UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2851
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
tataḥ kruddho daśagrīvaḥ priye putre nipātite / (1.2)
Par.?
niryayau ratham āsthāya hemaratnavibhūṣitam // (1.3)
Par.?
saṃvṛto rākṣasair ghorair vividhāyudhapāṇibhiḥ / (2.1)
Par.?
abhidudrāva rāmaṃ sa pothayan hariyūthapān // (2.2)
Par.?
tam ādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ / (3.1)
Par.?
hanūmāñjāmbavāṃścaiva sasainyāḥ paryavārayan // (3.2)
Par.?
te daśagrīvasainyaṃ tad ṛkṣavānarayūthapāḥ / (4.1)
Par.?
drumair vidhvaṃsayāṃcakrur daśagrīvasya paśyataḥ // (4.2)
Par.?
tataḥ svasainyam ālokya vadhyamānam arātibhiḥ / (5.1)
Par.?
māyāvī vyadadhān māyāṃ rāvaṇo rākṣaseśvaraḥ // (5.2)
Par.?
tasya dehād viniṣkrāntāḥ śataśo 'tha sahasraśaḥ / (6.1)
Par.?
rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ // (6.2)
Par.?
tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān / (7.1)
Par.?
atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ // (7.2)
Par.?
kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata / (8.1)
Par.?
abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ // (8.2)
Par.?
tataste rāmam archanto lakṣmaṇaṃ ca kṣapācarāḥ / (9.1)
Par.?
abhipetustadā rājan pragṛhītoccakārmukāḥ // (9.2)
Par.?
tāṃ dṛṣṭvā rākṣasendrasya māyām ikṣvākunandanaḥ / (10.1)
Par.?
uvāca rāmaṃ saumitrir asambhrānto bṛhad vacaḥ // (10.2)
Par.?
jahīmān rākṣasān pāpān ātmanaḥ pratirūpakān / (11.1)
Par.?
jaghāna rāmastāṃścānyān ātmanaḥ pratirūpakān // (11.2)
Par.?
tato haryaśvayuktena rathenādityavarcasā / (12.1)
Par.?
upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ // (12.2)
Par.?
mātalir uvāca / (13.1)
Par.?
ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ / (13.2)
Par.?
anena śakraḥ kākutstha samare daityadānavān / (13.3)
Par.?
śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān // (13.4)
Par.?
tad anena naravyāghra mayā yat tena saṃyuge / (14.1)
Par.?
syandanena jahi kṣipraṃ rāvaṇaṃ māciraṃ kṛthāḥ // (14.2)
Par.?
ityukto rāghavas tathyaṃ vaco 'śaṅkata mātaleḥ / (15.1)
Par.?
māyeyaṃ rākṣasasyeti tam uvāca vibhīṣaṇaḥ // (15.2)
Par.?
neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ / (16.1)
Par.?
tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute // (16.2)
Par.?
tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇam / (17.1)
Par.?
rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ // (17.2)
Par.?
hāhākṛtāni bhūtāni rāvaṇe samabhidrute / (18.1)
Par.?
siṃhanādāḥ sapaṭahā divi divyāś ca nānadan // (18.2)
Par.?
sa rāmāya mahāghoraṃ visasarja niśācaraḥ / (19.1)
Par.?
śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam // (19.2)
Par.?
tacchūlam antarā rāmaścicheda niśitaiḥ śaraiḥ / (20.1)
Par.?
tad dṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayam āviśat // (20.2)
Par.?
tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñśarān / (21.1)
Par.?
sahasrāyutaśo rāme śastrāṇi vividhāni ca // (21.2)
Par.?
tato bhuśuṇḍīḥ śūlāṃśca musalāni paraśvadhān / (22.1)
Par.?
śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ // (22.2)
Par.?
tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ / (23.1)
Par.?
bhayāt pradudruvuḥ sarve vānarāḥ sarvatodiśam // (23.2)
Par.?
tataḥ supattraṃ sumukhaṃ hemapuṅkhaṃ śarottamam / (24.1)
Par.?
tūṇād ādāya kākutstho brahmāstreṇa yuyoja ha // (24.2)
Par.?
taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam / (25.1) Par.?
jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ // (25.2)
Par.?
alpāvaśeṣam āyuśca tato 'manyanta rakṣasaḥ / (26.1)
Par.?
brahmāstrodīraṇācchatror devagandharvakiṃnarāḥ // (26.2)
Par.?
tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam / (27.1)
Par.?
rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍam ivodyatam // (27.2)
Par.?
sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ / (28.1)
Par.?
prajajvāla mahājvālenāgninābhipariṣkṛtaḥ // (28.2)
Par.?
tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ / (29.1)
Par.?
nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā // (29.2)
Par.?
tatyajustaṃ mahābhāgaṃ pañca bhūtāni rāvaṇam / (30.1)
Par.?
bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā // (30.2)
Par.?
śarīradhātavo hyasya māṃsaṃ rudhiram eva ca / (31.1)
Par.?
neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata // (31.2)
Par.?
Duration=0.09116792678833 secs.