlādayor iva // (18.2) Par.?
avidhyad indrajit tīkṣṇaiḥ saumitriṃ marmabhedibhiḥ / (19.1) Par.?
saumitriś cānalasparśair avidhyad rāvaṇiṃ śaraiḥ // (19.2) Par.?
saumitriśarasaṃsparśād rāvaṇiḥ krodhamūrchitaḥ / (20.1) Par.?
asṛjallakṣmaṇāyāṣṭau śarān āśīviṣopamān // (20.2) Par.?
tasyāsūn pāvakasparśaiḥ saumitriḥ pattribhis tribhiḥ / (21.1) Par.?
yathā niraharad vīras tan me nigadataḥ śṛṇu // (21.2) Par.?
ekenāsya dhanuṣmantaṃ bāhuṃ dehād apātayat / (22.1) Par.?
dvitīyena sanārācaṃ bhujaṃ bhūmau nyapātayat // (22.2) Par.?
tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā / (23.1) Par.?
jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam // (23.2) Par.?
vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam / (24.1) Par.?
taṃ hatvā sūtam apyastrair jaghāna balināṃ varaḥ // (24.2) Par.?
laṅkāṃ praveśayāmāsur vājinas taṃ rathaṃ tadā / (25.1) Par.?
dadarśa rāvaṇastaṃ ca rathaṃ putravinākṛtam // (25.2) Par.?
sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ / (26.1) Par.?
rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ // (26.2) Par.?
aśokavanikāsthāṃ tāṃ rāmadarśanalālasām / (27.1) Par.?
khaḍgam ādāya duṣṭātmā javenābhipapāta ha // (27.2) Par.?
taṃ dṛṣṭvā tasya durbuddher avindhyaḥ pāpaniścayam / (28.1) Par.?
śamayāmāsa saṃkruddhaṃ śrūyatāṃ yena hetunā // (28.2) Par.?
mahārājye sthito dīpte na striyaṃ hantum arhasi / (29.1) Par.?
hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe // (29.2) Par.?
na caiṣā dehabhedena hatā syād iti me matiḥ / (30.1) Par.?
jahi bhartāram evāsyā hate tasmin hatā bhavet // (30.2) Par.?
na hi te vikrame tulyaḥ sākṣād api śatakratuḥ / (31.1) Par.?
asakṛddhi tvayā sendrās trāsitās tridaśā yudhi // (31.2) Par.?
evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā / (32.1) Par.?
kruddhaṃ saṃśamayāmāsa jagṛhe ca sa tadvacaḥ // (32.2) Par.?
niryāṇe sa matiṃ kṛtvā nidhāyāsiṃ kṣapācaraḥ / (33.1) Par.?
ājñāpayāmāsa tadā ratho me kalpyatām iti // (33.2) Par.?
Duration=0.16803693771362 secs.